समाचारं

प्रमाणपत्रस्य एकः भागः लचीलानां रोजगारकर्मचारिणां नष्टं वेतनं न धारयतु

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली यिंगफेङ्ग
प्रवासीश्रमिकाणां कृते ये नगरेषु लचीलानि रोजगारं प्राप्नुवन्ति, यदि कोऽपि नियोक्ता नष्टकार्यस्य प्रमाणपत्रं निर्गन्तुं न शक्नोति तर्हि ते नष्टकार्यस्य कारणेन स्वस्य हानिः कथं सिद्धं कर्तुं शक्नुवन्ति? लियाओनिङ्ग्-नगरस्य डालियान्-नगरस्य प्राथमिकविद्यालये पाकशाला-सहायिकारूपेण कार्यं कुर्वती ली मेई-इत्यस्याः ग्रीष्मकालीन-अवकाश-समयस्य उपयोगेन गृह-पालिकारूपेण कार्यं कृतम् । निजीकारस्य बीमं कृतवती बीमाकम्पनी ली मेइ इत्यस्य कार्यसमयस्य नष्टस्य दावान् न स्वीकृतवती । यस्मिन् प्राथमिकविद्यालये सः कार्यं करोति स्म तस्य मतं आसीत् यत् ली मेइ पाकशालायां सहायतां कुर्वन् कारदुर्घटने न अभवत्, अतः ते कार्यहानिप्रमाणपत्रं न निर्गतवन्तः (श्रमिक दैनिक, २० सितम्बर) २.
न्यायालयेन मध्यस्थतायाः अनन्तरं निर्धारितं यत् एकः बीमाकम्पनी स्थानीयग्रामीणनिवासिनां प्रतिव्यक्तिं प्रयोज्य-आयस्य आधारेण नष्टकार्यहानिस्य गणनां करोति, तथा च ली मेइ-इत्यस्य अन्तः नष्टकार्यव्ययस्य, चिकित्साव्ययस्य इत्यादीनां ९७,००० युआन-अधिकस्य क्षतिपूर्तिं कृतवती अनिवार्ययातायातबीमायाः सीमा, "नष्टकार्यस्य प्रमाणपत्रं नास्ति" इति अतितर्तुं साहाय्यं करोति "अधिकाररक्षणस्य एतत् बाधकं तुल्यकालिकरूपेण सन्तोषजनकं समाप्तं जातम्। तथापि, एषः सर्वथा व्यक्तिगतः प्रकरणः अस्ति यत् ली मेई इत्यादीनां अधिकलचीलानां रोजगारकर्मचारिणः कार्यहानिप्रमाणपत्रं निर्गन्तुं न शक्नुवन्ति इति दुविधायाः बहिः कथं प्राप्तव्यम् इति सर्वैः पक्षैः सावधानीपूर्वकं विचारस्य अन्वेषणस्य च योग्यम् अस्ति।
नष्टकार्यक्षतिपूर्तिः क्षतिपूर्तिः महत्त्वपूर्णः भागः भवति, उल्लङ्घकः पक्षः नष्टकार्यहानिः पीडितेः क्षतिपूर्तिं करोति, यत् पीडितस्य हानिः पूरयितुं शक्नोति तथा च क्षतिपूर्तिः "पूरणसिद्धान्तेन" सङ्गता भवति "चीनगणराज्यस्य नागरिकसंहिता" निर्धारयति यत् यः कोऽपि अन्येषां उल्लङ्घनं कृत्वा व्यक्तिगतक्षतिं जनयति सः चिकित्साव्ययस्य, नर्सिंगव्ययस्य, परिवहनव्ययस्य, पोषणव्ययस्य, आस्पतेलस्थापनस्य खाद्यसहायतायाः इत्यादीनां उचितव्ययस्य क्षतिपूर्तिं करिष्यति, चिकित्साव्ययस्य, पुनर्प्राप्त्यर्थं च , तथा च कार्यस्य गमनात् आयस्य हानिः । व्यक्तिगतक्षतिक्षतिपूर्तिप्रकरणानाम् विवेचने कानूनस्य प्रयोगसम्बद्धेषु अनेकविषयेषु सर्वोच्चजनन्यायालयस्य व्याख्या नष्टवेतनस्य गणनाविधयः मानकानि च अधिकं स्पष्टीकरोति यदि पीडितस्य नियतं आयं भवति तर्हि नष्टवेतनस्य गणना अस्य आधारेण भविष्यति वास्तविकं न्यूनीकृता आयः। यदि पीडितस्य नियत-आयः नास्ति तर्हि गणना गतत्रिवर्षेषु तस्य औसत-आयस्य आधारेण भविष्यति यदि पीडितः गत-त्रि-वर्षेषु स्वस्य औसत-आयस्य सिद्ध्यर्थं प्रमाणं दातुं न शक्नोति तर्हि गणना पूर्ववर्षे यस्मिन् न्यायालये मुकदमा दाखिलः भवति तत्रैव अथवा तत्सदृशे उद्योगे कर्मचारिणः .
