समाचारं

कतिपयदिनानां स्वादनस्य अनन्तरं स्मृतिचिप् पुनः "शीतलः" भविष्यति?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के दक्षिणकोरियादेशस्य मेमोरीचिप्निर्मातृकम्पन्योः एसके हाइनिक्सस्य शेयरमूल्यं सियोल-शेयर-बजारे क्षीणं जातम्, येन तस्य अर्धचालक-समवयस्कानाम् अवनतिः अभवत् एतत् वालस्ट्रीट्-बैङ्कस्य मोर्गन-स्टैन्ले-इत्यस्य प्रतिवेदनात् प्राप्तम् अस्ति ।

मॉर्गन स्टैन्ले इत्यनेन अद्यैव एसके हाइनिक्सस्य स्टॉक् रेटिंग् द्वौ पायदानौ न्यूनीकृत्य, "अतिभारतः" "अण्डरवेट्" यावत्, लक्ष्यशेयरमूल्यं २६०,००० वोन (लगभग us$२००) तः १२०,००० वॉन् यावत् न्यूनीकृतम्, अस्य आधारेण यत् सः स्टॉकमूल्यं मन्यते the company's मूल्यनिर्धारणशक्तिः न्यूनीभवति।

मोर्गन स्टैन्ले इत्यनेन दर्शितं यत् वैश्विकस्मृतिचिप् निर्मातृषु सम्प्रति अस्य स्टोक् सर्वाधिकं न्यूनतया अनुकूलः अस्ति । तस्मिन् एव दिने सियोल्-देशे सूचीकृताः अन्ये अर्धचालक-भण्डाराः अपि प्रभाविताः अभवन् यथा हान्मी-अर्धचालकस्य ८.२%, सैमसंग-इलेक्ट्रॉनिक्स्-संस्थायाः ३.४% न्यूनता अभवत् ।

स्मृति-उद्योगस्य भविष्य-विकासस्य विषये मोर्गन-स्टैन्ले-महोदयस्य मन्द-दृष्टिः भण्डारण-उद्योगे महतीं चिन्ताम् उत्पन्नं कृतवती अस्ति, उद्योगस्य अन्तःस्थानां मतं च भिन्नम् अस्ति एकतः केचन उद्योगस्य अन्तःस्थजनाः अवदन् यत् एच् बी एम ग्राहकानाम् अनुमोदनानन्तरं एव उत्पाद्यते, एसके हाइनिक्स तथा सैमसंग इत्येतयोः द्वयोः अपि घोषितं यत् २०२५ तमे वर्षे कम्पनीयाः एच् बी एम उत्पादस्य उत्पादनक्षमता विक्रीतवती अस्ति, तथा च "अतिआपूर्तिसमस्या नास्ति" इति अपरपक्षे उद्योगे बहवः जनाः चिन्ताम् अव्यक्तवन्तः यत् स्मृतिचिप्सस्य लाभः केवलं कतिपयान् दिनानि यावत् आस्वादितः अस्ति, पुनः एषा उत्साहस्य तरङ्गः गमिष्यति?

यथा भण्डारणविपण्यस्य भविष्यस्य दिशा? अनेकपक्षेभ्यः अपि तस्य विश्लेषणस्य आवश्यकता वर्तते।

01

संस्थागत दृष्टिकोण

अस्मिन् वर्षे आगामिकाले भण्डारणविपण्यस्य दिशायाः विषये बहवः देशीविदेशीयसंशोधनसंस्थाः मन्यन्ते यत् वर्तमानभण्डारणविपण्यस्य प्रदर्शनं आशावादी नास्ति।

दामो - पूर्वचेतावनी जारीयन्तु

मोर्गन स्टैन्ले इत्यस्य न्यूनीकरणक्रियाणां श्रृङ्खलायाः कारणं अस्ति यत् स्मार्टफोन-पीसी-इत्येतयोः माङ्गल्याः न्यूनतायाः कारणेन सामान्य-उद्देश्यस्य डीआरएएम-इत्यस्य माङ्गल्याः न्यूनता अभवत्, उच्च-बैण्डविड्थ्-स्मृतेः (hbm) अति-आपूर्तिः च मूल्येषु न्यूनता अभवत्

प्रथमं एच् बी एम इत्यस्य आपूर्ति-माङ्ग-स्थितिं पश्यामः । यथा वयं सर्वे जानीमः, एच् बी एम ए आई इत्यस्य महत्त्वपूर्णः समर्थनघटकः अस्ति ।

