समाचारं

phoenix evening news |.ताङ्गशान-प्रहार-प्रकरणे दण्डः दत्तः पुलिसकर्मचारी: मम माता मम निग्रहे स्थित्वा एव मृता, मया समर्पिता सामग्री च मेजस्य अपेक्षया अधिका आसीत्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दिवसस्य जनाः

[ताङ्गशान-प्रहार-प्रकरणस्य दोषी पुलिस-अधिकारी : पुलिस-प्रेषणस्य विलम्बस्य वस्तुनिष्ठकारणानि सन्ति सुनवायी मम आशां जनयति स्म]।२२ सितम्बर् दिनाङ्के प्रातःकाले हेबेईप्रान्तस्य ताङ्गशाननगरे काओफेडियनजिल्लान्यायालये सत्तायाः दुरुपयोगस्य कारणेन "बीबीक्यू रेस्टोरन्ट मारितप्रकरणे" सम्बद्धस्य पूर्वपुलिसपदाधिकारिणः चेन् झीवेइ इत्यस्य अपीलसमीक्षाप्रकरणस्य सुनवायी भविष्यति . ताङ्गशाननगरीयजनसुरक्षाब्यूरो इत्यस्य लुबेईशाखायाः विमानस्थानकमार्गपुलिसस्थानकस्य पूर्वपुलिसपदाधिकारिणः चेन् झीवेइ इत्यस्य "ताङ्गशानप्रहारप्रकरणे सत्तायाः दुरुपयोगस्य अपराधस्य कारणेन एकवर्षस्य एकमासस्य च कारावासस्य दण्डः दत्तः

यथा तस्य प्रतिवेदनस्य विषये यत् वास्तविकः पुलिस प्रेषणसमयः १० निमेषाभ्यः अधिकः आसीत्, तथा च सः सम्बन्धितनेतृभिः "५ निमेषपर्यन्तं पुलिस प्रेषणम्" इति पठितुं पृष्टः, सत्यापनानन्तरं सः पुलिस-अधिकारिभिः सह चर्चां कृतवान् इति प्रकाशितम् ( यः कानूनानुसारं सम्पादितः आसीत्) साक्षात्कारात् पूर्वं तत् गोपयितुं ततः जनसामान्यं प्रति घोषितवान्। इदानीं सः एकस्मिन् साक्षात्कारे अवदत् यत् यदा सः सुनवायीयां भागं ग्रहीतुं सूचनां प्राप्तवान् तदा तया मम किञ्चित् आशा प्राप्ता, न्यायिकमार्गेण वक्तुं, आत्मरक्षणं च कर्तुं च अवसरः प्राप्तः। >>वर्णन

[जियाङ्गक्सी-नगरे अग्निना ३९ जनाः मृताः, उपमन्त्रि-अधिकारिणः त्रयः उत्तरदायी अभवन्] ।प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यत्वेन तथा उत्पादनसुरक्षाप्रभारी उपराज्यपालत्वेन तथा च नागरिकवायुरक्षाविभागस्य प्रभारीत्वेन अग्निशामकविभागेन सह सम्पर्कस्य च सहकर्मी रेन् झुफेङ्गः उत्पादनसुरक्षाविषये नियमानाम् सख्तीपूर्वकं कार्यान्वयनम् अकरोत् स्थानीयदलस्य तथा सर्वकारस्य अग्रणीकार्यकर्तृणां कृते उत्तरदायित्वव्यवस्था, तथा च क्षेत्रे उत्पादनसुरक्षायाः प्रवर्धनस्य समन्वयने अभावः आसीत्, नागरिकवायुरक्षाविभागः अवैधतहखानानां अन्वेषणं सुधारणं च कर्तुं असफलः अभवत्, अग्निशामकविभागः सुरक्षासुधारस्य अन्यविषयाणां च कार्यान्वयनस्य उपेक्षां कृतवान् दुर्घटनायाः महत्त्वपूर्णानि नेतृत्वदायित्वं अस्य अस्ति, तस्य गम्भीरतापूर्वकं उत्तरदायित्वं दातव्यम् ।

कामरेड् चेन् मिन्, प्रान्तीयसर्वकारदलसमूहस्य सदस्यः, तस्मिन् समये आवासनिर्माणविभागस्य प्रभारी उपराज्यपालः च इति नाम्ना स्थानीयदलस्य तथा सर्वकारस्य प्रमुखकार्यकर्तृणां सुरक्षानिर्माणदायित्वव्यवस्थायाः नियमानाम् सख्तीपूर्वकं कार्यान्वितुं असफलः अभवत्, असफलः अभवत् आवासनिर्माणक्षेत्रे गुप्तसुरक्षाउत्पादनजोखिमानां विषये अपर्याप्तं ध्यानं दत्तवान्, तथा च आवासनिर्माणक्षेत्रे सुरक्षानिर्माणे अपर्याप्तं ध्यानं दत्तवान् निर्माणविभागः दीर्घकालं यावत् दुर्घटनायां सम्बद्धानां निर्माणोल्लङ्घनानां आविष्कारं कर्तुं असफलः अभवत् , तथा च शीतभण्डारनिर्माणे दीर्घकालं यावत् पर्यवेक्षणस्य लूपहोल्स् अनुमताः अस्य दुर्घटनायाः महत्त्वपूर्णाः नेतृत्वदायित्वं सन्ति, अतः गम्भीरतापूर्वकं उत्तरदायी कर्तव्या।

