समाचारं

दक्षिणपक्षीयदलनेता सारः रक्षामन्त्रीपदं स्वीकृत्य त्यक्तवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली जियु] "टाइम्स् आफ् इजरायल" इति प्रतिवेदनस्य अनुसारं इजरायलस्य दक्षिणपक्षीयस्य न्यू होप् दलस्य नेता गिडियन सारः सामाजिकमाध्यममञ्चे टेलिग्राम इत्यत्र २१ तमे स्थानीयसमये प्रकाशितवान् यत् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सः आसीत् सत्ताधारीगठबन्धने स्वपक्षस्य समावेशार्थं रक्षामन्त्रीरूपेण सेवां कर्तुं आमन्त्रितः, परन्तु लेबनान-इजरायल-देशयोः स्थितिः वर्धमानस्य कारणात् सः एतत् आमन्त्रणं स्वीकुर्वन् त्यक्तवान्

gideon thrall सूचना, चित्राणि च स्वयमेव मेलनं च

प्रतिवेदनानुसारं सालः पोस्ट् मध्ये अवदत् यत् सः "प्रायः एकसप्ताहपूर्वं" कार्यं ग्रहीतुं सहमतः परन्तु तत् विचारितवान्इजरायल्उत्तरसीमायां नवीनतमघटनानां कारणात् सः मनः परिवर्तयति। "अहं न इच्छामि यत् येषां कृते अभियानस्य संचालनस्य भारः अस्ति ते (मम) उम्मीदवारीयाः कारणेन अनिश्चितकालं यावत् विचलिताः भवेयुः" इति थ्राल् अवदत् ।

इजरायलस्य टाइम्स् इति वृत्तपत्रेण अपि उक्तं यत् यद्यपि सा'र् रक्षामन्त्रीरूपेण सेवां कर्तुं आमन्त्रणं अङ्गीकृतवान् तथापि सः अन्यस्मिन् क्षमतायां सर्वकारे सम्मिलितुं न निराकरोत्, तथापि स्वस्य सुरक्षादृष्टिं निरन्तरं प्रवर्तयिष्यामि इति प्रतिज्ञां कृतवान्।

इजरायलस्य द टाइम्स् इति पत्रिकायाः ​​१६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य रक्षामन्त्री गलान्टे इत्यस्य स्थाने नेतन्याहू भविष्यति इति अफवाः मासान् यावत् प्रचलन्ति। सा'र् इत्यनेन जुलैमासात् पूर्वमेव शासकसङ्घटनं प्रति आगमिष्यामि इति सुझावः अङ्गीकृतः । परन्तु यदा पृष्टः यत् सः वर्तमानसर्वकारे रक्षामन्त्रीरूपेण कार्यं कर्तुं इच्छति वा इति तदा साल् इत्यनेन एतत् विकल्पं विचारयिष्यामि इति संकेतः दत्तः इव आसीत् तथा च सः अस्मिन् विषये "हस्तौ न बध्नाति" इति उत्तरितवान्

इजरायलस्य द टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​१६ सितम्बर् दिनाङ्के इजरायलस्य सार्वजनिकप्रसारणनिगमस्य उद्धृत्य प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य प्रधानमन्त्रिकार्यालयस्य एकः अधिकारी अवदत् यत् नेतन्याहू गलान्टे इत्यस्य निष्कासनं कर्तुं सज्जः अस्ति तथा च तस्य स्थाने सारस्य नियुक्तिं कर्तुं विचारयति। समाचारानुसारं नेतन्याहू, साअर् च द्वौ अपि एतां वार्ताम् अङ्गीकृतवन्तौ । इजरायलस्य टाइम्स् इति पत्रिकायां उक्तं यत् यदि सारः रक्षामन्त्रीरूपेण नियुक्तः न भवति तर्हि सः विदेशमन्त्रीपदं स्वीकुर्यात्, यदा तु वर्तमानः इजरायलविदेशमन्त्री कात्ज् गलान्टे इत्यस्य उत्तराधिकारी रक्षामन्त्रीरूपेण कार्यं करिष्यति।