समाचारं

अमेरिकी-आइ.टी.-उद्योगेन अस्मिन् वर्षे १३७,००० जनान् परित्यक्ताः सन्ति पारम्परिकाः कोडर्-जनाः एआइ-प्रतिभां विहाय कार्याणां कृते निराशाः सन्ति ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent technology news विदेशीयमाध्यमानां समाचारानुसारं वर्तमानप्रौद्योगिकी-उद्योगे बहवः सॉफ्टवेयर-इञ्जिनीयराः अपूर्व-चुनौत्यस्य सामनां कुर्वन्ति । यथा यथा संसाधनाः कृत्रिमबुद्धेः क्षेत्रं प्रति निरन्तरं गच्छन्ति तथा तथा पारम्परिकसॉफ्टवेयरविकासकार्यं शुष्कं भवति, यस्य परिणामेण कार्यविपण्ये अधिकाधिकं तीव्रप्रतिस्पर्धा भवति अस्मिन् वर्षे एतावता अमेरिकीप्रौद्योगिकीकम्पनयः १३७,००० यावत् जनान् परित्यक्तवन्तः, अनेके सूचनाप्रौद्योगिकी-अभ्यासकारिणः च नूतनानां कार्याणां अवसरान् निराशतया अन्विषन्ति तत्सह इक्विटीपुरस्कारस्य न्यूनीकरणेन, वेतनस्य सामान्यकमीकरणेन च उद्योगस्य प्रवृत्तिः तीव्रा अभवत् । अस्याः पृष्ठभूमितः सॉफ्टवेयर-इञ्जिनीयरानाम् करियर-संभावनाः अधिकाः अनिश्चिताः अभवन् ।

टेक् उद्योगे कार्यं प्राप्तुं कार्यानुरोधं ऑनलाइन प्रस्तूय अधिकाधिकं कठिनं भवति। अतः ग्लेन् कुगेल्मैन् इत्यनेन ऑनलाइन-रूपेण कार्याणां आवेदनस्य पारम्परिकमार्गाः खादिताः, तस्य स्थाने कागदस्य, कलमस्य, टेपस्य च पारम्परिकमाध्यमेषु पुनः आगत्य एकां अद्वितीयां रणनीतिं स्वीकृतवती

कैप्शनः - कुगेल्मैन् स्वस्य लिङ्क्डइन-प्रोफाइलस्य प्रचारार्थं म्यानहट्टन्-नगरे पत्रिकाः स्थापिताः

३० वर्षीयः कुगेल्मैन् अस्मिन् वसन्तऋतौ ईबे इत्यत्र अन्तर्जालविपणनस्य कार्यं त्यक्त्वा म्यानहट्टन्-नगरे प्रकाशस्तम्भेषु १५० पत्रिकाः स्थापयित्वा प्रायः मासत्रयं व्यतीतवान् । एतेषु पत्रिकासु पठितम् आसीत् यत् "सद्यः एव परिच्छेदः, नूतनं कार्यं अन्विष्य!" of hiring managers.दृष्टिक्षेत्रे इदं विशिष्टं भवति तथा च "बिडालमृगयासूचना" इव नेत्रयोः आकर्षकम् अस्ति। पत्रिकायां निहितः qr कोडः जनान् व्यावसायिकसंजालसाइट् लिङ्क्डइन इत्यत्र तस्य प्रोफाइलं द्रष्टुं शक्नोति स्म ।

"अहं दृढतया विश्वसिमि यत् एतेन अहं बहुषु कार्यानुरोधकेषु विशिष्टः भविष्यामि" इति कुगेल्मैन् अवदत् "वर्तमानं रोजगारवातावरणं पूर्वापेक्षया अधिकं तीव्रम् अस्ति, केवलं नवीनता एव विजयं प्राप्तुं शक्नोति।

“मानवसम्पदाः रात्रौ एव शुष्काः इव दृश्यन्ते।”

