समाचारं

भारतं किमर्थम् एतावत् क्रुद्धम् अस्ति ?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं न भयङ्करं अस्य महतः कुटुम्बस्य विषये चिन्तयितुं ?

पाठ |

भारतं क्रुद्धम् अस्ति!

1

द्वे वस्तूनि - .

प्रथमं इरान्-देशस्य सर्वोच्चनेता आयातल्लाह-खामेनी-इत्यनेन भारतं, प्यालेस्टिनी-गाजा-पट्टिकां, म्यांमार-देशं च यत्र स्थानीयमुस्लिम-जनाः पीडिताः सन्ति, तत्रैव सूचीकृतवान् । एषा घटना सेप्टेम्बर्-मासस्य १६ दिनाङ्के अभवत् ।

खामेनेई चित्रम् : सूचना

द्वितीयः "भारतीयगोलाबारूदः युक्रेनदेशे प्रविश्य रूसस्य क्रोधं जनयति" इति विषये अस्ति । ग्लोबल टाइम्स् इति पत्रिकायाः ​​उद्धृत्य रायटर्स् इति वृत्तपत्रस्य अनुसारं भारतीयविदेशमन्त्रालयेन घोरं निन्दा जारीकृता। एषा घटना १९ सेप्टेम्बर् दिनाङ्कस्य अनन्तरं अभवत् ।

चाचा है इत्यस्य दृष्ट्या द्वयोः विषययोः सर्वथा असम्बद्धता दृश्यते, परन्तु भारतीयविदेशमन्त्रालयस्य निरन्तरप्रबलप्रतिक्रियाः अद्यापि द्रष्टुं योग्याः सन्ति! एतेन स्पष्टतया ज्ञायते यत् वर्तमान-अन्तर्राष्ट्रीय-समुदाये बहवः सूचकाः सन्ति । भारते "सुईनेत्रे" सहस्राणि सूत्राणि प्रविश्य केचन परिणामाः अभवन् ।

भारतं स्वयं क्षेत्रीयशक्तिः, अन्तिमेषु वर्षेषु द्रुतगतिना आर्थिकवृद्धियुक्तः देशः अस्ति, अयं देशः पूर्वसार्वभौमदेशं यूनाइटेड् किङ्ग्डम् इत्येतम् अतिक्रम्य विश्वस्य पञ्चमः बृहत्तमः अर्थव्यवस्थाः अभवत् । पूर्वं भारतं भूराजनीति-सैन्य-आदिक्षेत्रेषु रूस-देशे अधिकतया अवलम्बितवान् आसीत् । परन्तु अन्तिमेषु वर्षेषु भारतं वाणिज्य-व्यापार-आदिषु क्षेत्रेषु, सैन्यसहितेषु औद्योगिक-उपक्रमेषु च साहाय्यार्थं अमेरिका-पश्चिमयोः समीपं गतः ।

स्वतः एव एतत् अवगम्यते।

यदि भारतं शक्तिशालिनीं राष्ट्रं भवितुं स्वस्वप्नं साकारं कर्तुम् इच्छति तर्हि अवश्यमेव अजेयः एव तिष्ठन् विश्वस्य विभिन्नस्थानेभ्यः लाभं प्राप्तुम् इच्छति। ब्रिक्स इत्यादिषु क्षेत्रेषु चीनदेशेन सह सहकार्यस्य विषये अपि तथैव भवति ।

भारतीय प्रधानमंत्री नरेन्द्र मोदी चित्र: सूचना

विशेषतया रूस-युक्रेन-सङ्घर्षस्य विषये भारतीयप्रधानमन्त्री नरेन्द्रमोदी क्रमशः मास्को-कीव-नगरयोः भ्रमणं कृतवान् इति भाति यत् सः रूस-युक्रेन-सङ्घर्षस्य मध्यस्थतायां पश्चिमेभ्यः भिन्नं मार्गं अन्वेष्टुम् इच्छति।

परन्तु सम्प्रति यद्यपि रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की च मोदी इत्यस्य स्वागतं कृतवन्तौ, विशेषतः मोदी कीवनगरे स्थित्वा केवलं चतुर्घण्टेषु सप्तवारं जेलेन्स्की इत्यस्य आलिंगनं कृतवान् तथापि रूस-युक्रेन-योः मध्ये द्वन्द्वस्य समाधानं सुलभतया न जातम् - —

अवश्यं भारतं खलु सः "धारः" नास्ति!

