समाचारं

ब्रिटिशमाध्यमाः : पश्चिमस्य चीनस्य च मध्ये पक्षस्य चयनस्य आवश्यकता नास्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के ब्रिटिश फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​लेखः, मूलशीर्षकः : किं देशैः पश्चिमस्य चीनस्य च मध्ये चयनं कर्तव्यम् अस्ति ?अस्मान् कथ्यते यत् यथा वयं जानीमः तथा जगत् पतति-कमपि वैश्विक-अर्थव्यवस्था। भूराजनीतिकविषयेषु, संरक्षणवादस्य, डिकार्बनीकरणम्, आँकडागोपनीयता इत्यादिषु विषयेषु असमञ्जसनीतिभेदानाम् कारणेन आर्थिकसम्बन्धाः विखण्डिताः भविष्यन्ति इति व्यापकाः आशङ्काः सन्ति
यथार्थतः विश्वं “विवैश्विकीकरणं” न करोति अपितु बृहत् प्रादेशिकखण्डेषु विखण्डितं भवति, ये स्वयमेव द्रुतगत्या समागमं कुर्वन्ति । (एवं imf कथयति यत् भूराजनैतिकदृष्ट्या निकटदेशानां मध्ये व्यापारः गहनः भवति, यदा तु राजनैतिकदृष्ट्या दूरस्थदेशानां व्यापारः मन्दः भवति।) सर्वाधिकं सम्भाव्यं परिदृश्यं चीनस्य, यूरोपीयसङ्घस्य, अमेरिके च मध्ये त्रयाणां प्रमुखसमूहानां आपूर्तिशृङ्खलाः केन्द्रीकृताः आसन् on china अधिकं संगठितं जातम्, यदा तु प्रत्येकस्य समूहस्य अन्तः सीमापार-आर्थिकक्रियाकलापाः अनिवृत्ताः अभवन् ।
एषा स्थितिः काश्चन समस्याः आनयति । अमेरिका-देशः यूरोपीयसङ्घः च एकः खण्डः अस्ति वा द्वौ खण्डौ वा ? किं वाहनतः अर्धचालकपर्यन्तं उद्योगेषु आपूर्तिशृङ्खलानां वैश्विकरूपेण विस्तारः श्रेयस्करः, अथवा व्यक्तिगतमहाद्वीपानां कृते पूर्वमेव यत् परिमाणं वर्तते तस्य लाभः श्रेयस्करः? एतेषां प्रश्नानाम् उत्तराणि बृहत्समूहानां कृते प्रासंगिकानि सन्ति, तेषां सम्मुखीभवति च बृहत्समूहानां कृते अपि तेषां निकटसम्बन्धः भवति ।
तथापि “अन्तरेषु” देशानाम् दृष्टिकोणे अपि अस्माभिः ध्यानं दातव्यम् । एतेषां देशानाम् अवश्यमेव कस्यचित् खण्डविशेषेण सह गहनतरः आर्थिकसम्बन्धः नास्ति, यथा यूरोपीयसङ्घेन सह गैर-यूरोपीयदेशाः, अथवा अमेरिका-देशेन सह मेक्सिको-कनाडा-देशाः एतेषु मध्यदेशेषु विश्वस्य अधिकांशः विकासशीलदेशाः सन्ति । यदि वैश्विक अर्थव्यवस्था भिन्नभिन्नखण्डेषु विखण्डिता भवति तर्हि तेषु बहवः कष्टानां सामना करिष्यन्ति।
एते देशाः विगतदशकेषु बहुधा स्वव्यापारसम्बन्धेषु विविधतां कृत्वा उत्तमं कृतवन्तः । मध्यदेशव्यापारे चीनस्य भागः प्रायः त्रिगुणः अभवत्, धनिकदेशानां भागः तु संकुचितः इति न आश्चर्यम् । चीनदेशात् परेषु विकासशीलदेशेषु व्यापारस्य आशाजनकवृद्धिः न्यूनतया उल्लिखिता ।
परन्तु अस्य अर्थः अस्ति यत् मध्यमदेशाः स्वस्य पारम्परिकव्यापारसहभागिभ्यः दूरं गतवन्तः, येषां कुलव्यापारः प्रबलतया वर्धितः इति चिन्तनं त्रुटिः स्यात् एषा निरपेक्षवृद्धिः समृद्धदेशानां संकुचितभागस्य अपेक्षया अधिका अस्ति । अतः विगतदशकेषु वैश्विकव्यापारस्य यथार्थकथा एषा अस्ति यत् विकासशीलदेशाः पूर्वस्मात् अपेक्षया समृद्धविश्वेन सह अधिकं व्यापारं कुर्वन्ति, ते च चीनदेशेन सह परस्परं च बहु अधिकं व्यापारं कुर्वन्ति।
तर्कतः इतिहासस्य कस्यापि समयस्य अपेक्षया देशान्तरेषु अधिकः व्यापारः भवति-वैश्वीकरणस्य अन्त्यस्य चिन्तायां अस्माभिः एतत् तथ्यं मनसि स्थापनीयम्। परन्तु तस्य अर्थः अपि कठिनः विकल्पः यदि भिन्नाः बृहत्-परिमाणस्य व्यापारकेन्द्राणि पार-खण्डव्यापारस्य कठिनतां व्ययञ्च वर्धयन्ति तर्हि मध्ये गृहीताः देशाः कस्य चयनं करिष्यन्ति?
