समाचारं

अमेरिकादेशे आकस्मिकं सामूहिकगोलीकाण्डं जातम्! न्यूनातिन्यूनं ४ जनाः मृताः, २१ जनाः घातिताः च अभवन्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२१ सितम्बर् दिनाङ्के स्थानीयसमये रात्रौ ११ वादने अमेरिकादेशस्य अलाबामा-राज्यस्य बर्मिन्घम्-नगरे सामूहिकगोलीकाण्डः अभवत् ।४ जनाः मृताः, २१ जनाः घातिताः च ।



पुलिसेन उक्तं यत् "बहुबन्दूकधारकाः" जनसमूहे गोलीकाण्डं कृतवन्तः, यत्र एकः व्यक्तिः चिकित्सालयं प्रेषितः ततः परं मृतः। एतावता कोऽपि शङ्कितः न गृहीतः, बन्दुकधारकाणां संख्या, अपराधस्य विवरणं, प्रेरणा च अस्पष्टा अस्ति । घटनास्थले स्थितानां व्यापारिणां कृते पुलिसैः आह्वानं कृतम् यत् ते निगरानीयवीडियो प्रदातव्याः।


अमेरिकी "gun violence archive" इति जालपुटस्य आँकडानुसारम् अस्मिन् वर्षे अमेरिकादेशे एतत् ४०३तमं सामूहिकगोलीकाण्डम् अस्ति (अर्थात् बन्दुकधारकं विहाय न्यूनातिन्यूनं ४ जनाः गोलिकाप्रहाराः अभवन्)


स्रोतः - सीसीटीवी न्यूज


पूर्वं अनुशंसितम्



अद्यतन लोकप्रिय विडियो

अधिकानि रोमाञ्चकारीणि विडियोनि द्रष्टुं कृपया बन्दं कुर्वन्तुटीकाकवर न्यूज विडियो नम्बर
सम्पादक चेन यु
मुख्य सम्पादक वांग मेंग
शेषपङ्क्तयः समीक्षां कुर्वन्तु


"watching" इत्यत्र क्लिक् कृत्वा ध्यानं दत्तव्यम्!