समाचारं

टाइंडलः - चीनस्य संयमस्य "ब्लफ" इति प्रचारस्य सत्यं फिलिपिन्स्-देशः कदापि न अवगतवान् ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/observer.com स्तम्भकार डिंग डुओ]।

कतिपयदिनानि पूर्वं चीनदेशस्य नान्शाद्वीपे क्षियान्बिन् रीफ-सरोवरे अवैधरूपेण अटन्तं स्वस्य तटरक्षकजहाजं निवृत्तम् अभवत् तथापि अन्तर्राष्ट्रीयजनमतक्षेत्रे केचन फिलिपिन्स्-जनाः स्वरं कर्तुं न इच्छन्ति down the hype and continue to advocate that the philippines and the united states should "call china's bluff" and "make beijing make concessions on the south china sea issue" अमेरिकी-फिलिपिन्स् सुरक्षासहकार्यं सुदृढं कृत्वा तथाकथितस्य लघुपक्षीयसुरक्षातन्त्रस्य उपयोगेन।

परन्तु ऐतिहासिक-अनुभवः, राष्ट्रिय-अभ्यासः च पूर्णतया सिद्धं कृतवान् यत् अस्य विचारस्य एकमात्रं मूल्यं फिलिपिन्स्-देशस्य सामरिक-दुर्विचारस्य पादटिप्पणीं योजयितुं वर्तते

यथा यथा वर्तमानसमुद्रीस्थितिः स्थिरं भवति तथा तथा मनिलादेशेन एतत् तथ्यं प्रति ध्यानं दातव्यं यत् एतत् कथमपि तस्य तथाकथितस्य "माइक्रोफोनकूटनीतिः", "पारदर्शितारणनीतिः" "ग्रे जोन् युद्धस्य" च कारणेन नास्ति तद्विपरीतम् एतानि कार्याणि केवलं फिलिपिन्स्-देशे टकराव-भावं वर्धयिष्यन्ति, समुद्रीय-घर्षणस्य, क्षेत्रीय-स्थितीनां च अग्नौ इन्धनं योजयिष्यन्ति |.

उच्चतनावस्य कालखण्डे क्षेत्रे कोऽपि देशः द्रष्टुम् इच्छति इति परिणामं परिहरितुं मनिला दक्षिणचीनसागरविषये स्वस्य वचनं कर्म च समायोजयितुं, चीनदेशस्य अर्धमार्गे मिलितुं, प्रबन्धनं कर्तुं अधिकं विवेकपूर्णं उत्तरदायी च मनोवृत्तिं स्वीकुर्वितुं आवश्यकम् भेदाः, समुद्रे स्थितिः नियन्त्रणात् बहिः न गन्तुं च स्थानं त्यजन्ति ।

किन्तु, आक्रोशजनकाः राजनैतिकटिप्पण्याः असफलाः समुद्रीयप्रोत्साहनाः च अन्ततः फिलिपिन्स्-सर्वकारं घरेलुजनानाम् सम्मुखे अत्यन्तं लज्जाजनकस्थाने स्थापयिष्यन्ति |.

अन्तिमेषु वर्षेषु दक्षिणचीनसागरस्य स्थितिं प्रभावितं कुर्वन्तः बाह्याः अनिश्चिताः अतीव स्पष्टाः अभवन्, मुख्यतया अमेरिकाद्वारा प्रतिनिधित्वं प्राप्तानां बाह्यक्षेत्रीयशक्तीनां हस्तक्षेपेण दक्षिणचीनसागरस्य क्रमे टकरावस्य विलम्बितछाया अभवत् .

अमेरिका-देशेन दक्षिणचीनसागरे फिलिपिन्स्-देशस्य उत्तेजनानां कृते किञ्चित्कालपूर्वं बहुधा गुप्तचर-सामरिकं, संज्ञानात्मकं च समर्थनं प्रदत्तम्, यत् अमेरिकी-फिलिपीन्स-गठबन्धनं सुदृढं कृत्वा दक्षिणचीन-देशे हस्तक्षेपं कृत्वा चीन-देशस्य परितः सुरक्षा-वातावरणं पुनः आकारयितुं तस्य अभिप्रायं प्रतिबिम्बयति | समुद्रप्रकरणम् । अमेरिका-देशस्य फिलिपिन्स्-देशस्य च साझेदारी इदमपि प्रकाशयति यत् फिलिपिन्स्-देशः विशेषतः फिलिपिन्स्-देशस्य सशस्त्रसेनाः समुद्रीय-सङ्घर्षान् तीव्रान् कृत्वा, टकराव-भावनाः वर्धयित्वा, घर्षण-वर्धनेन च लाभं प्राप्तवन्तः

फिलिपिन्स-देशः अमेरिका-देशः च संयुक्त-नौसेना-वायु-गस्त्य-दलस्य, द्विपक्षीय-बहुपक्षीय-सैन्य-अभ्यासस्य च उपयोगं कुर्वन्ति, चीन-देशस्य निरोधाय, निरोधाय च लघु-बहुपक्षीय-सुरक्षा-तन्त्राणां उपयोगं कुर्वन्ति, एतेन दक्षिण-चीन-सागरे सैन्य-शक्ति-सञ्चयः अभवत्, यत् न केवलं आनयति आसियानदेशेभ्यः असुविधां जनयति, परन्तु शीतयुद्धमानसिकतायाः पुनरुत्थानं अपि वर्धयति, एतेन दक्षिणचीनसागरे समूहसङ्घर्षः अभवत् । यदि अधिकाधिकं "लघुवृत्त" सुरक्षातन्त्राणि दक्षिणचीनसागरे प्रविशन्ति अथवा दक्षिणचीनसागरं प्रत्यक्षतया अपि लक्ष्यं कुर्वन्ति तर्हि तस्य "पैन-सुरक्षा" प्रभावः न केवलं "चीनदेशस्य मध्ये प्रत्यक्षवार्तालापेन परामर्शेन च विवादानाम् समाधानं" निपीडयिष्यति and the relevant parties, but also the दक्षिणचीनसागरे शान्तिं स्थिरतां च संयुक्तरूपेण रक्षितुं आसियानदेशानां कृते राजनैतिकस्थानं दक्षिणचीनसागरे शान्तिं स्थिरतां च प्रभावितं करिष्यति यत् ३० वर्षाणाम् अधिकं कालात् गतं अस्ति शीतयुद्धं, समुद्रीयस्थितिः अधिका जटिला, समाधानं च कठिनं कृत्वा ।

