समाचारं

केन्द्रीयसमित्या अनुमोदितः : याङ्ग योङ्गपिङ्गः कार्यभारं स्वीकृतवान्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षामन्त्रालयस्य जालपुटेन २१ सितम्बर् दिनाङ्के प्राप्तानां समाचारानुसारं अद्यैव केन्द्रसर्वकारेण लान्झौविश्वविद्यालयस्य दलसमितेः अध्यक्षत्वेन (उपमन्त्रीस्तरस्य) उपसचिवत्वेन च कामरेड् याङ्ग योङ्गपिङ्गस्य नियुक्तेः अनुमोदनं कृतम्।

अद्यैव केन्द्रसर्वकारेण अनुमोदितं यत् कामरेड् याङ्ग योङ्गपिङ्गः लान्झौ विश्वविद्यालयस्य पार्टीसमितेः अध्यक्षः (उपमन्त्रीस्तरः) उपसचिवः च नियुक्तः भवतु; विश्वविद्यालयं। २१ सेप्टेम्बर् दिनाङ्के लान्झौ विश्वविद्यालये शिक्षकानां कार्यकर्तानां च सभा अभवत् । केन्द्रीयसमितेः संगठनविभागस्य उपमन्त्री कामरेड् पेङ्ग जिन्हुई इत्यनेन केन्द्रीयसमितेः निर्णयस्य घोषणार्थं बैठक्यां भागं गृहीत्वा शिक्षायाः उपमन्त्री तथा दलस्य नेतृत्वसमूहस्य सदस्यः कामरेड् वु यान् तथा च कामरेड् ली गैङ्गः भाषणं कृतम्। गंसू प्रान्तीय दल समिति के स्थायी समिति सदस्य तथा संगठन विभाग के मन्त्री, सभा में उपस्थित हुए भाषणों को किया। लान्झौ विश्वविद्यालयस्य पार्टीसमितेः सचिवः कामरेड् मा जिओजीए इत्यनेन सभायाः अध्यक्षता कृता ।

चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संगठनविभागस्य, शिक्षामन्त्रालयस्य, गांसुप्रान्तस्य च सम्बन्धितविभागस्य उत्तरदायी सहचराः, केचन दिग्गजसहचराः ये नेतृत्वदलात् निवृत्ताः सन्ति, प्राध्यापकः प्रतिनिधिः, विभागानां विभागानां च मुख्याः उत्तरदायी सहचराः, संकायप्रतिनिधिः च सभायां उपस्थिताः आसन्।

१९६७ तमे वर्षे एप्रिलमासे जन्म प्राप्य स्नातकस्य छात्रः, अभियांत्रिकीशास्त्रस्य वैद्यः, चीनस्य साम्यवादीदलस्य सदस्यः, चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः प्राध्यापकः, शिक्षाविदः च याङ्ग योङ्गपिङ्ग् एकदा सः उत्तरचीनविद्युत्विश्वविद्यालयस्य दलसमितेः अध्यक्षः उपसचिवः च अभवत् ।

लन्झौ विश्वविद्यालयस्य आधिकारिकजालस्थले अनुसारं २००२ तमस्य वर्षस्य मार्चमासात् आरभ्ययांग योङ्गपिंगसः क्रमशः अन्तर्राष्ट्रीयसहकारकार्यालयस्य निदेशकः तथा उत्तरचीनविद्युत्विश्वविद्यालयस्य (बीजिंगस्य) अन्तर्राष्ट्रीयशिक्षाविद्यालयस्य उपडीनः, उत्तरचीनविद्युत्विश्वविद्यालयस्य ऊर्जाविद्युत्इञ्जिनीयरिङ्गविद्यालयस्य उपडीनः तथा च बीजिंग-परिसरस्य विद्युत्-इञ्जिनीयरिङ्ग-विभागः फरवरी २००६ तः सः उत्तर-चीन-विद्युत्-विश्वविद्यालयस्य उपाध्यक्षत्वेन नियुक्तः अस्ति ; २०१७ तमस्य वर्षस्य अप्रैल-मासात् उत्तर-चीन-विद्युत्-विश्वविद्यालयस्य समितिः । २०२४ तमस्य वर्षस्य सितम्बरमासात् सः लान्झौ विश्वविद्यालयस्य दलसमितेः अध्यक्षः (उपमन्त्रीस्तरः) उपसचिवः च इति कार्यं करिष्यति ।

सः सम्प्रति उत्तरचीनविद्युत्विश्वविद्यालयस्य राष्ट्रियतापविद्युत्इञ्जिनीयरिङ्गप्रौद्योगिकीसंशोधनकेन्द्रस्य निदेशकः अस्ति । सः समवर्तीरूपेण ७ राज्यपरिषदः अनुशासनमूल्यांकनसमूहस्य (शक्ति-इञ्जिनीयरिङ्ग-इञ्जिनीयरिङ्ग-उष्माभौतिकी-अनुशासनसमूहस्य) सदस्यत्वेन, शिक्षामन्त्रालयस्य ७-विज्ञान-प्रौद्योगिकी-समितेः ऊर्जा-परिवहनविभागस्य कार्यकारी-उपनिदेशकरूपेण, उपनिदेशकरूपेण च कार्यं करोति शिक्षामन्त्रालयस्य ऊर्जा-विद्युत्-शिक्षण-सञ्चालन-समितिः, चीनीय-इञ्जिनीयरिङ्ग-उष्माभौतिकी-समाजः च उपाध्यक्षः, चीन-विद्युत्-परिषदः उपाध्यक्षः च ।

सः दीर्घकालं यावत् स्वच्छस्य कुशलस्य च कोयला-आधारित-विद्युत्-उत्पादनस्य मूलभूत-सिद्धान्तेषु, प्रमुख-प्रौद्योगिकीषु, अभियांत्रिकी-अनुप्रयोगेषु च शोधकार्यं कुर्वन् अस्ति । सः द्विवारं राष्ट्रिय "९७३ कार्यक्रम" परियोजनायाः मुख्यवैज्ञानिकरूपेण कार्यं कृतवान्, राष्ट्रिय "दशसहस्रजनयोजना" इत्यस्मिन् युवानां मध्यमवयस्कानाम् वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-नेतृणां प्रथम-समूहेषु अन्यतमः, राष्ट्रिय-उत्कृष्ट-युवा-कोषस्य विजेता , तथा च राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानस्य अभिनवसंशोधनसमूहानां प्रमुखपरियोजनानां च नेता। शोधपरिणामेषु २ द्वितीयश्रेणीयाः राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिपुरस्काराः ५ प्रथमश्रेणीयाः प्रान्तीयमन्त्रीविज्ञानप्रौद्योगिकीपुरस्काराः च प्राप्ताः। राष्ट्रीयशिक्षणसाधनानां कृते १ द्वितीयं पुरस्कारं, बीजिंगशिक्षणसाधनानां कृते १ प्रथमपुरस्कारं च प्राप्तवान्; राष्ट्रीयनवाचारपुरस्कारं प्राप्तवान् ।

स्रोतः : शिक्षामन्त्रालयस्य जालपुटम्, लान्झौ विश्वविद्यालयस्य जालपुटम्

प्रतिवेदन/प्रतिक्रिया