बुद्धिमान् वस्तु अस्ति यत् चयनं न कर्तव्यम्। अतः ते भिन्न-भिन्न-समूहैः सह सुसम्बन्धं स्थापयितुं प्रयतन्ते, मुक्त-बहुपक्षीय-विश्व-आर्थिक-व्यवस्थां निर्वाहयितुम् चिन्तिताः च सन्ति ।
यदि तत् कर्तुं बाध्यं भवति, तथा च लैटिन-अमेरिका, आफ्रिका, एशिया वा व्यापारिक-अर्थव्यवस्थानां भाग्यं एकेन शिबिरे वा अन्येन वा बद्धुं आवश्यकं भवति तर्हि तेषां विकल्पः किं भविष्यति?
अवश्यं स्थानं महत्त्वपूर्णम् अस्ति। यदि दूरस्थव्यापारसाझेदारस्य चयनस्य मूल्यं निकटतरव्यापारसाझेदारेन सह सम्बन्धं च्छिन्दति तर्हि उत्तमं औचित्यम् आवश्यकम् । संसाधनसम्पत्तयः तुलनात्मकलाभाः च अपि महत्त्वपूर्णाः सन्ति । देशः अन्यैः देशैः सह सम्बन्धं अधिकसुलभतया स्थापयितुं शक्नोति यदि तस्य कच्चामालः अथवा विशेषज्ञता दुर्लभा भवति ।
परन्तु सर्वाधिकं महत्त्वपूर्णं कारकं व्यापारिकशक्तीनां राजनीतिषु निहितं भवेत् । कस्यापि स्वतन्त्रदेशस्य कृते संयुक्तराज्यसंस्था, यूरोपीयसङ्घं, चीनं वा स्वस्य प्राधान्यव्यापारसाझेदारत्वेन चयनं कर्तुं आर्थिकतर्कः प्रत्येकस्य खण्डस्य आर्थिकस्थितौ, प्रस्तावितासु प्रवेशशर्तौ च निर्भरं भविष्यति अवश्यं प्रत्यक्षं मौद्रिकं अमौद्रिकं च लाभं अधिकं भवति । परन्तु दीर्घकालं यावत् समृद्धा अर्थव्यवस्थानां समीपं गत्वा समृद्धिः वैश्विक अर्थव्यवस्था कथं विचलति इति निर्धारणे महत्त्वपूर्णं कारकं भविष्यति।
वैश्विकवित्तीयसंकटस्य अनन्तरं चीनदेशः बहुवर्षेभ्यः अस्मिन् विषये अग्रणीः अस्ति । चीनस्य आर्थिकवृद्धिः संकटग्रस्तपाश्चात्यदेशेभ्यः सहजतया अतिक्रान्तवती, चीनदेशः च बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यादिभिः उपक्रमैः वैश्विकमानकानां निर्धारणं प्रभावितुं इच्छति परन्तु अमेरिकादेशः विशेषतः यूरोपीयसङ्घः च यत् किमपि चिन्तयति तस्मात् उत्तमं आरम्भं कर्तुं प्रवृत्तः अस्ति । मध्यदेशानां व्यापारे पाश्चात्यव्यापारशक्तयः केन्द्रीकृतस्य समूहस्य भारः अद्यापि चीनदेशस्य भारः न्यूनः नास्ति । (लेखकः मार्टिन् सैण्डेब्, अनुवादकः किआओ हेङ्गः)
प्रतिवेदन/प्रतिक्रिया