समाचारं

युक्रेनदेशेन आधिकारिकयन्त्रेषु सामाजिकमाध्यमानां टेलिग्रामस्य प्रतिबन्धः कृतः इति टेलिग्रामस्य प्रतिक्रिया

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिशप्रसारणनिगमस्य (bbc) रायटरस्य च समाचारानुसारं २० सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रियसुरक्षारक्षापरिषद् एकं वक्तव्यं प्रकाशितवती यत् युक्रेनदेशेन रूसदेशः तस्य उपयोगं करिष्यति इति चिन्तायाः कारणात् सामाजिकमाध्यमस्य टेलिग्रामस्य प्रतिबन्धं कर्तुं निर्णयः कृतः गुप्तचरं शत्रुतापूर्णक्रियाकलापं च कर्तुं टेलिग्रामस्य उपयोगः यूक्रेनसर्वकारकर्मचारिभिः, सैन्यकर्मचारिभिः, रक्षाक्षेत्रस्य, महत्त्वपूर्णमूलसंरचनाकर्मचारिभिः च आधिकारिकतया जारीकृतेषु उपकरणेषु भवति।

युक्रेनदेशस्य राष्ट्रियसुरक्षारक्षापरिषदः दावान् अकरोत् यत् एतत् कदमः रूसदेशेन कृतं खतरान् "कमात्" कर्तुं कृतम् अस्ति ।

अस्य वचनस्य प्रतिक्रिया अद्यापि रूसदेशेन न दत्ता। टेलिग्राम इत्यनेन विज्ञप्तौ उक्तं यत्, मञ्चेन "रूससहितं कस्मैचित् देशाय कदापि सूचनादत्तांशः न प्रदत्तः" इति ।

रायटर्स

युक्रेनदेशस्य नवीनतमः टेलिग्रामप्रतिबन्धः केवलं आधिकारिकरूपेण निर्गतयन्त्राणां लक्ष्यं करोति, व्यक्तिगतफोनेषु न प्रवर्तते।

तदतिरिक्तं, ये जनाः आधिकारिककार्यार्थं टेलिग्राम-सॉफ्टवेयरस्य उपयोगं कुर्वन्ति, ते प्रतिबन्धात् मुक्ताः भविष्यन्ति, युक्रेन-सरकारीकर्मचारिणः सैन्यकर्मचारिणश्च स्वस्य आधिकारिक-टेलिग्राम-जालपुटानां परिपालनं अद्यतनीकरणं च निरन्तरं कर्तुं शक्नुवन्ति

युक्रेनदेशस्य राष्ट्रियसुरक्षारक्षापरिषद् इत्यनेन विज्ञप्तौ उक्तं यत् युक्रेनस्य शीर्षसूचनासुरक्षाधिकारिणः, सैन्यदलस्य, संसदसदस्याः च १९ तमे स्थानीयसमये सम्मिलिताः सभायां प्रतिबन्धः प्राप्तः।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्य आधिकारिकं तारपत्रं खातं

युक्रेनदेशः दावान् अकरोत् यत् शत्रुः "साइबर-आक्रमणानि, फिशिंग्, मालवेयर-प्रसारणं, उपयोक्तृणां स्थानं ज्ञातुं, क्षेपणास्त्र-आक्रमणानि च मापनं इत्यादीनि" कर्तुं "टेलिग्राम" इत्यस्य उपयोगं कृतवान् तथा च युक्रेन-देशस्य रक्षामन्त्रालयस्य सामान्यगुप्तचरसेवायाः प्रमुखः सूचनां प्रस्तौति इति अवदत् about the capabilities of russian intelligence agencies " "सोशल मीडिया टेलिग्राम" उपयोक्तृणां संचारसामग्रीणां प्रमाणं प्राप्नुवन्तु (उपयोक्तृभिः विलोपितसूचनाः अपि सन्ति)

ज्ञातव्यं यत् रूसीराष्ट्रपतिप्रेससचिवः क्रेमलिनस्य प्रवक्ता च पेस्कोवः अगस्तमासस्य २७ दिनाङ्के उक्तवान् यत् रूसीराष्ट्रपतिभवनं आधिकारिकव्यापारार्थं टेलिग्रामसहितस्य किमपि तत्क्षणसन्देशसॉफ्टवेयरस्य उपयोगं न करिष्यति, "सूचनासुरक्षायाः दृष्ट्या। व्यक्तिगतदृष्ट्या कोऽपि तत्क्षणसन्देशसाधनं पर्याप्तं विश्वसनीयं नास्ति - तारपत्रम् अपवादः नास्ति।"

"टेलिग्राम" अस्य विशेषगुप्तीकरणपद्धत्या प्रसिद्धम् अस्ति, यत् उपयोक्तृणां गपशपसन्देशान् अवरुद्धुं वा क्रैक कर्तुं वा न शक्यते इति सुनिश्चितं कर्तुं शक्नोति इति कथयति । रूसदेशस्य सेण्ट् पीटर्स्बर्ग्-नगरे २०१३ तमे वर्षे रूसी-उद्यमी पावेल् डुरोव् इत्यनेन तस्य भ्रातृभिः सह अस्य मञ्चस्य स्थापना कृता । दुरोवः २०१४ तमे वर्षे रूसदेशं त्यक्त्वा २०१७ तमे वर्षे संयुक्त अरब अमीरातदेशं गत्वा टेलिग्रामस्य मुख्यालयं दुबईनगरं गतः । २०२२ तमे वर्षे रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं रूस-युक्रेन-देशयोः सूचनाविमोचनार्थं मुख्यमार्गरूपेण "तार" इति उपयोगः कृतः ।

गपशपस्य अतिरिक्तं रूसी-युक्रेन-उपयोक्तारः अपि मञ्चात् वार्ताम् प्राप्तुं अभ्यस्ताः सन्ति । गतवर्षे अमेरिकी-अन्तर्राष्ट्रीयविकास-संस्थायाः (usaid) तथा च गैर-लाभकारी-संस्थायाः इन्टरन्यूज-इत्यनेन कृते सर्वेक्षणे ज्ञातं यत् यूक्रेन-देशे वार्ता-उपभोगस्य बृहत्तमः सामाजिक-मञ्चः टेलिग्रामः अस्ति, यत्र ७२% युक्रेन-देशिनः अस्य मञ्चस्य उपयोगं कुर्वन्ति

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की वार्ताप्रकाशनार्थं टेलिग्राममञ्चस्य उपयोगं करोति

अस्मिन् वर्षे जुलैमासे दुरोवः अवदत् यत् टेलिग्राम-मञ्चे मासिक-सक्रिय-उपयोक्तृणां संख्या ९५ कोटिः अभवत् । गतमासे डुरोवः फ्रान्सदेशस्य पेरिस्-नगरे गृहीतः, पेरिस्-नगरस्य अभियोजकैः बाल-अश्लील-चित्रस्य प्रसारणे भागं ग्रहीतुं षड्यंत्रं, मादकद्रव्य-तस्करी, कानून-प्रवर्तनेन सहकार्यं कर्तुं न अस्वीकृत्य च दशाधिक-अपराधैः अवैध-कार्यैः च आरोपः कृतः दुरोवः ५० लक्ष-यूरो-रूप्यकाणां जमानतेन मुक्तः अस्ति, तस्य प्रकरणेन स्वतन्त्रभाषणस्य, उत्तरदायित्वस्य, मञ्चाः सामग्रीं कथं नियन्त्रयन्ति इति विषये च चर्चा आरब्धा अस्ति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।