दक्षिणचीनसागरस्य विषये अमेरिकादेशः अन्ये च देशाः क्षेत्रात् बहिः हस्तक्षेपं कुर्वन्ति, यस्य क्षेत्रीयशान्तिस्थिरतायां अतीव विनाशकारी प्रभावः अभवत् विश्वं पश्यन् शीतयुद्धानन्तरं विश्वस्य सर्वेषु अराजकक्षेत्रेषु अमेरिकादेशस्य छाया दृश्यते । अमेरिकादेशस्य विश्वे ७०० तः अधिकाः सैन्यकेन्द्राः सन्ति, येषु ३०० तः अधिकाः चीनदेशस्य परितः सन्ति । २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु अमेरिकादेशेन दक्षिणचीनसागरे परिसरे च ५० तः अधिकाः बृहत्प्रमाणेन अभ्यासाः प्रशिक्षणं च कृतम् अस्ति, विमानवाहकपोतानां निर्माणानि उभयचरप्रहारजहाजनिर्माणानि च समयात् दक्षिणचीनसागरे प्रविष्टानि सन्ति कालम् प्रति । प्रादेशिकशान्तिस्थिरतायाः कृते कः त्रासः ?

सम्प्रति दक्षिणचीनसागरविषये अमेरिकादेशः फिलिपिन्स् च परस्परं उपयोगं कुर्वन्ति । यावत् अमेरिकादेशस्य विषये, फिलिपिन्स्-देशेन सह स्वस्य गठबन्धनस्य विषये कियत् अपि उच्च-ध्वनिः “अखण्डनीयः” च इति दावान् करोति चेदपि, फिलिपिन्स्-देशस्य “वाद्य-स्वभावस्य” तस्य स्थितिः कदापि न परिवर्तिता चीनदेशेन सह महाशक्तिप्रतियोगितायां विजयं प्राप्तुं अनुकूलपरिस्थितयः निर्मातुं अमेरिकादेशः फिलिपिन्स्-देशस्य उपयोगं कुर्वन् अस्ति ।

यावत् फिलिपिन्स्-देशस्य विषये अस्ति, तस्य बहु किमपि नास्ति यत् अमेरिका-देशेन सह सौदामिकी कर्तुं शक्यते, चीन-विरुद्धं तस्य समुद्रीय-उत्तेजनानि यथा यथा चरमरूपेण भवन्ति, तथैव स्थितिः नियन्त्रणात् बहिः भविष्यति इति, अमेरिका-देशस्य चिन्ता अधिका भवति प्रवृत्तः भवतु। एतेन व्याख्यातुं शक्यते यत् किमर्थं फिलिपिन्स्-देशेन बहुवारं उक्तं यत् सः "फिलिपिन्-अमेरिका-परस्पर-रक्षा-सन्धिना" सशस्त्र-आक्रमणानां व्याख्यां स्पष्टीकरोति वा विस्तारयिष्यति, यदा तु अमेरिका-देशः "फिलिपिन्-अमेरिका-म्यूचुअल्" इत्यस्य विशिष्टानि परिस्थितयः अथवा प्रयोज्य-शर्ताः सक्रियं कुर्वन् अस्ति रक्षासन्धिः". इदं जानी-बुझकर अस्पष्टं स्थापितं भवति, फिलिपिन्स्-देशाय कदापि किमपि "विश्वसनीयप्रतिबद्धतां" न दास्यति।

एकतः अमेरिकादेशः फिलिपिन्स्-देशस्य उपयोगं कुर्वन् अस्ति, परन्तु फिलिपिन्स्-देशस्य विकासे निश्छलतया साहाय्यं कर्तुं वास्तविकं धनं व्ययितुं अनिच्छति अपरतः फिलिपिन्स्-देशस्य वास्तविकं सम्मानं न ददाति, फिलिपिन्स्-देशस्य आन्तरिकनीतीनां आलोचनां च निरन्तरं कुर्वन् अस्ति . फिलिपिन्स्-देशस्य राष्ट्रियपुस्तकपुरस्कारविजेत्री गिना एपोस्टोल् एकदा अवदत् यत् अमेरिकनलोभः फिलिपिन्स्-देशस्य शापः अस्ति, यत् अमेरिका-देशाय पूर्वद्वारस्य आधारं प्रदाति यदा कश्चन देशः अन्यदेशानां साधनं भवति तदा सः किमपि न भवतु इति हारिणी भविष्यति। यतः साधनस्य लक्ष्याणि, इच्छाः, आवश्यकताः च साधनस्य उपयोगं कुर्वन् व्यक्तिः न गृह्यन्ते, यः केवलं स्वस्य लक्ष्यस्य प्राप्त्यर्थं साधनस्य उपयोगं करोति । अमेरिकादेशस्य भूराजनीतिकतर्कस्य अन्तर्गतं सर्वाणि साधनानि अन्ते प्रयुक्तानि भविष्यन्ति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। observer.com wechat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।