एकदा कम्पनीभिः भृशं स्पर्धा कृता टेक् प्रतिभा अधुना दुर्लभस्थानानां कृते स्पर्धां कुर्वती अस्ति । यः समूहः चिरकालात् प्रबलस्थाने अस्ति, तस्य कृते भाग्यस्य तीक्ष्णविपर्ययः अनुकूलनकाले संक्षिप्तवेदनायाः अपेक्षया अधिकं सूचयति, परन्तु उद्योगस्य बृहत्परिमाणस्य पुनर्गठनस्य संकेतः, यत् श्रमशक्तेः माङ्गसंरचनायाः पुनः परिभाषयति तथा केषाञ्चन अभ्यासकानां परिवर्तनस्य सामना कर्तुं प्रेरयति।

indeed.com इत्यस्य आँकडानुसारं २०२० तमस्य वर्षस्य फरवरी-मासात् आरभ्य अमेरिका-देशे सॉफ्टवेयर-विकास-पदानां कृते कार्य-उद्घाटनानाम् संख्या ३०% अधिका अभवत् तस्मिन् एव काले layoff.fyi इत्यस्य आँकडानुसारं अमेरिकी-प्रौद्योगिकी-उद्योगे परिच्छेदस्य तरङ्गः निरन्तरं वर्तते, अस्मिन् वर्षे अद्यावधि प्रायः १३७,००० कर्मचारिणः प्रभाविताः येषां युवानां प्रौद्योगिकीकर्मचारिणां कृते एकविंशतिशतकस्य आरम्भे अन्तर्जालबुद्बुदस्य विस्फोटस्य अनुभवः न अभवत्, तेषां कृते आकस्मिकं कार्यानुसन्धानस्य एतत् आव्हानं विशेषतया तीव्रम् आसीत्, तेषां कृते निराशतया कार्यं अन्वेष्टव्यम् आसीत्

निगमरणनीत्याः केन्द्रबिन्दुः अपि शान्ततया स्थानान्तरितः अस्ति, पूर्वं कट्टरपंथीविस्तारात् उच्चजोखिमनिवेशात् च लाभप्रदानां उत्पादानाम् सेवानां च स्थिरविकासे केन्द्रीकरणं यावत्। इदं सामरिकसमायोजनं प्रत्यक्षतया भर्तीरणनीत्यां प्रतिबिम्बितम् अस्ति: प्रवेशस्तरीयपदानां नियुक्तिः न्यूनीकृता भवति, भर्तीदलानां सुव्यवस्थितीकरणं भवति, तथा च येषु क्षेत्रेषु लाभप्रदतायाः सम्भावनाः निराशाजनकाः दृश्यन्ते, यथाआभासी यथार्थ(vr) तथा हार्डवेयर उपकरणं, तत्सम्बद्धाः परियोजनाः, पदाः च समाप्ताः सन्ति ।

अस्मिन् सन्दर्भे .परन्तु अस्मिन् क्षेत्रे अपूर्वनिवेशस्य उल्लासः, विकासस्य अवसराः च प्रारब्धाः । chatgpt इत्यादीनां जननात्मक-ai इत्यस्य उदयेन सामग्री-निर्माणस्य, अनेकानाम् उद्योगानां पुनः आकारस्य च विशाल-क्षमता प्रदर्शिता, येन उद्योगे शीर्ष-ai-प्रणालीनां निर्माणार्थं घोर-प्रतिस्पर्धा प्रेरिता अस्मिन् क्षेत्रे व्यावसायिकप्रतिभाः वर्तमानविपण्ये अत्यन्तं माङ्गल्याः अल्पसंख्यकसमूहेषु अन्यतमाः अभवन्, उद्यमैः च अत्यन्तं अनुकूलाः सन्ति ।

कैलिफोर्निया-देशस्य ओकलैण्ड्-नगरे अभियांत्रिकी-प्रबन्धकत्वेन ४७ वर्षीयः क्रिस-वोल्ज् (क्रिस-वोल्ज्) १९९० तमे दशके अन्ते यावत् तस्मिन् संलग्नः अस्ति, यावत् सः दुर्भाग्येन २०२३ तमस्य वर्षस्य अगस्त-मासे रियल एस्टेट्-प्रौद्योगिकी-कम्पनीभ्यः परिच्छेदस्य सामनां न कृतवान् "अहं बहुवर्षेभ्यः प्रौद्योगिक्यां कार्यं करोमि, परन्तु एतत् बहु भिन्नं अनुभूयते" इति सः अवदत् ।

कैप्शन: गतवर्षे निष्कासितः वाल्ज् इत्यनेन उक्तं यत् यद्यपि अहं "बूम् एण्ड् बस्ट् चक्रं" अवगच्छामि तथापि अस्मिन् समये अहं बहु भिन्नं अनुभवामि।