2

सम्प्रति भारतं यत् विशेषतया क्रुद्धं करोति तत् रायटर्-पत्रिकायाः ​​प्रतिवेदनेन उक्तं यत् -

"भारतीय-यूरोपीय-सर्वकारस्य रक्षा-उद्योगस्य च अधिकारिभिः प्रकाशितं यत् भारतीयशस्त्रनिर्मातृभिः विक्रीताः तोपगोलाः यूरोपीयग्राहिभिः युक्रेनदेशं प्रति प्रेषिताः। मास्कोनगरस्य पुनः पुनः विरोधान् कृत्वा अपि नवीनदिल्ली-देशः व्यवहारं अवरुद्ध्य पदाभिमुखीभवति।

अन्तर्राष्ट्रीयसमुदायेन ज्ञातव्यं यत् रूस-युक्रेन-सङ्घर्षे भारतस्य पूर्वस्थितिः सामान्यतया तटस्थः, मेलमिलापात्मकः च आसीत् । प्रथमे युक्रेन-शान्ति-शिखर-सम्मेलने यद्यपि भारतेन उपस्थिताः प्रतिनिधिः प्रेषिताः तथापि प्रधानमन्त्री मोदी स्वयं उपस्थितः न अभवत् । अस्य शान्तिसम्मेलनस्य संयुक्तवक्तव्ये भारतीयहस्ताक्षरमपि नास्ति ।

रायटर्स् इत्यस्मात् ग्लोबल टाइम्स् इति पत्रिकायाः ​​उद्धृतस्य प्रतिवेदनस्य स्क्रीनशॉट्

अन्तर्राष्ट्रीय आयातनिर्यातदत्तांशद्वारा ज्ञायते यत् अस्मिन् वर्षे जुलैमासे भारतं रूसीतैलस्य बृहत्तमः क्रेता आसीत् ।

अस्मिन् समये पाश्चात्त्यमाध्यमेषु युक्रेन-सेना भारते निर्मितानाम् शस्त्राणां गोलाबारूदानां च उपयोगं कृत्वा रूसीसेनायाः उपरि आक्रमणं कुर्वती इति ज्ञापयन्ति स्म अस्मिन् वर्षे जुलैमासे। अपिक्रेमलिन्न्यूनातिन्यूनं द्विवारं भारतस्य विरोधं कृतवान् अस्ति।

एतस्य किम् अर्थः ?

किं भारतं रूसदेशात् तैलस्य आयातं त्यक्त्वा यथाशीघ्रं स्वस्य तटस्थप्रतीतस्थानात् मुक्तिं प्राप्तुं, तस्य स्थाने रूस-युक्रेन-सङ्घर्षे पाश्चात्त्यस्थाने शिबिरे च आकृष्टं कर्तुं बाध्यं कर्तुं वर्तते?

भारतेन पश्चिमदेशः शिबिरसङ्घर्षस्य क्रीडां क्रीडति इति आविष्कृतः इव आसीत्, अतः सः विरोधं कृतवान्, निन्दां च कृतवान्, स्पष्टतया अवदत् यत् "रायटर्स्-सामग्री अनुमानात्मका भ्रामक च अस्ति!

"अनुमानात्मकं भ्रामकं च" किम् ? रायटरः मिथ्यावार्ताधारितं प्रवृत्तिं स्थापयति, अथवा भारतस्य कृते जालं स्थापयितुं असत्यस्य उपयोगं करोति इति वक्तुं अधिकं किमपि नास्ति!

हैमामा वक्तुम् इच्छति यत् रूस-युक्रेन-सङ्घर्षस्य युद्धक्षेत्रे तोपगोलेषु विविधाः प्रचारसामग्रीः लिखिताः आसन्, यत्र विविधाः पाठसंस्करणाः अपि सन्ति एतत् मजेयम् नास्ति, परन्तु केभ्यः पाश्चात्यमाध्यमेभ्यः प्रचारितं यत् केषाञ्चन देशानाम्, संस्थानां च अमेरिका-पश्चिमयोः लयस्य अनुसरणं कर्तुं बाध्यं भवति एकदा च एतां प्रवृत्तिम् अनुसृत्य वयं स्वदेशस्य हितं नष्टं करिष्यामः वा? वस्तुतः जनाः यत् इच्छन्ति तत् अस्ति यत् जनाः स्वलक्ष्यं न प्राप्य जाले कर्षन्ति यथा जाले कर्षिताः भवन्ति तेषां परिणामस्य विषये यदा ते चिन्तयन्ति तदा ते केवलं वक्तुं शक्नुवन्ति - कदापि तस्य चिन्ता न कुर्वन्तु!

3

अतः भारतेन युक्रेन-सेनायाः कृते शस्त्राणि गोलाबारूदानि च प्रेषितानि वा ?

