समाचारं

अत्र नूतनाः नियमाः सन्ति, एते यात्रिकाः रेलयानं गच्छन् प्राथमिकतासेवायै आवेदनं कर्तुं शक्नुवन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् तः आरभ्य रेलविभागः प्रमुखयात्रीपरिवहनसेवानां कृते नूतनानि नियमानि कार्यान्वयिष्यति, संसाधनानाम् अग्रे वैज्ञानिकरूपेण आवंटनं करिष्यति, सेवाप्रक्रियाणां मानकीकरणं करिष्यति, प्रासंगिकनियमानां सुधारं करिष्यति, येन प्रमुखयात्रिकाणां कृते यात्रा अधिका आरामदायका सुलभा च भविष्यति।सेवालक्ष्यं वृद्धाः, युवानः, रोगी, विकलाङ्गाः, गर्भवतीः अन्ये च प्रमुखाः यात्रिकाः सन्ति ।

प्राथमिकतासुरक्षानिरीक्षणं, सत्यापनम् इत्यादीनां सेवानां आनन्दं लभत

२० सितम्बर् तः आरभ्य रेलविभागेन प्रमुखयात्रीपरिवहनसेवानां कृते नूतनाः नियमाः कार्यान्विताः, प्रमुखयात्रीपरिवहनसेवानां कृते प्रासंगिकनियमान् एकीकृत्य मानकीकृत्य, उच्चगुणवत्तायुक्तसेवाप्रदानार्थं मानकानि, सामग्रीः, पद्धतयः च स्पष्टीकृताः। सेवालक्ष्यं वृद्धाः, युवानः, रोगी, विकलाङ्गाः, गर्भवतीः च इत्यादयः प्रमुखाः यात्रिकाः सन्ति, तथैव विशेषाः प्रमुखाः यात्रिकाः ये गतिशीलतायाः कृते सहायकयन्त्राणां उपरि अवलम्बन्ते , रेलयात्रादृश्यस्य सर्वान् पक्षान् आच्छादयति। अधिकसटीकरूपेण सेवां प्रदातुं विशेषमुख्ययात्रीसेवानां विस्तारः कृतः, अनुचरितवृद्धयात्रिकाणां सेवा, असहचरगर्भवतीनां सेवा, दृष्टि/श्रवणविकृतयात्रिकाणां सेवा, चक्रचालक/स्ट्रेचर (वाहन) कृते सेवा तथा गतिशीलता- विकलाङ्गयात्रिकाणां, तथा मार्गदर्शितभ्रमणस्य च अन्धकुक्कुरयात्रिकाणां कृते सेवाः इत्यादीनां, सेवापरिपाटानां च श्रेणीनुसारं सूत्रीकरणं कृतम् अस्ति ।

मुख्ययात्रिकाः प्राथमिकतासुरक्षापरीक्षा, प्राथमिकतासत्यापनं, प्राथमिकताटिकटपरीक्षणं, मार्गदर्शनसेवा च आनन्दं लब्धुं शक्नुवन्ति, तथा च बाधारहितटिकटविण्डोः, प्रमुखयात्रिकप्रतीक्षाकक्षाः, मातृशिशुकक्षाः (स्तनपानकक्षाः), बाधारहितशौचालयाः (तृतीयशौचालयाः) उपयोक्तुं शक्नुवन्ति ), तथा बाधारहितसेवासुविधाः . रेलवेकर्मचारिणः विशेषमुख्ययात्रिकाणां कृते निःशुल्कचक्रचालकाः, स्ट्रेचराः (काराः) तथा च रेलयाने अनुवर्तनसेवाः अन्यसेवाः च प्रदास्यन्ति येन मार्गदर्शककुक्कुरं वहन्तः विकलाङ्गजनाः सुलभाः भवेयुः।

१२३०६ वेबसाइट् (app) इत्यस्य माध्यमेन आवेदनं कर्तुं शक्नुवन्ति।

वैधरेलवेटिकटं धारयन्तः विशेषाः प्रमुखयात्रिकाः रेलवे १२३०६ वेबसाइट् (app), रेलवे स्मूदकोड्, १२३०६ ग्राहकसेवाहॉटलाइन, अथवा स्टेशन १२३०६ सेवामेजः, व्यापकसेवाकेन्द्रः, रेलसञ्चारकः इत्यादिषु अफलाइनचैनलेषु आरक्षणार्थं आवेदनं कर्तुं शक्नुवन्ति . यात्रिकाणां आरक्षणसमयसीमा अधिका शिथिला कृता अस्ति, "स्थानके रेलयानं ग्रहीतुं पूर्वं ७२ घण्टानां अन्तः" "प्रस्थानात् ६ घण्टापूर्वं विक्रयपूर्वकालपर्यन्तं" यावत् यदि प्रस्थानात् ६ घण्टाभ्यः न्यूनं भवति तर्हि स्थले एव आवेदनं कर्तुं स्टेशन १२३०६ सेवामेजं वा व्यापकसेवाकेन्द्रं वा गन्तुं शक्नोति सिद्धान्ततः प्रस्थानात् ६० निमेषेभ्यः पूर्वं प्रसंस्करणसमयसीमा न भवति आरक्षणस्य आवेदनपत्रं प्राप्त्वा रेलविभागः समये एव तस्य समीक्षां कृत्वा सम्पादयिष्यति तथा च यदि शर्ताः पूर्यन्ते तर्हि नियमानुसारं उच्चगुणवत्तायुक्ताः सेवाः प्रदत्ताः भविष्यन्ति।

ये विशेषाः प्रमुखाः यात्रिकाः सफलं आरक्षणानुरोधं कृतवन्तः तेषां वैधप्रमाणीकरणसामग्रीभिः सह पूर्वमेव सहमतयात्रीसमागमस्थाने आगन्तुं आवश्यकम्। प्रासंगिकसामग्रीणां सूचनानां च सत्यापनानन्तरं स्टेशनकर्मचारिणः आवश्यकतानुसारं तदनुरूपसेवाः प्रदास्यन्ति, रेलकर्मचारिभिः सह हस्तान्तरणं च करिष्यन्ति। यात्रिकस्य असुविधाजनकं आकस्मिकं चोटं वा रोगं वा इत्यादिषु विशेषपरिस्थितौ, अथवा यदा यात्रिकः शारीरिकरूपेण विकलाङ्गः इति सहजतया निर्धारयितुं शक्यते तदा प्रासंगिकसमर्थनदस्तावेजानां आवश्यकता नास्ति यदा यात्रीरेलयानस्य संचालनकाले सेवाशर्ताः पूरयन्तः विशेषाः प्रमुखाः यात्रिकाः लभ्यन्ते तदा रेलयानस्य कर्मचारी समये एव समुचितसेवाः प्रदास्यति, गन्तव्यस्थानकं उत्तमं सेवां दातुं सूचयिष्यति, यात्रिकान् च समुचितनिर्गमस्थानं प्रति प्रेषयिष्यति

स्रोतः - न्यू एक्स्प्रेस्

प्रतिवेदन/प्रतिक्रिया