पूर्वकार्येषु अधिकांशेषु वाल्ज् इत्यस्य सम्पर्कः एकेन नियुक्तिदातृणा वा कृतः अथवा व्यक्तिगतसम्बन्धद्वारा कार्यं प्रस्तावितं । इदानीं, सः आश्चर्यचकितः अभवत् यत् तस्य सामाजिकजालस्य प्रायः कोऽपि परिच्छेदस्य तरङ्गात् मुक्तः नासीत्, प्रथमवारं कार्यानुसन्धानयात्रायां सक्रियरूपेण स्वस्य प्रोफाइलं न्यूनीकर्तुं बाध्यः अभवत्, अपि च बहिः गन्तुं मार्गं अन्वेष्टुं स्वस्य वेतनं न्यूनीकृतवान् . सः शोचति स्म यत् “जालसंसाधनं रात्रौ एव शुष्कं जातम् इव आसीत्” इति सः स्वस्य जीवनवृत्तं १२० तः अधिकेषु पदस्थानेषु प्रस्तौति स्म, परन्तु केवलं त्रीणि प्रतिक्रियाः प्राप्तवन्तः ।

वाल्ज् अपि स्वस्य बन्धकस्य चिन्ताम् अनुभवति । अन्ततः सः अस्मिन् वसन्तऋतौ कार्यं प्राप्तवान्, परन्तु कार्ये ५% वेतनकटाहं ग्रहीतुं आवश्यकम् आसीत् ।

आतिथ्य-अभ्यर्थिनः अनुभवः अधुना नास्ति

कोविड-१९ महामारी-काले उपभोक्तृणां जीवनस्य उपभोग-प्रकारस्य च व्यापक-अङ्कीकरणेन प्रौद्योगिकी-कम्पनयः द्रुतगत्या विस्तारं कर्तुं प्रेरिताः, आकर्षक-वेतन-प्रतिज्ञात-लचीलतायाः, विलासपूर्ण-कार्यालय-वातावरणानां, अपि च विविध-ईर्ष्या-योग्य-लाभानां प्रतिभानां नियुक्त्यर्थं प्रतिस्पर्धां कर्तुं प्रेरिताः सन्ति । प्रतिभायाः युद्धं तीव्रं भवति, येन कम्पनीः प्रतियोगिनां प्रतिकारार्थं स्वकर्मचारिणः "उत्थापनं" कर्तुं बाध्यन्ते इति

परन्तु महङ्गानि उच्छ्रितव्याजदरेण च आर्थिकवृद्ध्या मन्दतां प्राप्तवती इति कारणेन विपण्यं शीघ्रमेव शीतलं जातम् । केचन प्रौद्योगिकीदिग्गजाः इतिहासे दुर्लभाः एव बृहत्परिमाणस्य परिच्छेदस्य अभिलेखं कृतवन्तः चेदपि दशसहस्राणि कार्याणि कटयितुं दुःखं सहितुं प्रवृत्ताः सन्ति

वेतनसूचीसेवाकम्पनी एडीपी २०१८ तमस्य वर्षस्य आरम्भात् एव स्वस्य ग्राहकवर्गस्य मध्ये सॉफ्टवेयरविकासकानाम् रोजगारगतिशीलतां निरीक्षते।दत्तांशैः ज्ञायते यत् अस्मिन् क्षेत्रे रोजगारः निरन्तरं वर्धितः यावत् अक्टोबर् २०१९ तमे वर्षे उच्चतमं स्तरं न प्राप्नोत् तथा च न्यूनतां प्रारब्धम्।

यद्यपि महामारीकाले नियुक्ति-उत्साहेन समग्र-क्षयः मन्दः अभवत् तथापि मौलिकरूपेण प्रक्रियां विपर्ययितुं न शक्तवती । एडीपी-संस्थायाः शोधप्रमुखेन नेला रिचर्डसनेन उल्लेखितम् यत् एतत् नवीनतायाः चालितस्य उद्योगस्य प्राकृतिकं प्रक्षेपवक्रं प्रतिबिम्बयति । “अङ्कीयक्षेत्रे पूर्वापेक्षया भङ्गाः न्यूनाः भवन्ति, प्रौद्योगिकीसमाधानं अधिकाधिकं उपलभ्यते, वयं केवलं मानववृद्धेः उपरि न अवलम्बन्ते” इति सा अवदत्

