समाचारं

हैरिस् द्वितीयं अमेरिकीनिर्वाचनविमर्शं अक्टोबर् २३ दिनाङ्के कर्तुं सहमतः, ट्रम्पः : अतीव विलम्बः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] 21 सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यनेन घोषितं यत् सा 23 अक्टोबर् दिनाङ्के द्वितीयराष्ट्रपतिनिर्वाचने भागं ग्रहीतुं सीएनएन इत्यस्य आमन्त्रणं स्वीकृतवती। debate. परन्तु तस्याः प्रतिद्वन्द्वी अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः वादविवादं "अतिविलम्बितम्" इति उक्तवान् ।

"उपराष्ट्रपतिः हैरिस् पुनः ट्रम्पस्य विरुद्धं ग्रहीतुं सज्जः अस्ति, ट्रम्पस्य च कोऽपि बहाना न भवितुमर्हति" इति हैरिस् अभियानप्रबन्धकः जेन् ओ'मैली डिल्लन् एकस्मिन् वक्तव्ये अवदत् अस्य वादविवादस्य प्रारूपं परिवेशं च समानम् अस्ति सीएनएन-वादविवादे सः भागं गृहीतवान्, जूनमासे सः विजयी अभवत् इति अवदत्, यदा सः सीएनएन-संस्थायाः संचालकस्य, नियमानाम्, रेटिंग्-इत्यस्य च प्रशंसाम् अकरोत् "अमेरिकन-जनानाम् हैरिस्-विरुद्ध-ट्रम्प-वादविवादं द्रष्टुं अवसरः भवितुम् अर्हति

पश्चात् हैरिस् सामाजिकमञ्चेषु लिखितवान् यत् "अक्टोबर् २३ दिनाङ्के द्वितीयं राष्ट्रपतिविमर्शं स्वीकृत्य अहं हर्षितः अस्मि। आशासे ट्रम्पः तस्मिन् सम्मिलितुं शक्नोति।"

सीएनएन-संस्थायाः कथनमस्ति यत् द्वितीयः वादविवादः अमेरिकादेशस्य जॉर्जिया-देशस्य अटलाण्टा-नगरस्य सीएनएन-स्टूडियो-स्थले भवितुं योजना अस्ति, सा च ९० निमेषान् यावत् भवति, ट्रम्पः, हैरिस् च सजीवदर्शकान् विना संचालकस्य प्रश्नानाम् उत्तरं दास्यन्ति। सीएनएन-संस्थायाः कथनमस्ति यत् तेषां कृते ट्रम्प-हैरिस्-योः कृते आमन्त्रणं कृतम् अस्ति यत् “वयं उभयपक्षयोः प्रचारदलेभ्यः प्रतिक्रियाः प्राप्तुं प्रतीक्षामहे येन अमेरिकनजनता अन्तिमनिर्णयस्य समये अभ्यर्थीनां अधिकानि स्वराणि श्रोतुं शक्नोति।”.

अस्य वादविवादस्य प्रारूपं अस्मिन् वर्षे जूनमासे ट्रम्प-अमेरिका-राष्ट्रपति-बाइडेन्-योः मध्ये कृतस्य वादविवादस्य सदृशम् अस्ति । सीएनएन इत्यनेन उक्तं यत् जूनमासस्य वादविवादेन प्रचारप्रक्रिया पलटिता, दुर्बलप्रदर्शनं कृत्वा बाइडेन् अन्ततः निर्वाचनात् निवृत्तेः घोषणां कृतवान्, तस्य स्थाने डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन हैरिस् इत्यस्य समर्थनं कृतवान्

परन्तु ट्रम्पः इदानीं वादविवादं कर्तुं "अतिविलम्बः" इति वदन् सीएनएन-संस्थायाः आमन्त्रणं स्वीकुर्वितुं न अस्वीकृतवान् । ट्रम्पः उत्तरकैरोलिनादेशस्य विल्मिङ्गटननगरे २१ दिनाङ्के विलम्बेन प्रचारसभां कृतवान् सः सभायां अवदत् यत् द्वितीयविमर्शस्य समस्या अस्ति यत् अतीव विलम्बः जातः, मतदानं च आरब्धम् अस्ति।