माङ्गपक्षतः, प्रतिवेदने भविष्यवाणी कृता यत् १० बृहत् प्रौद्योगिकीकम्पनयः...निवेशवृद्धिः अस्मिन् वर्षे ५२% तः आगामिवर्षे ८% यावत् तीव्ररूपेण न्यूनीभवति, यदा तु ब्लूमबर्ग् इत्यनेन भविष्यवाणी कृता यत् १३ बृहत्प्रौद्योगिकीकम्पनीनां कृत्रिमबुद्धिनिवेशवृद्धिः अस्मिन् वर्षे ३३.७%, आगामिवर्षे १३.४% च भविष्यति। स्पष्टतया द्रष्टुं शक्यते यत् आगामिवर्षे एआइ-द्वारा आनीतस्य एच्.बी.एम.

आपूर्तिपक्षतः पश्यामःमोर्गन स्टैन्ले इत्यस्य अनुमानं यत् स्मृतिनिर्मातृकम्पन्यो एच् बी एम इत्यस्य आपूर्तिः आगामिवर्षे २५० अरब जीबी यावत् भविष्यति, यत् माङ्गं (१५० अरब जीबी) ६६.७% अधिकं भविष्यति, तथा च भविष्यवाणीं करोतिसैमसंग इलेक्ट्रॉनिक्सएचबीएम-विपण्ये व्यापकरूपेण प्रवेशः अतिआपूर्तिस्य मुख्यकारणं भविष्यति ।

आपूर्तिः वर्धिता, परन्तु माङ्गलिका न्यूनीभूता अस्मात् दृष्ट्या एच्.बी.एम.

सामान्यप्रयोजनस्य dram इत्यस्य आपूर्ति-माङ्ग-स्थितिं पश्यामः ।मोर्गन स्टैन्ले इत्यनेन उक्तं यत् स्मृति-उद्योगेन सम्पूर्णं चक्रं सम्पन्नम्, २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके dram इत्यस्य चक्रीयस्थितिः पठारं प्राप्तुं शक्नोति । यद्यपि एआइ-माङ्गं तुल्यकालिकरूपेण प्रबलं वर्तते तथापि पारम्परिकाः अन्त्यविपणयः अन्तिमेषु सप्ताहेषु क्षीणाः अथवा दुर्बलाः एव अभवन्, येन मूल्यापेक्षाः न्यूनाः अभवन् प्रारम्भिकाः संकेताः सन्ति यत् २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके मूल्यनिर्धारणस्य वातावरणं अधिकं चुनौतीपूर्णं भविष्यति, २०२५ तमे वर्षे प्रवृत्तिविपर्ययः भविष्यति ।

मोर्गन स्टैन्ले इत्यस्य मतं यत् विक्रयसंकेतः प्रादुर्भूतः,अग्रिमः चक्रीयः मन्दता २०२५ तमे वर्षे आरभ्यते, डीआरएएम-अतिआपूर्तिः २०२६ पर्यन्तं निरन्तरं भविष्यति, यत् सूचीसञ्चयेन व्यापकं भवति ।२०२५ तमे वर्षे नैण्ड् क्षमताव्ययः तुल्यकालिकरूपेण स्वस्थः एव अस्ति ।परन्तु समान-अन्त-बाजार-प्रकाशनस्य, ग्राहक-आधारस्य च अतिव्याप्ति-कारणात् nand-dram-योः चक्रीयता किञ्चित् समन्वयिता भवति

मोर्गन स्टैन्ले इत्यनेन वर्तमानस्य भण्डारणबाजारस्य विकासस्य विषये अपि चेतावनी दत्ता यत् एकवारं वर्तमानस्य डीआरएएम चक्रीयगतिः न्यूनीभवति तदा एसके हाइनिक्सः क्षीणमानेन नैण्ड्-व्यापारेण सह अवशिष्टः भवितुम् अर्हति उत्पादनसामान्यीकरणस्य उल्टावस्थायाः जोखिमानां तथा च डीआरएएम तथा एचबीएम कैपेक्सस्य तीव्रवृद्ध्या सह मिलित्वा २०२४ तः परं जोखिमानां न्यूनानुमानं कर्तुं शक्यते

trendforce : वैश्विक उपभोक्तृस्मृतिविपण्यं गम्भीरचुनौत्यस्य सामनां कुर्वन् अस्ति

trendforce इत्यनेन अद्यैव एकं शोधप्रतिवेदनमपि प्रकाशितम् यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे उपभोक्तृषु nand flash खुदराचैनलेषु भण्डारणमॉड्यूलनिर्मातृणां प्रेषणं वर्षे वर्षे ४०% महतीं न्यूनीकृतम् अस्ति