सामान्यतया कार्यान्वितारः निवेदयन्ति यत् कालस्य उष्णः स्वागतयोग्यः च कार्यानुसन्धानस्य अनुभवः अधुना नास्ति। अस्मिन् वसन्तऋतौ सैन्फ्रांसिस्कोनगरस्य एकः पूर्वः मेटा-उत्पाद-प्रबन्धकः साक्षात्काराय एकघण्टां यावत् वाहनेन गतः, मार्गे तस्मै ईमेल-पत्रं प्राप्तम् यत् सः स्थले एव त्रीणि लेखन-परीक्षाणि सम्पन्नं करोतु इति । आगत्य स्वागतकर्तारं विहाय कार्यालयं शून्यम् आसीत् । प्रायः त्रयः घण्टाः अनन्तरं साक्षात्कारकर्ता त्वरितरूपेण दर्शितवान्, परन्तु केवलं गहनसाक्षात्कारं न कृत्वा परीक्षां सम्पूर्णं कर्तुं दत्तवान् ।

किंवदन्तिः : सॉफ्टवेयर अभियंता रोजगारसूचकाङ्कः : एडीपी ग्राहकैः नियोजितानां सॉफ्टवेयर अभियंतानां संख्या न्यूनतां गच्छति स्म ।

१०० रिज्यूमे प्रस्तूय केवलं द्वौ वा त्रीणि वा साक्षात्काराणि प्राप्तवन्तः।

वेतननियोजनस्य स्टार्टअप पेक्विटी इत्यस्य मुख्यकार्यकारी कैटलिन् नोप् इत्यनेन दर्शितं यत् वेतनबुद्बुदः विस्फोटितः अस्ति, कार्यपदवीनां अनुभवस्य च असङ्गतिः क्रमेण सम्यक् भवति, विपण्यं च तर्कशीलतां प्रति पुनः आगच्छति।

पेक्विटी-दत्तांशैः ज्ञायते यत् अमेरिकी-सॉफ्टवेयर-उद्योगे वेतनवृद्धिः २०२४ तमे वर्षे प्रायः स्थगितवती भविष्यति, यत्र वर्षे वर्षे केवलं ०.९५% वृद्धिः भविष्यति, यत् निगम-क्षतिपूर्ति-रणनीतिषु समायोजनं प्रतिबिम्बयति पेक्विटी इत्यनेन एतदपि ज्ञातं यत् २०१९ तः मध्यम-आकारस्य सॉफ्टवेयर-सेवा-कम्पनीषु प्रवेश-स्तरीय-स्थानानां कृते औसत-इक्विटी-अनुदानं ५५% यावत् न्यूनीकृतम् अस्ति

अद्यत्वे अमेरिकीकम्पनीभिः अभियंताकौशलस्य आवश्यकताः अधिकाधिकं विविधाः सन्ति, मानवसंसाधनकम्पन्योः रॉबर्ट हाफस्य प्रौद्योगिकीअभ्यासविभागस्य कार्यकारीनिदेशकः रायन् सटनः कृत्रिमबुद्धेः सामरिकदिशायाः विषये मृदुकौशलं, सहकार्यक्षमतां, अन्वेषणं च बलं ददाति सौदामिकी चिप्, तथा च कम्पनयः बहुमुखीप्रतिभानां क्षुधार्ताः सन्ति।

एतस्याः पृष्ठभूमितः अनेके प्रौद्योगिकी-अभ्यासकारिणः परिवर्तनस्य अन्वेषणस्य उपक्रमं कृतवन्तः, स्वकौशलसीमानां विस्तारार्थं कृत्रिमबुद्धिप्रशिक्षणशिबिरादिषु पाठ्यक्रमेषु सक्रियरूपेण भागं गृहीतवन्तः च

अटलाण्टा-नगरस्य दिग्गजः सॉफ्टवेयर-इञ्जिनीयरः माइकल मूर् जनवरीमासे जाल-एप्लिकेशन-विकास-कम्पनीतः परिच्छेदं प्राप्तवान् तदा तस्य करियर-परिवर्तनं जातम् । सप्तमासान् यावत् असफलतया कार्यं अन्वेष्य सः पुनः विद्यालयं गत्वा स्वस्य प्रोग्रामिंग् कौशलं वर्धयितुं ऑनलाइन विश्वविद्यालये अध्ययनं कर्तुं निश्चितवान् मूर् इत्यनेन दर्शितं यत् सः षड् वर्षाणि पूर्वं अशैक्षणिकपृष्ठभूमिं स्वीकृत्य कार्ये सफलतया प्रवेशं कृतवान् अधुना परिच्छेदिताः श्रमिकाः नूतनाः कार्यान्विताः च सहितं तीव्रप्रतिस्पर्धायाः सामनां कुर्वन् सः उपाधिं प्राप्य स्वस्य प्रतिस्पर्धां वर्धयितुं उत्सुकः अस्ति।