वस्तुतः रायटर् इत्यनेन प्रकटितानि भारतीयाधिकारिणां वक्तव्यमपि विश्वसनीयं इति हैमामा मन्यते। तत्र उक्तं यत्, "नवीदिल्लीनगरे युक्रेनदेशेन उपयुज्यमानस्य अल्पमात्रायां गोलाबारूदस्य उत्पादनं कृतम् अस्ति। रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य कीव-देशेन आयातितानां कुलशस्त्राणां १% तः न्यूना एषा राशिः अस्ति । सीमाशुल्क-अभिलेखाः दर्शयन्ति यत् वर्षद्वयात् पूर्वं रूस-युक्रेन-सङ्घर्षस्य प्रकोपः, भारतं इटली, चेकगणराज्य, स्पेन, स्लोवेनिया च देशेषु २८ लक्षं डॉलरमूल्याः गोलाबारूदस्य भागाः निर्यातिताः, २०२२ तमस्य वर्षस्य फरवरीतः २०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं एषा संख्या १३५ मिलियन डॉलरपर्यन्तं वर्धिता अपि समाप्तगोलाबारूदस्य निर्यातं कर्तुं आरब्धवान् ।

अस्य कथनस्य अर्थः अतीव सरलः अस्ति यत् रूस-युक्रेन-सङ्घर्षात् पूर्वं भारतं केषुचित् नाटो-देशेषु गोलाबारूदं निर्यातयति स्म । एषः एव सामान्यः सैन्यव्यापारव्यापारः अस्ति, परन्तु रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं एषः सामान्यः सैन्यव्यापारव्यापारः निरन्तरं अभवत्, अपि च राशिः वर्धिता!

vucic चित्रम् : सूचना

इदं पूर्ववत् एव, ब्रिटिश-माध्यमेषु अपि प्रकाशितं यत् सर्बिया-देशेन तृतीय-पश्चिम-देशेभ्यः ८५५ मिलियन-अमेरिकीय-डॉलर्-मूल्यानां गोलाबारूदः निर्यातितः, एते च गोलाबारूदाः युक्रेन-सेनायाः कृते प्रवह्य रूसी-सेनायाः स्थानेषु प्रहारं कृतवन्तः!

वस्तुतः सर्बियादेशस्य राष्ट्रपतिना वुचिच् इत्यनेन प्रतिक्रिया दातव्या आसीत् यत् आन्तरिककम्पनयः उत्पादनसन्धिं पूरयन्ति इति । "युद्धरतपक्षेभ्यः - युक्रेन-रूस-देशयोः कृते शस्त्राणि गोलाबारूदं च निर्यातयितुं न शक्नुमः, परन्तु अमेरिका, स्पेन, चेकगणराज्य इत्यादिभिः देशैः सह अस्माकं बहवः अनुबन्धाः सन्ति। अन्ततः एतेषां गोलाबारूदानां निवारणं तेषां कार्यम् अस्ति that serbia needs orders , आर्थिकपुनरुत्थानं सुनिश्चित्य।

भारतस्य समक्षं ये समस्याः सन्ति ते प्रायः तथैव सन्ति यथा सर्बियादेशस्य समक्षं——

पश्चिमेण सह अस्य गोलाबारूद-आपूर्ति-अनुबन्धः अस्ति ।

भारतं सर्बियादेशात् बहु अधिकं आत्मविश्वासयुक्तं दृश्यते। विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः एकस्मिन् वक्तव्ये उक्तवान् यत् "रायटर्स्-रिपोर्ट्-पत्रस्य विषयवस्तुतः भारतेन नियमानाम् उल्लङ्घनं कृतम् इति तात्पर्यं भवति, परन्तु वस्तुतः नियमानाम् उल्लङ्घनं नास्ति, अतः प्रतिवेदनं अशुद्धम् अस्ति । दुर्भावनापूर्णतया च।”

सोऽर्थोऽपि सुस्पष्टः । यथा - पाकशालायाः छूरीविक्रेता क्रेतारं मिलितवान्, सः ग्रामे बृहत् व्यापारी आसीत् । किं मया एतत् छूरी विक्रीणीया वा न वा ? चिन्तयित्वा अद्यापि कुटुम्बे जनाः सन्ति येषां खादितव्यम्, पिबितुं च आवश्यकता वर्तते, अतः अवश्यमेव किञ्चित् धनं प्राप्तुं तस्य विक्रयणं प्रथमा प्राथमिकता अस्ति । अप्रत्याशितरूपेण बृहत् छूरीक्रेता छूरीं युद्धं कुर्वन्तं स्वस्य अनुजं समर्पितवान् । अथ कस्मिंश्चित् कुलात् छूरी दत्ता इति बहुधा प्रसृता ।

किं न भयङ्करं अस्य महतः कुटुम्बस्य विषये चिन्तयितुं ?