२०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनं नवम्बर् ५ दिनाङ्के भविष्यति, परन्तु मिनेसोटा, दक्षिणडाकोटा, वर्जिनिया च २० सितम्बर् दिनाङ्के स्थानीयसमये शीघ्रमतदानं आरब्धम् ।

सीएनएन इत्यनेन दर्शितं यत् परम्परानुसारं आगामिमासे उपराष्ट्रपतिपदस्य उम्मीदवारस्य वादविवादस्य अनन्तरं अमेरिकादेशे उभयपक्षयोः राष्ट्रपतिपदस्य उम्मीदवाराः दूरदर्शने प्रसारिते वादविवादे अन्तिमभाषणं दातव्यम्। रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः ओहायो-सीनेटरः वैन्स् तथा डेमोक्रेटिक-पक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः मिनेसोटा-राज्यस्य गवर्नर् वाल्ज् च स्थानीयसमये अक्टोबर्-मासस्य प्रथमे दिने दूरदर्शने वादविवादं करिष्यति।

ट्रम्पः १२ दिनाङ्के अवदत् यत् सः हैरिस् इत्यनेन सह अग्रिमः राष्ट्रपतिनिर्वाचनविमर्शं न करिष्यति सः स्वस्य सामाजिकमञ्चे "रियल सोशल" इति पोस्ट् कृतवान् यत् "किन्तु केवलं एकदिनानन्तरं, १३ दिनाङ्के" इति स्थानीयसमये ट्रम्पस्य स्वरः परिवर्तितः सः अमेरिकीमाध्यमेभ्यः अवदत् यत् "यदि सः उत्तमभावे अस्ति" तर्हि सः अन्यस्य वादविवादस्य कृते सहमतः भवेत्।

हैरिस् इत्यस्य अभियानं ट्रम्पस्य मनोवृत्त्या दुःखी अस्ति, तस्य उपरि आरोपः अस्ति यत् सः "प्रतिदिनं स्वस्थानं परिवर्तयति" इति । हैरिस् अपि अवदत् यत्, "अहं मन्ये अस्माकं अन्यः वादविवादः आवश्यकः यतः एतत् निर्वाचनं किं विषये च अविश्वसनीयतया महत्त्वपूर्णम् अस्ति।"

ट्रम्प-हैरिस्-योः प्रथमा वादविवादः स्थानीयसमये १० सितम्बर्-दिनाङ्के सायं कालः अभवत्, यस्य आतिथ्यं अमेरिकन-प्रसारण-निगमेन (abc) कृतम् । यद्यपि उभयपक्षः वादविवादे विजयं प्राप्तवान् इति दावान् अकरोत् तथापि अधिकांशः अमेरिकनमाध्यमाः मन्यन्ते स्म यत् हैरिस् वादविवादे उत्तमं प्रदर्शनं कृतवान्, तस्य लाभः च अस्ति इति ।

सीएनएन-क्लबस्य वरिष्ठः एंकरः क्रिस वालस् इत्यनेन घोषितं यत् एषा वादविवादः ट्रम्पस्य कृते "विनाशकारी" अस्ति तथा च "ट्रम्पः अद्य रात्रौ वृद्धः दृश्यते" इति । रिपब्लिकनपक्षस्य समर्थकः फॉक्स न्यूजस्य टिप्पणीकारः अपि एकं लेखं प्रकाशितवान् यत् यथा यथा वादविवादः प्रचलति स्म तथा तथा ट्रम्पः स्पष्टतया कुण्ठितः अभवत् तथा च सः अधिकं तीक्ष्णः विभक्तः च अभवत् "अस्मिन् सम्मुखीकरणे विजेता स्पष्टः अस्ति" इति।

परन्तु अमेरिकीमाध्यमेन अपि सूचितं यत् नवम्बरमासस्य सामान्यनिर्वाचनस्य मतदानपरिणामेषु वादविवादस्य प्रदर्शनेन प्रभावः भविष्यति वा कथं वा इति अद्यापि अज्ञातम्। न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​१९ तमे दिनाङ्के प्रकाशितस्य नवीनतम-मतदान-परिणामेषु ज्ञातं यत् निर्वाचनात् सार्ध-मासः अवशिष्टः अस्ति, अतः सम्पूर्णे अमेरिका-देशे समर्थनं प्राप्य हैरिस्-इत्यस्य वादविवादेन लाभः न प्राप्तः दराः उभयत्र ४७% सन्ति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।