४० वर्षीयः मूर् इत्यनेन उक्तं यत् सम्प्रति प्रत्येकं शतं पुनरावृत्तिपत्रं प्रदत्तं केवलं द्वौ वा त्रीणि वा साक्षात्काराः एव भवितुम् अर्हन्ति। "एषः अनुपातः आशावादी नास्ति" इति सः प्रत्यक्षतया अवदत् ।

“आविष्कृत्य प्रतीक्षायाः प्रक्रिया वस्तुतः दुःखदः” ।

कॉर्नेल विश्वविद्यालयप्रबन्धनस्य सहायकप्रोफेसरः जेसन ग्रीनबर्ग् इत्यनेन दर्शितं यत् पूर्वं प्रौद्योगिकी-इण्टर्न्शिप्-मध्ये महाविद्यालय-स्नातकानाम् आकर्षणं भवति, येषां वार्षिक-वेतनं प्रायः षड्-अङ्कानां भवति, तेषां प्रत्यक्षतया पूर्णकालिक-अवकाशेषु अनुवादस्य क्षमता वर्तते परन्तु अधुना कम्पनीभिः इण्टर्न्शिप्-प्रवेश-स्तरीय-पदेषु नियुक्तिः न्यूनीकृता, विपण्य-प्रवृत्तिः च परिवर्तिता । सः अवदत् - "पूर्वं यथा आसीत् तथा नास्ति। अधुना २०१२ वर्षं नास्ति। महाविद्यालयस्य स्नातकाः कार्यविपण्यस्य स्वर्णयुगे न सन्ति!"

प्रौद्योगिकीजगति परिवर्तनार्थं ३१ वर्षीयः अमेरिकीवायुसेनायाः सेवानिवृत्तः माइरोन् लुकान् प्रोग्रामिंग् प्रौद्योगिकीम् शिक्षितुं आरब्धवान्, परन्तु स्नातकपदवीं प्राप्त्वा सः ज्ञातवान् यत् सर्वेषु प्रवेशस्तरीयपदेषु कतिपयवर्षेभ्यः कार्यानुभवस्य आवश्यकता भवति सः विश्वसिति स्म यत् यदि सः साक्षात्कारं प्राप्नोति तर्हि सः स्वस्य नियोक्त्रे विमाननसङ्गणकतन्त्रेषु स्वस्य विशेषज्ञतां प्रदर्शयितुं शक्नोति, कम्पनीयाः दत्तांशकोशस्य निर्माणे च तस्य उपयोगाय स्थापयितुं शक्नोति इति परन्तु प्रायः मासद्वयस्य आवेदनस्य अनन्तरं तस्य साक्षात्कारस्य एकः अपि अवसरः न प्राप्तः । "अद्यापि मम आशा अस्ति यत् अहं कार्यं प्राप्स्यामि, अहं तत् कर्तुं शक्नोमि इति मम विश्वासः अस्ति, परन्तु आविष्कारस्य प्रतीक्षायाः प्रक्रिया वस्तुतः दुःखदः अस्ति" इति सः अवदत्।

तदतिरिक्तं प्रौद्योगिकी-उद्योगे विपणनम्, मानवसंसाधनं, भर्ती च इत्यादीनि गैर-तकनीकी-पदानि अपि परिच्छेदस्य बहुविध-तरङ्गानाम् सामनां कुर्वन्ति एकं उदाहरणं जेम्स् आर्नोल्ड् अस्ति, यस्य १८ वर्षाणां प्रौद्योगिकी-नियुक्ति-अनुभवः आसीत् किन्तु वर्षद्वये द्विवारं निष्कासितः । महामारी-काले सः मेटा-संस्थायाः प्रतिभा-अधिग्रहण-निदेशकः आसीत्, परन्तु २०२२ तमस्य वर्षस्य नवम्बर्-मासे विपण्यपरिवर्तनस्य कारणेन राजीनामा दत्तवान् । तदनन्तरं प्रायः एकवर्षं यावत् सः कार्यं अन्वेष्टुं संघर्षं कृतवान्, अन्ततः प्रौद्योगिकी-उद्योगात् बहिः विकासं अन्वेष्टुं विना अन्यः विकल्पः नासीत् ।

