समाचारं

विमानस्य पृष्ठपीठे यात्रिकैः अपमानितं, उत्पीडितं च महिलां प्रति कैथे पैसिफिकः प्रतिक्रियां ददाति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मुख्यभूमिस्य एकः नेटिजनः अवदत् यत् यदा सः हाङ्गकाङ्ग-कैथे-पैसिफिक-विमानयाने आसीत् तदा पृष्ठपीठे स्थितेन दम्पत्योः अपमानः अभवत् यतः सः स्वस्य आसनं समायोजितवान् यतः तया "तस्य टीवी-दर्शने बाधा अभवत्" इति २१ दिनाङ्के अपराह्णे कैथे पैसिफिक इत्यनेन प्रतिक्रिया दत्ता यत् -अस्मिन् घटनायां उपद्रवं जनयन्तौ यात्रिकौ भविष्ये कैथे-पैसिफिक-समूहस्य कस्यापि विमानयाने न आरुह्य भविष्यतः।

विडियो स्क्रीनशॉट

तस्मिन् भिडियायां दृश्यते यत्, उड्डयनं, अवतरणं, भोजनं वा वितरितुं वा अन्येषु अवधिषु सा महिला स्वस्य आसनस्य पृष्ठभागं पृष्ठतः समायोजयति स्म ." तस्याः अस्वीकारे ते तां पादप्रहारं कृतवन्तः। स्त्रियाः बाहू, आसनं, स्त्रियाः उपरि वाचिकप्रहारः च।

सा महिला अवदत् यत् सा विमानस्थं विमानसेविकं मध्यस्थतां कर्तुं बहुवारं पृष्टवती, विमानसेविका च तां मध्यभागे पृष्ठपाठं परिवर्तयितुं पृष्टवती, अनन्तरं तदर्थं क्षमायाचनां कृतवती प्रथमं विमानसेविका अवदत् यत् अर्थव्यवस्थावर्गस्य आसनानि पूर्णानि इति कारणतः विमानसेविका अवदत् यत् ते महिलायाः आसनं परिवर्तयितुं न शक्नुवन्ति तथापि स्थितिः वर्धिता ततः परं विमानस्य अन्ये यात्रिकाः महिलायाः विषये स्वस्य आक्रोशं प्रकटितवन्तः, तथा च... तदनन्तरं विमानसेविका विशेष अर्थव्यवस्थावर्गे आसनपरिवर्तनस्य व्यवस्थां कृतवती ।

कैथे पैसिफिक इत्यनेन उक्तं यत् अन्वेषणानन्तरं ज्ञातं यत् १७ सितम्बर् दिनाङ्के cx253 इति विमानयाने द्वौ यात्रिकौ आसनपृष्ठसमायोजनस्य विषयेषु पुरतः यात्रिकेण सह विवादं कृत्वा मौखिकं व्यवहारिकं च उत्पीडनं कृतवन्तौ। प्रासंगिकस्य "यात्रिकाणां सामानस्य च सामान्यशर्तानाम्" अनुरूपं, ये यात्रिकौ अस्मिन् घटनायां उपद्रवं जनयन्तौ, भविष्ये कैथे पैसिफिकसमूहस्य कस्यापि विमानयाने आरुह्य नकारयिष्यतः।

चालकदलः प्रभावितग्राहकानाम् आश्वासनं दत्तवान्, अर्थव्यवस्थावर्गः पूर्णः भवति चेत् प्रीमियम-इकोनॉमी-वर्गे आसनं परिवर्तयितुं व्यवस्थां कृतवान् । प्रभावितयात्रिकाणां आसनपरिवर्तनानन्तरं केबिनसेवाप्रबन्धकः तत्र सम्बद्धानां यात्रिकाणां अनुचितव्यवहारस्य उपदेशं दत्त्वा गम्भीरौ मौखिकचेतावनीद्वयं दत्तवान् प्रासंगिकस्य "यात्रिकाणां सामानस्य च सामान्यशर्तानाम्" अनुसारं, ये ग्राहकौ अस्मिन् घटनायां उपद्रवं कृतवन्तः, तेषां भविष्ये कैथे पैसिफिकसमूहस्य कस्यापि विमानयाने आरुह्य गन्तुं न दत्तं भविष्यति।

तदतिरिक्तं कैथे पैसिफिक इत्यनेन अपि उक्तं यत् जहाजे कदापि किमपि उपद्रवव्यवहारं न सहते तथा च एतस्य घटनायाः कृते प्रभावितग्राहिभ्यः पुनः क्षमायाचनां कर्तुम् इच्छति।

जिमु न्यूज सीसीटीवी न्यूज, दक्षिणी महानगर दैनिक, जिमियन न्यूज च एकीकृत्य स्थापयति