सटीकं वक्तुं .स्मृतिचिप्-विपण्ये खण्डित-परिवर्तनं भवति अर्थात् उपभोक्तृ-स्मृति-विपण्यं दबावेन वर्तते, व्यावसायिक-स्मृतेः माङ्गल्यं च प्रबलम् अस्ति ।एषा स्थितिः न केवलं दर्शयति यत् वैश्विक उपभोक्तृस्मृतिविपण्यं तीव्रचुनौत्यस्य सामनां कुर्वन् अस्ति, अपितु एआइ सर्वरमागधा भण्डारणविपण्यस्य मुख्यचालकशक्तिः अभवत् इति अपि प्रकाशयति।

अस्मिन् वर्षे मेमोरीचिप्-विपण्यस्य दृढपुनर्प्राप्तेः प्रथमं कारणं "निम्नप्रारम्भबिन्दुः" अस्ति ।

२०२२ तमे वर्षे उपभोक्तृविद्युत्सामग्रीमागधायां निरन्तरं दुर्बलतायाः कारणेन भण्डारणविपण्यं आपूर्तिमागधासु असन्तुलने पतितम्, तथा च नैण्ड् फ्लैश-डीआरएएम-मूल्यानां निरन्तरं न्यूनतां अपि प्रेरितवती अस्ति तस्मिन् समये २०२२ तः २०२३ पर्यन्तं अनेकेषां भण्डारणकम्पनीनां महती हानिः अभवत् । मूलभण्डारनिर्मातारः उत्पादनस्य कटौतीं कृत्वा मूल्यवर्धनं कृत्वा स्थितिं विपर्ययितुं प्रयतन्ते स्म, अतः ते आपूर्तिमागधायोः सम्बन्धस्य मरम्मतस्य दीर्घचक्रं प्रविष्टवन्तः तदतिरिक्तं एआइ-प्रौद्योगिक्याः उदयेन भण्डारणविपण्ये अपि नूतना आशा प्राप्ता अस्ति । एवं प्रकारेण दीर्घकालं यावत् समायोजनस्य अनन्तरं भण्डारणविपण्यं क्रमेण स्वस्थवृद्धिप्रवृत्तौ प्रविष्टम् अस्ति ।

तथापि एआइ भण्डारण-उद्योगस्य "त्राता" न भवेत् ।

cfm फ्लैश मेमोरी मार्केट् : उपभोक्तृभण्डारण मार्केट् स्पष्टतया दबावे अस्ति

अस्मिन् वर्षे उत्तरार्धात् आरभ्य भण्डारण-स्पॉट्-विपण्ये मूल्यानि निरन्तरं न्यूनीभवन्ति । cfm flash memory market statistics इत्यस्य अनुसारं nand flash तथा dram इत्येतयोः स्पॉट् मूल्यसूचकाङ्कः अस्मिन् वर्षे मेमासे उच्चतमं चरणं प्राप्तवान् ततः परं पतति, अधुना २०२३ तमस्य वर्षस्य अन्ते पुनः स्तरं प्राप्तवान्

एतत् मुख्यतया यतोहि उपभोक्तृविद्युत्सामग्रीविपणेन तस्य विपण्यमागधा पूर्णतया न मुक्ता।

सीएफएम फ्लैश मेमोरी मार्केट विश्लेषकः याङ्ग यिटिङ्ग् इत्यनेन उक्तं यत् एकतः स्मार्टफोनस्य प्रेषणं अपेक्षितापेक्षया न्यूनं भवति, अपरतः घटकमूल्यानां वर्धनेन मोबाईलफोननिर्मातृणां हार्डवेयरव्ययस्य महती दबावः भवति, केचन मोबाईलफोननिर्मातारः च एतत् आरब्धवन्तः कॅमेरा, स्क्रीन, भण्डारण इत्यादीनां विन्यासानां न्यूनीकरणं भवति । क्षमताविन्यासस्य दृष्ट्या प्रमुखानां मोबाईलफोनब्राण्ड्निर्मातृणां कृते अवनयनं अन्तिमविकल्पः अभवत् ।