अस्मिन् वर्षे आरम्भे अर्नोल्ड् विद्युत्वाहनकम्पनीभिः आनयितानां नूतनानां अवसरानां विषये चिन्तितः आसीत् अस्य कारणात् सः रूढिवादीनां कार्यं कर्तुं चितवान्, ततः सः कतिपयान् मासान् यावत् स्वस्य मूलस्थाने एव स्थितवान्, तथा च गुप्तरूपेण द्वयोः कम्पनीयोः कार्यस्य पालनं कृतवान् परन्तु यदा सः प्रथमं कार्यं त्यक्त्वा विद्युत्वाहनस्य आरम्भे पूर्णकालिकं समर्पयितुं साहसं सङ्गृहीतवान् तदा दैवः एकं युक्तिं कृतवान् तथा च केवलं मासस्य अनन्तरं सः निष्कासितः अभवत्, बेरोजगारी च पतितः सः असहायः अवदत् यत् - "मम मूलतः गारण्टीरूपेण द्वौ कार्यौ आस्ताम्, परन्तु अधुना मम किमपि नास्ति। न्यूनातिन्यूनं यदि अहं स्वकार्यं न त्यक्तवान् स्यात् तर्हि अहं स्थिरतां स्थापयितुं शक्नोमि स्म।"

अर्नोल्ड् इत्यनेन प्रकटितं यत् वर्तमानकार्यविपण्ये सः येषां पदानाम् सम्मुखीभवति तेषां वेतनं सामान्यतया पूर्वस्य तुलने एकतृतीयभागं संकुचितं जातम्, एषा वास्तविकता च तस्य कुण्ठां अनुभवति तस्य मनः अधिकं क्रुद्धं भवति यत् यद्यपि प्रौद्योगिकी-उद्योगस्य समग्र-वित्तीय-स्थितिः पुनः प्राप्ता, तथापि केचन कम्पनयः सल्लाहकारानाम्, आउटसोर्सिंग्-इत्यस्य च अधिकं अवलम्बनं कृतवन्तः, स्वस्य पूर्णकालिक-कर्मचारिणां आकारं च न्यूनीकृतवन्तः सः विश्लेषितवान् यत् "महामारी दूरस्थकार्यस्य लोकप्रियतां त्वरितवती, परन्तु तया कार्यविपण्ये वैश्विकप्रतियोगिता अपि अदृश्यरूपेण प्रवर्धिता!"

एआइ क्षेत्रे प्रतिभायाः स्पर्धा अद्यापि तीव्रा एव वर्तते

परन्तु प्रौद्योगिकी-उद्योगे उज्ज्वल-स्थानानां अभावः नास्ति: बृहत्-भाषा-प्रतिमानानाम् क्षेत्रे ये chatgpt इत्यादीनां अत्याधुनिक-उत्पादानाम् चालनं कुर्वन्ति, व्यावसायिकाः सहजतया उच्च-वेतन-युक्तानि पदं प्राप्तुं शक्नुवन्ति, तेषां वार्षिक-वेतनं च सहजतया कोटि- डॉलर चिह्न।

पेक्विटी-संस्थायाः मुख्यकार्यकारी नॉप् इत्यनेन उक्तं यत् कृत्रिमबुद्धि-इञ्जिनीयरानाम् वेतनं साधारण-इञ्जिनीयरानाम् अपेक्षया बहु अधिकं भवति, यत् उत्तर-इञ्जिनीयरानाम् अपेक्षया द्वि-चतुर्गुणं भवितुम् अर्हति “एषः अत्याधुनिकप्रौद्योगिक्याः महत् दावः अस्ति, अतः अन्येषु मानवसंसाधनेषु अत्यधिकं धनं प्रसारयितुं कम्पनयः अनिच्छन्ति” इति सा अवलोकितवती ।

न केवलं प्रौद्योगिकीविशालकायः, अपितु उद्योगान्तरकम्पनीभिः अपि कृत्रिमबुद्धेः क्षेत्रे प्रतिभानां कृते स्पर्धा वर्धिता अस्ति कार्यकारी अन्वेषणस्य वरिष्ठविशेषज्ञः मार्था हेलर इत्यनेन बोधितं यत्, “पञ्चवर्षपूर्वं निदेशकमण्डलेन कृत्रिमबुद्धिरणनीत्याः परिनियोजनविषये मुख्याधिकारिणः दुर्लभाः एव पृष्टाः, अद्यत्वे एतादृशाः विषयाः आदर्शाः अभवन् यदि वरिष्ठप्रबन्धनस्य केवलं अवगमनं भवति कृत्रिमबुद्धिः, उपरितनबोधं विना संचालकमण्डले सुप्रतिष्ठां प्राप्तुं कठिनं भविष्यति” (गोल्डन डियर इत्यनेन संकलितम्) ।