समाचारं

huawei smart driving तथा hongmeng cockpit "onboard" mpv प्रथमवारं

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | झोउ शुकी

हुवावे तथा jac motors इत्यनेन संयुक्तरूपेण विकसितस्य "zunjie" ब्राण्डस्य मिलियन-डॉलर-मूल्यकस्य mpv इत्यस्य बाजारे प्रक्षेपणात् पूर्वं, नूतनं lantu dreamer उपभोक्तृभ्यः huawei इत्यस्य स्मार्ट-प्रौद्योगिक्याः सहजतया अनुभवं कर्तुं वैकल्पिकं mpv विकल्पं भवितुम् अर्हति

१९ सितम्बर् दिनाङ्के नूतनं लान्टु ड्रीमर इत्येतत् प्रक्षेपितम्, यस्य आरम्भमूल्यं ३२९,९०० तः ४४९,९०० युआन् यावत् अभवत् । हुवावेद्वारा प्रदत्ताः तकनीकीसमर्थनयुक्ताः मॉडल् सर्वोच्चमूल्यपरिधिषु सन्ति, यत्र विस्तारित-परिधिसंस्करणस्य शुद्धविद्युत्संस्करणस्य च मूल्यं क्रमशः ४२९,९०० युआन्, ४४९,९०० युआन् च अस्ति

lantu dreamer इति प्रथमं mpv अस्ति यत् huawei इत्यस्य नवीनतमेन inteligent drivening system इत्यनेन, hongmeng cockpit functions इत्यनेन च सुसज्जितम् अस्ति । अस्मिन् वर्षे एप्रिलमासे लान्टु-आटोमोबाइल-हुवावे-योः मध्ये सहकार्यसम्झौते हस्ताक्षरात् आरभ्य लान्टु-ड्रीमर-इत्यस्य प्रक्षेपणपर्यन्तं समग्ररूपेण मॉडल्-विकासस्य समयः केवलं पञ्चमासाः एव आसीत्

विद्यमानमाडलसंस्करणात् न्याय्यं चेत्, lantu automobile द्वौ मॉडलौ स्वीकरोति: बुद्धिमान् प्रौद्योगिक्याः स्वसंशोधनं, huawei इत्यनेन सह सहकारीविकासः च । प्रासंगिकस्रोताभिः जिमियन न्यूज इत्यस्मै ज्ञातं यत् लान्टु आटोमोबाइलस्य स्वविकसितस्मार्टकाकपिट्, स्मार्टड्राइविंग् कार्यैः च सुसज्जिताः मॉडल् संस्करणाः अपि दृढतया कार्यं कुर्वन्ति स्म २०,००० तः अधिकेषु निर्धारितप्रयोक्तृषु स्वविकसितसंस्करणानाम् अनुपातः ६०% यावत् भवति ।

लन्टु स्वप्नदर्शी । चित्रस्य स्रोतः : lantu automobile

अन्त्यप्रयोक्तृषु ब्राण्ड्-मान्यतायाः प्रतिबिम्बं विद्यमानस्य हुवावे-कम्पनी पारम्परिक-वाहन-कम्पनीभिः अन्विष्यते । यः कोऽपि कारकम्पनी तया सह अन्तरक्रियां करोति सः न केवलं तान्त्रिकसमर्थनं प्राप्स्यति, अपितु अन्तर्जालस्य उच्चयातायातस्य ध्यानं अपि प्राप्स्यति । विशेषतः यदा उद्योगप्रतियोगितायां बुद्धिः प्रमुखः भेदः अभवत् तदा हुवावे-प्रौद्योगिक्याः उपयोगेन पारम्परिकब्राण्ड्-संस्थानां अनुसन्धानविकाससमयं लघुकरणं कृत्वा यथाशीघ्रं विपण्य-अन्तरालानि जप्तुं साहाय्यं कर्तुं शक्यते

lantu motors इति प्रथमः कारब्राण्ड् आसीत् यः नूतन ऊर्जा mpv ट्रैक इत्यत्र प्रवेशस्य प्रयासं कृतवान् तदनन्तरं jikrypton 009, xpeng x9, lideal mega इत्यादीनि शुद्धानि विद्युत् mpv मॉडल् एकैकस्य पश्चात् प्रदर्शितानिlantu automobile इत्यस्य मुख्यकार्यकारी अधिकारीलु फाङ्ग इत्यस्य मतं यत् नूतनस्य ड्रीमरस्य विमोचनं प्रथमं एमपीवी बुद्धिमान् युगे आनयति ।

कारक्रयणकाले उपभोक्तृणां कृते बुद्धिमान्-सम्बद्धानि कार्याणि क्रमेण महत्त्वपूर्णानि विचाराणि अभवन् । xpeng motors ceo he xiaopeng गतवर्षस्य अन्तेजिमियन न्यूज इत्यादिभिः माध्यमैः सह साक्षात्कारेषु उक्तम्, यद्यपि वर्तमानकाले अन्तरिक्षं, मूल्यं, ब्राण्ड् च अद्यापि उपभोक्तृनिर्णयनिर्माणं प्रभावितं कुर्वन्तः मूलवस्तूनि सन्ति, तथापि बुद्धिमत्तायाः प्रभावस्य अनुपातः वर्धमानः अस्ति, भविष्ये च कारक्रयणस्य शीर्षद्वयसन्दर्भसूचकौ भविष्यतः