तेषु dram प्रथमं भारं वहति उच्चस्तरीयाः मॉडलाः 16gb तः 12gb यावत् न्यूनीकृताः, तथा च निम्नस्तरीयाः मॉडलाः 4gb यावत् निवृत्ताः सन्ति। तथा उच्चस्तरीयमोबाइलफोनानां विक्रयः न्यूनीकृतः अस्ति dram इत्यस्य समग्रमागधा संकुचिता अस्ति। उच्चक्षमतायुक्तविन्यासानां आवश्यकतां न्यूनीकर्तुं विपणनरणनीतयः समायोजयित्वा nand इत्यस्य अपि तथैव भवति ।

अस्मिन् वर्षे तृतीयत्रिमासे भण्डारणविपण्यं विशेषतया दृष्ट्वा याङ्ग यिटिङ्गः अवदत् यत् तृतीयत्रिमासे भण्डारणविपण्यं चौराहे प्राप्तम् अस्ति सर्वरभण्डारणविपण्यं समग्रतया स्थिरं वर्तते, उपभोक्तृभण्डारविपण्यं च स्पष्टतया दबावेन वर्तते।

एतेषां संस्थानां मतं ज्ञात्वा विपण्यं कीदृशं इति अवलोकयामः ।

02

स्मृतिचिप्स्, विपण्यस्य स्थितिः का अस्ति ?

सदैव घरेलुस्मृतिचिप् निर्मातृभिः प्रकाशितानां नवीनतमप्रदर्शनप्रतिवेदनानां आधारेण न्याय्यं चेत् ते तथाकथितेन "शीतवायुना" अद्यापि प्रभाविताः न अभवन् यद्यपि घरेलुभण्डारनिर्मातारः अधिकतया उपभोक्तृविद्युत्सामग्रीषु केन्द्रीभवन्ति तथापि नवीनतमप्रथमसार्धप्रदर्शनप्रतिवेदने एताः कम्पनयः उत्तमं लाभप्रदर्शनं प्राप्तवन्तः, तथा च उष्णप्रवृत्तिः किमपि न्यूनतां विना समाना एव तिष्ठति

वर्षस्य प्रथमार्धे ए-शेयर-स्मृति-चिप्-पट्टिकायां सूचीकृतानां कम्पनीनां समग्ररूपेण उच्चवृद्धिः अभवत्, यत्र २५ कम्पनीनां कुलशुद्धलाभः वर्षे वर्षे १४६.२६% वर्धितः montage technology, longsys, baiwei storage, demingli, gigadevice इत्यादीनां उत्कृष्टं प्रदर्शनं भवति ।

वर्षस्य प्रथमार्धे मोण्टेज टेक्नोलॉजी इत्यनेन १.६६५ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ७९.४९% वृद्धिः अभवत्, शुद्धलाभः ५९३ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ६२४.६३% वृद्धिः अभवत् longsys इत्यनेन वर्षस्य प्रथमार्धे ९.०३९ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे १४३.८२% वृद्धिः अभवत्, शुद्धलाभः ५९४ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १९९.६४% वृद्धिः अभवत् बैवेई स्टोरेज इत्यनेन वर्षस्य प्रथमार्धे ३.४४१ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे १९९.६४% शुद्धलाभः २८३ मिलियन युआन् आसीत्, येन हानिः वर्षे वर्षे लाभे परिणमति स्म वर्षस्य प्रथमार्धे गीगाडिवाइस् इत्यनेन ३.६०९ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे २१.६९% वृद्धिः अभवत्, शुद्धलाभः ५१७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ५३.८८% वृद्धिः अभवत्

उत्पादमूल्यानां विशिष्टरूपेण, भण्डारणघटकानाम् मूल्यवृद्ध्या सूचीकृतानां कम्पनीनां कार्यप्रदर्शने सकारात्मकः प्रभावः भविष्यति, येषां मुख्यव्यापारः स्मृतिचिप्स् अस्ति, अतः तस्य विपरीतम्, अतः मूल्य-अन्त-वेफर-मध्ये परिवर्तनं प्रति अपि ध्यानं दातुं आवश्यकम् अस्ति मूल्यानि तथा प्रत्येकस्य कम्पनीयाः उत्पादनं विक्रयं च।