प्रान्तीयसर्वकारदलसमूहस्य सदस्यत्वेन शिक्षाविभागस्य प्रभारी उपराज्यपालत्वेन च कामरेड् सन होङ्गशानः स्थानीयदलस्य तथा सर्वकारस्य प्रमुखकार्यकर्तृणां सुरक्षानिर्माणदायित्वव्यवस्थायाः नियमानाम् सख्तीपूर्वकं कार्यान्वयनम् अकुर्वत्, अपर्याप्तं ध्यानं च अन्वेष्टुं असफलः च अभवत् शिक्षा-उद्योगे गुप्त-सुरक्षा-उत्पादन-जोखिमान् प्रति, तथा च शिक्षा-विभागस्य उद्योगस्य पर्यवेक्षणे पर्याप्तं ध्यानं न दत्तवान्, दुर्घटनायाः कृते तस्य महत्त्वपूर्णानि नेतृत्व-दायित्वानि आसन्, अतः तस्य गम्भीरतापूर्वकं उत्तरदायित्वं दातव्यम् >>वर्णन

[आफ्रिकादेशे अत्यन्तं आक्रोशजनकरूपं धारयति स्म सा महिला किमर्थं आख्यायिका अभवत्? 】 २.सितम्बरमासस्य आरम्भे ९१ वर्षीयः कैमरूनदेशस्य राष्ट्रपतिः पौल बिया तस्य पत्नी चन्ताल बिया च २०२४ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य बीजिंग-शिखरसम्मेलने भागं ग्रहीतुं आगतवन्तौ यदा ते विमानात् अवतरितवन्तः तदा सर्वे चन्तालस्य चकाचौंधपूर्णवेषेण आकृष्टाः अभवन् मया दृष्टं यत् चन्तलः स्वस्य ऊर्ध्वशरीरे रक्तवर्णीयं फीतावस्त्रं धारयति स्म, यथा तस्याः प्रतिष्ठितं बर्गण्डी विस्फोटकं केशविन्यासः, नेत्रयोः आकर्षकं रक्ताधरं च अद्यापि आश्चर्यजनकम् आसीत् ।

तदनुपातेन ९१ वर्षीयः कैमरूनदेशस्य राष्ट्रपतिः तस्याः पार्श्वे एव "ग्रहणं" कृतवान् अस्ति । यदि चन्तलः कस्यापि फैशनप्रदर्शने भागं ग्रहीतुं बीजिंगनगरम् आगच्छति तर्हि सर्वेषां विश्वासः स्यात् । तथापि यदि भवन्तः चन्तालं केवलं आडम्बरपूर्णवस्त्रधारिणी महिला इति मन्यन्ते तर्हि भवन्तः तां न्यूनीकरोति स्म । >>वर्णन

जनमत क्षेत्र

[डोङ्ग मिंगझू: अस्माकं सर्वाधिकं कष्टं गृहं क्रीत्वा बहु बंधकऋणं गृह्णाति]।ifeng.com वित्त "कवर"।: अद्य एकः महान् परिवर्तनः भवति यः एकशताब्दं यावत् न दृष्टः अस्मिन् समये बहवः उद्यमिनः सहिताः बहवः सामान्याः जनाः अपि अतीव भ्रमिताः अनुभवन्ति।

डोंग मिंगझू: वस्तुतः एतत् अस्माकं स्वकीयानां भावनानां आधारेण भवति, यथा वर्तमानस्य रोजगारस्य समस्या, अस्माकं आयस्य मूल्यस्य च वृद्धिः, विशेषतः अस्माकं सर्वाधिकं कठिनता अस्ति यत् सर्वेषां गृहक्रयणार्थं बहु बंधकऋणं गृहीतम् अस्ति सर्वेषां कृते भवेत्। साधु, अहं मन्ये यतः एतत् घटितम् अस्ति, अतः अस्माभिः साहसेन तस्य सामना कर्तव्यः, अथवा भवता तस्य सामना कर्तव्यः। न्यूनतया अहं मन्ये वयम् अधुना सर्वेषां जीवनस्तरस्य निरन्तरं सुधारं कर्तुं अपेक्षन्ते । >>वर्णन