उद्योगे अद्यतनचर्चायां यत् ईंधनवाहनानि अपि बुद्धिमान् कर्तुं शक्यन्ते इति विषये लु फाङ्गस्य मतं यत् ईंधनस्य निहिताः दोषाः सन्ति यथा दीर्घकालं यावत् प्रणालीप्रतिसादसमयः, बुद्धिमत्तायाः दृष्ट्या अपर्याप्तं अतिरेकता च, येन ईंधनवाहनेषु बुद्धिमत्तायाः मन्दप्रगतिः अभवत् . जिमियन न्यूज इत्यादिभिः माध्यमैः सह साक्षात्कारेषु सः अवदत् यत् विद्युत्करणं भविष्यस्य कारानाम् बुद्धिमान् भवितुं आधारः अस्ति ।

“कारस्य बुद्धिः न केवलं कारस्य इञ्जिनस्य बुद्धिः, अपितु स्मार्टड्राइविंग्, स्मार्टकाकपिट्, कारस्य बहिः संचारः अपि, अपि च सम्पूर्णस्य कारसंरचनायाः विद्युत्करणम् आधारितं भविष्यत्बुद्धेः प्रतिबिम्बं भवति, अपि च... सर्वस्य अन्तर्जालः अस्य कारस्य संरचनायां प्रमुखाः परिवर्तनाः अभवन्, आन्तरिकदहनइञ्जिनेण चालितस्य पादचालनयन्त्रात् आरभ्य पादचालनार्थं कम्प्यूटरीकरणार्थं च विद्युत् चालितं यन्त्रं यावत्

लन्टु स्वप्नदर्शी । चित्रस्य स्रोतः : lantu automobile

पारम्परिकः एमपीवी-विपणः सर्वदा एव एकः विपणः आसीत् यत्र संयुक्त-उद्यम-ब्राण्ड्-समूहानां प्रमुखः लाभः अस्ति । तृतीयपक्षस्य मञ्चस्य आँकडा दर्शयति यत् टोयोटा सिएना, ग्रेविया इत्यादीनां क्लासिक-एमपीवी-माडलस्य अगस्तमासस्य विक्रयः एमपीवी-विपण्ये शीर्षत्रयेषु स्थानं प्राप्तवान् ब्यूक् जीएल८ इत्यस्य प्लग-इन् हाइब्रिड् संस्करणस्य अद्यतनप्रक्षेपणानन्तरं मासिकविक्रयः ४,२३४ यूनिट् यावत् अभवत् । lantu dreamer, jikrypton 009 इत्यादीनां नूतनानां ऊर्जा-एमपीवी-वाहनानां विक्रय-मात्रा उपर्युक्त-माडल-इत्यस्य इव उत्तमः नास्ति ।

परन्तु लु फाङ्ग इत्यस्य आग्रहः अस्ति यत् विपण्यसंरचनायां प्रमुखाः परिवर्तनाः भवितुं प्रवृत्ताः सन्ति, तथा च पारम्परिकसंयुक्तोद्यम-इन्धन-एमपीवी-इत्यस्य विपण्यभागः शीघ्रमेव नूतन-ऊर्जा-एमपीवी-वर्गेण प्रतिस्थापितः भविष्यति तस्य दृष्ट्या २०२६ वर्षं नूतनानां ऊर्जावाहनानां पारम्परिक-इन्धनवाहनानां च निर्णायकः क्षणः भविष्यति ।

योजनानुसारं अस्मिन् वर्षे लान्टु-आटोमोबाइलस्य विक्रयस्य लक्ष्यं एकलक्ष-यूनिट्-अङ्कं पारयितुं वर्तते । जनवरीतः अगस्तमासपर्यन्तं लान्टु ऑटोमोबाइलस्य सञ्चितविक्रयः ४२,५०० यूनिट् आसीत् । huawei इत्यस्य प्रौद्योगिकीसमर्थनं न केवलं landu auto इत्यस्य विक्रयं उत्तेजितुं शक्नोति, अपितु मूलकम्पनी dongfeng group इत्यस्य आन्तरिकपरिवर्तनद्वारा नूतन ऊर्जायाः परिवर्तनं अपि चालयितुं शक्नोति।

अस्मिन् वर्षे राष्ट्रियद्वयसत्रेषु राज्यपरिषदः राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य निदेशकः झाङ्ग युझुओ इत्यनेन उक्तं यत् त्रयाणां केन्द्रीयवाहनउद्यमानां नूतन ऊर्जावाहनव्यापारस्य पृथक् मूल्याङ्कनं कर्तुं नीतयः समायोजिताः भविष्यन्ति। नूतनमूल्यांकनप्रणाल्यां विपण्यभागः, लाभसंरचना, प्रौद्योगिकीनवाचारः, उत्पादनसुरक्षा च इत्यादयः अनेके नवीनसूचकाः समाविष्टाः भवितुम् अर्हन्ति

लु फाङ्ग इत्यस्य मतं यत् लान्टु इत्यस्य मिशनं संस्थागततन्त्रेषु आन्तरिकसुधारेषु च नवीनतां कर्तुं राज्यस्वामित्वयुक्तानां उद्यमानाम् नूतनानां ऊर्जावाहनब्राण्ड्-समूहानां प्रचारार्थं विपण्यां स्थानं ग्रहीतुं वर्तते सः अपि उल्लेखितवान् यत् सः xiaomi group अध्यक्षेन lei jun इत्यनेन सह कारनिर्माणस्य अनुभवस्य आदानप्रदानं कृतवान् यत् पारम्परिककारकम्पनीभ्यः अन्तर्जालकम्पनीभ्यः उत्पादपरिभाषा, आन्तरिकप्रबन्धनपद्धतयः इत्यादीनि ज्ञातव्यानि इति।

प्रतिवेदन/प्रतिक्रिया