सारणीतः न्याय्यं चेत्, emmc तथा ufs इत्येतयोः मूल्यक्षयः उपभोक्तृविद्युत्सामग्रीणां दुर्बलमागधायाः कारणेन भवितुम् अर्हति, यस्य परिणामेण अतिआपूर्तिः भवति । फ्लैश-मूल्यानि वर्धन्ते पतन्ति च, येन भिन्न-भिन्न-अनुप्रयोग-परिदृश्येषु माङ्गल्याः भेदः प्रतिबिम्बितः भवति । ddr4 किञ्चित् पतितः, सम्भवतः प्रौद्योगिक्याः उन्नयनेन प्रभावितः । एसएसडी मूल्यं स्थिरं किन्तु मासिकं पतति, यत् विपण्यां तीव्रप्रतिस्पर्धां प्रतिबिम्बयति। समग्रतया भण्डारणविपण्ये आपूर्तिमागधायां गतिशीलपरिवर्तनं भिन्न-भिन्न-अनुप्रयोगानाम् प्रभावं च प्रतिबिम्बयति ।

नैण्ड्-सूचकाङ्कस्य साप्ताहिकवृद्धिः न्यूनता वा -२.८४% आसीत्, मासिकवृद्धिः वा न्यूनता वा -५.०८% आसीत् । एतत् नैण्ड् फ्लैश मेमोरी मार्केट् इत्यस्मिन् आपूर्तिः वर्धिता इति कारणेन भवितुम् अर्हति यदा माङ्गवृद्धिः तुल्यकालिकरूपेण मन्दः भवति । स्मार्टफोन, टैब्लेट् इत्यादीनां उपभोक्तृविद्युत्सामग्रीणां क्षेत्रे भण्डारणक्षमतायाः निरन्तरसुधारेन नैण्ड्-फ्लैश-स्मृतेः आपूर्तिः तुल्यकालिकरूपेण पर्याप्तः अभवत् तत्सह प्रौद्योगिकीप्रगतेः उत्पादनव्ययस्य न्यूनता अपि भवितुम् अर्हति, येन मूल्यानि अधिकं न्यूनीभवन्ति ।

dram सूचकाङ्कस्य साप्ताहिकवृद्धिः न्यूनता वा -१.७५%, मासिकवृद्धिः न्यूनता वा -३.८६% आसीत् । डीआरएएम-विपण्यं अपि आपूर्ति-वृद्ध्या, सापेक्षिक-माङ्गल्याः अभावेन च प्रभावितं भवति । सङ्गणकेषु, सर्वरेषु अन्येषु च क्षेत्रेषु dram इत्यस्य माङ्गल्यं तुल्यकालिकरूपेण स्थिरं भवति, परन्तु यथा यथा प्रौद्योगिकी निरन्तरं उन्नयनं करोति तथा तथा dram इत्यस्य कार्यक्षमतायाः अपि निरन्तरं सुधारः भवति, येन पुरातन-उत्पादानाम् मूल्ये न्यूनता भवितुम् अर्हति तस्मिन् एव काले नूतनाः उत्पादनप्रौद्योगिकीः, वर्धिता क्षमता च मूल्येषु दबावं जनयितुं शक्नोति ।

अपस्ट्रीम वेफर मूल्यानि सर्वाणि पतितानि। आपूर्तिपक्षे उत्पादनक्षमता वर्धिता अतिआपूर्तिं जनयितुं शक्नोति । माङ्गल्याः दृष्ट्या उपभोक्तृविद्युत्सामग्री इत्यादयः अनुप्रयोगक्षेत्राणि शनैः शनैः वर्धन्ते । वेफराः भण्डारणस्य अन्येषां च उत्पादानाम् आधाररूपेण कार्यं कुर्वन्ति, तेषां मूल्यस्य उतार-चढावः औद्योगिकशृङ्खलां प्रभावितं करोति ।

03

अस्य परिवर्तनस्य प्रति भण्डारणकम्पनयः कथं प्रतिक्रियां ददति?

लॉन्गसिस् इत्यनेन अद्यतनसंस्थागतसर्वक्षणे उक्तं यत् २०२३ तमस्य वर्षस्य अन्ते २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य आरम्भपर्यन्तं भण्डारणमूल्यानां तीव्रवृद्धेः तरङ्गस्य अनुभवानन्तरं भविष्यस्य भण्डारणमूल्यानि सामान्यीकरणीयाः न भविष्यन्ति, अपितु भिन्न-भिन्न-अनुप्रयोग-परिदृश्यानां आधारेण प्रस्तुताः भविष्यन्ति संरचनात्मक भेद प्रवृत्ति। सर्वे मूलनिर्मातारः सर्वरबाजारे उत्पादनक्षमतायाः केन्द्रीकरणं उच्चमूल्यकं उत्पादं प्रति स्थानान्तरयितुं परिश्रमं कुर्वन्ति ।