कार्यबाजारे बहुसंख्याकाः लचीलाः कर्मचारीः सन्ति येषां स्थिरः नियोक्ता वा नियोक्ता वा नास्ति, श्रमसम्बन्धः नास्ति, अनियमितकार्यं, अनियमित आयः च नास्ति क्षतिपूर्तिप्रकरणेषु यदि पीडितस्य नियत-आयः नास्ति तर्हि पीडितस्य कृते विगतत्रिवर्षेषु आयस्य सम्पूर्णं प्रमाणं दातुं कठिनं भविष्यति, अथवा नष्टकार्यस्य प्रमाणपत्रमपि निर्गन्तुं कठिनं भविष्यति, येन तस्य राशिः निर्धारयितुं कठिनं भविष्यति तस्य नष्टकार्यवेतनस्य क्षतिपूर्तिः। अतः पीडितस्य कृते उल्लङ्घनपक्षेण वा बीमाकम्पनीया वा सह नष्टवेतनस्य क्षतिपूर्तिविषये सहमतिः प्राप्तुं कठिनं भवति, न्यायालयेभ्यः, मध्यस्थतासंस्थाभ्यः इत्यादिभ्यः अपि पीडितस्य प्रासंगिकदावानां समर्थनं उचितसाक्ष्येण कर्तुं कठिनं भवति पीडितः स्वस्य अधिकारस्य रक्षणस्य दुविधायां भवति, नष्टवेतनस्य अधिकारस्य रक्षणं च कठिनम् अस्ति ।
लचीले रोजगारयुक्तानां श्रमिकाणां अधिकाराः हितं च कार्यहानिप्रमाणपत्रस्य एकस्मिन् खण्डे फसितुं न शक्यन्ते। अस्माकं देशे लचीले रोजगारस्य जनानां संख्या २० कोटिः अभवत् लचीलरोजगारस्य जनानां कठिनतां आवश्यकतां च लक्ष्यं कृत्वा, तेषां कृते नष्टकार्यवेतनस्य कृते न्यायपूर्णतरं, अधिकं उचितं, अधिकव्यावहारिकं, अधिकसञ्चालनीयं च गणनापद्धतिं मानकं च परिकल्पयित्वा न केवलं भविष्यति लचीलानियोगे सुधारं कर्तुं सहायतां कुर्वन्ति कार्मिकअधिकारहितसंरक्षणतन्त्रं प्रासंगिकविभागेभ्यः स्पष्टतरं अधिकं मानकीकृतं च आधारं मार्गदर्शनं च प्रदातुं शक्नोति। यथा, न्यायालयाः, श्रमविवादमध्यस्थतासंस्थाः इत्यादयः लचीलकर्मचारिणां कार्यलक्षणानाम् आधारेण नष्टसमयवेतनस्य गणनायाः नियमानाम् मानकानां च सुधारं कर्तुं शक्नुवन्ति, तेषां कृते च अनेकाः विशेषसन्दर्भ-उद्योगाः चिन्तयितुं शक्नुवन्ति यदि पीडितः नष्टकार्यस्य प्रमाणं दातुं न शक्नोति चेदपि पूर्ववर्षे कस्मिन्चित् उद्योगे औसतवेतनस्य सन्दर्भेण नष्टकार्यक्षतिपूर्तिः गणयितुं शक्यते
अवश्यं, लचीलानि रोजगारकर्मचारिणः स्वस्य दैनन्दिनकार्य्ये अधिकं सावधानाः भवेयुः तथा च आवेदन, संचारः, कार्यं, वेतनभुगतानम् इत्यादीनां प्रासंगिकसूचनानाम् रक्षणं प्रति ध्यानं दातव्यं, यद्यपि तेषां कानूनानुसारं स्वअधिकारस्य रक्षणस्य आवश्यकता भवति।
【योगदानस्य स्वागतम्】
चाङ्गशा इवनिंग् न्यूजः समसामयिकविषयेषु सामाजिककार्यक्रमेषु च टिप्पणीं कर्तुं योगदानं आह्वयति। क्षोभं कुरु विमलतां च सुदृढं कुरु दुष्टं च निर्मूलयेत् | उत्तमाः प्रकाशनार्थं चयनिताः भविष्यन्ति, उत्तमाः पाण्डुलिप्याः उत्तमं पुरस्कारं प्राप्नुयुः । प्रस्तुति ईमेल: [email protected]
प्रतिवेदन/प्रतिक्रिया