trendforce विश्लेषकः wu yating इत्यनेन उक्तं यत् मेमोरी मॉड्यूल कारखानानि २०२३ तमस्य वर्षस्य तृतीयत्रिमासिकस्य अनन्तरं dram-सूचीं सक्रियरूपेण वर्धयितुं आरब्धवन्तः, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे यावत् इन्वेण्ट्री-स्तरः ११-१७ सप्ताहान् यावत् वर्धितः अस्ति परन्तु उपभोक्तृविद्युत्सामग्रीणां माङ्गं यथा अपेक्षितं तथा न पुनः प्राप्तम् यथा स्मार्टफोनक्षेत्रे सम्पूर्णयन्त्राणां सूची अतीव अधिका अभवत्, नोटबुकसङ्गणकविपण्ये च उपभोक्तारः नूतनानां एआइपीसी-इत्यस्य प्रतीक्षां कुर्वन्ति इति कारणेन क्रयणे विलम्बं कृतवन्तः उत्पादाः। अस्मिन् परिस्थितौ मुख्यतया उपभोक्तृ-उत्पादानाम् स्मृतेः स्पॉट्-मूल्यं दुर्बलं भवितुम् आरब्धम् अस्ति, वैश्विक-उपभोक्तृ-स्मृति-विपण्यं च आव्हानानां सामनां कुर्वन् अस्ति

अस्य अपि अर्थः अस्ति यत् भण्डारणकम्पनयः वर्षस्य प्रथमार्धे सकारात्मकप्रवृत्तीनां अन्धरूपेण पूर्तिं कर्तुं न शक्नुवन्ति स्मृतिचिपविपण्ये भेदस्य प्रक्रियायां, कम्पनयः सम्भाव्यसूची-उत्पादनक्षमता-जोखिमानां, विशेषतः सम्भाव्यमूल्यक्षयस्य च सम्यक् निवारणं कर्तुं शक्नुवन्ति वा उच्चसूचीद्वारा?जोखिमाः सर्वे प्रमुखाः क्षणाः सन्ति ये तस्य सामरिकविन्यासस्य परीक्षणं कुर्वन्ति।

वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् ३० जून २०२४ पर्यन्तं घरेलुभण्डारणकम्पनी longsys इत्यस्य पुस्तकमूल्यं ८.८३३ अरब युआन् यावत् अभवत्, यत् तस्याः चालूसम्पत्त्याः ६९.११% भागं भवति तस्य सम्पत्तिषु ६९.११% कृते कुलराशिः ५१.८७% आसीत् ।

यदि भविष्ये भण्डारणविपण्यं स्वस्य पुनर्प्राप्तिप्रवृत्तिं निरन्तरं कर्तुं असफलं भवति तर्हि ये भण्डारणनिर्मातारः गम्भीराः सूचीपश्चात्ताः सन्ति ते मालमूल्यमूल्यक्षयस्य संकटस्य उपरि लम्बिताः भवितुम् अर्हन्ति तथा च "मूल्यक्षयस्य" भारी दबावस्य सामनां कर्तुं शक्नुवन्ति

समग्रतया भविष्ये मेमोरीचिप्-उद्योगः भिन्नः भवितुम् अर्हति, यस्य परिणामेण आपूर्ति-माङ्गयोः असन्तुलनं भवितुम् अर्हति ।

अस्मिन् परिस्थितौ घरेलुभण्डारणकम्पनीभ्यः प्रौद्योगिकीम् आरक्षितुं नवीनीकरणं च कर्तुं, अनुसन्धानविकासे निवेशं निरन्तरं कर्तुं, भण्डारणप्रौद्योगिक्याः उन्नतिं प्रवर्धयितुं च आवश्यकं भवति, यथा नूतनभण्डारणमाध्यमानां विकासः, भण्डारणघनत्वं वर्धयितुं, व्ययस्य न्यूनीकरणं च यथा, उदयमानभण्डारणप्रौद्योगिकीनां अन्वेषणं कुर्वन्तु यथा चरणपरिवर्तनभण्डारणं, लोहविद्युत्भण्डारणं इत्यादयः केवलं सज्जाः भूत्वा एव भवान् विशिष्टः भवितुम् आशां कर्तुं शक्नोति।