समाचारं

वर्षस्य प्रथमार्धे faw audi इत्यस्य विक्रयः तीव्ररूपेण न्यूनः अभवत् किं li fenggang इत्यनेन समर्पितेन उत्तरपत्रेण सन्तुष्टः अस्ति?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे faw audi इत्यनेन प्रायः २४४,९०० वाहनानि विक्रीताः, यत् गतवर्षस्य समानकालस्य २८७,२०० वाहनानां तुलने १४.७५% न्यूनम् अस्ति तेषु faw audi इत्यस्य नूतन ऊर्जा मॉडल् मध्ये सर्वाधिकविक्रयितस्य audi q4 e-tron इत्यस्य सञ्चितविक्रयः अस्मिन् वर्षे प्रथमार्धे केवलं 7,471 यूनिट् अभवत्, यत् वर्षे वर्षे 16.82% न्यूनता अभवत्

गतवर्षस्य अक्टोबर् मासे faw audi sales company इत्यस्य कार्यकारी उपमहाप्रबन्धकस्य पदं स्वीकृत्य ली फेङ्गाङ्ग् इत्यनेन एतत् प्रथमं अर्धवर्षीयं रिपोर्ट् कार्ड् समर्पितं यत् एतत् अतीव "सुन्दरं" न दृश्यते, तथा च कर्तुं शक्नोति किञ्चित् दुष्टम् इति अपि उच्यते।

यतो हि xu liuping इत्यस्य अनन्तरं faw group इत्यस्य नूतनः अध्यक्षः qiu xiandong इत्यस्य कार्यभारं स्वीकृत्य faw audi इत्यनेन "हस्त-चयनं" कृतम्, अतः li fenggang इत्यस्य अस्मिन् वर्षे प्रथमार्धे faw audi इत्यस्य मार्केट्-प्रदर्शनस्य अशर्क्य-दायित्वं भवितुम् अर्हति अन्ततः २०२३ तमस्य वर्षस्य प्रथमार्धे faw audi इत्यस्य समग्रविक्रयः अद्यापि किञ्चित् वर्धमानः अस्ति ।

faw audi इत्यस्य विक्रयविपणनकार्यस्य प्रभारी कार्यकारीरूपेण ली फेङ्गाङ्गः आन्तरिकपरिवर्तनं कृत्वा कार्यभारं स्वीकृत्य विपणनविभागस्य पुनर्गठनं कृतवान् तदतिरिक्तं अस्मिन् वर्षे जुलैमासे ली फेङ्गङ्गः "faw audi li fenggang" इति व्यक्तिगतं विडियो खाता अपि उद्घाटितवान्, एकमासस्य अन्तः ऑडी विषये ७ विडियो अपि धक्कायितवान् । इदं यातायातस्य आकर्षणार्थं कारकम्पनीकार्यकारीणां लाइवप्रसारणस्य प्रवृत्तिं अनुसृत्य गच्छति इति भाति, परन्तु एतत् faw audi इत्यस्य विक्रयणस्य ब्राण्डस्य च विषये तेषां चिन्ताम् अपि प्रकाशयति।

ब्राण्ड् प्रबन्धनस्य उत्पादविपणनस्य च अतिरिक्तं faw audi इत्यस्य अन्याः अपि बहवः समस्याः सन्ति ।

सर्वप्रथमं नूतनानां ऊर्जामाडलानाम् प्रतिस्पर्धायाः अभावेन faw audi इत्यस्य गम्भीरः बाधा अभवत् । वर्तमान समये faw audi इत्यस्य त्रयः नवीनाः ऊर्जामाडलाः सन्ति: q4 e-tron, q2l e-tron, audi e-tron च audi q4 e-tron इत्येतत् व्यतिरिक्तं, यत् नूतनं ऊर्जावाहनं यस्य मासिकविक्रयः 1,000 यूनिट् अधिकः अस्ति, अन्ये द्वे models मासिकविक्रयः केवलं कतिपयानि दर्जनानि वा कतिपयानि वाहनानि अपि भवन्ति।

सम्भवतः समस्यायाः विषये अवगतः faw audi इत्यनेन उक्तं यत् भविष्ये चीनदेशे ppe प्लेटफॉर्म इत्यस्य आधारेण अनेकानि नूतनानि मॉडल्-माडलं प्रक्षेपयिष्यति, यथा audi q6l e-tron तथा audi a6l e-tron इति परन्तु गतवर्षे faw audi विक्रेतृभिः विज्ञापितस्य "audi also has pure electric new energy" इति नारातः न्याय्यं चेत्, एतेषां मॉडलानां भविष्यस्य विपण्यप्रदर्शनस्य पूर्वानुमानं कर्तुं शक्नुमः।

द्वितीयं, faw audi इत्यस्य दीर्घकालीनमूल्य-मात्रा-रणनीत्या तस्य विलासिता-ब्राण्डस्य ब्राण्ड्-प्रतिबिम्बं बहुधा सम्झौतां कृतवती अस्ति तथा च तस्य ब्राण्ड्-शक्तिः महतीं न्यूनीकृतवती अस्ति अनेकानाम् उपभोक्तृणां दृष्टौ मर्सिडीज-बेन्ज्, बीएमडब्ल्यू इत्येतयोः ब्राण्ड् इमेज् ऑडी इत्यस्मात् अधिकानि सन्ति । उद्योगे सर्वसम्मतिः अस्ति यत् मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, ऑडी इत्यादीनां प्रथमस्तरीयविलासिताब्राण्ड्-त्रयाणां मध्ये ऑडी-संस्था तुल्यकालिकरूपेण महतीं छूटं ददाति भवन्तः जानन्ति, audi a6l इत्यस्य टर्मिनल्-छूटः एकलक्ष-युआन्-अधिकं यावत् अभवत्, यदा तु bmw 5 series तथा mercedes-benz e-class इत्येतयोः समानस्तरस्य एतादृशी विशालः छूटः नास्ति

ऑडी इत्यस्य उपरि डीलर्-समूहस्य पर्याप्त-छूटस्य नकारात्मकः प्रभावः न केवलं ब्राण्ड्-शक्तिः न्यूनः भवति, अपितु उच्चस्तरीय-माडल-विक्रय-प्रदर्शने प्रत्यक्षः प्रभावः अपि भवति अस्मिन् वर्षे प्रथमार्धे faw audi इत्यनेन ४,००,००० युआन् इत्यस्मात् अधिकमूल्यपरिधिषु केवलं २१,००० वाहनानि विक्रीताः इति आँकडानि दर्शयन्ति । अस्मिन् मूल्ये मर्सिडीज-बेन्ज्-बीएमडब्ल्यू-योः विक्रयः क्रमशः १६६,०००, १०१,००० च अभवत् । अस्मिन् मूल्यपरिधिविपण्ये अपि faw audi इत्यस्य विक्रयमात्रा अद्यापि li auto इत्यस्य ३७,००० यूनिट्, thalys इत्यस्य ५४,००० यूनिट् इत्येतयोः कृते हानिः अभवत् ।

अपि च, विशेषतः नूतन ऊर्जामाडलयोः उत्पादस्य गुणवत्तानियन्त्रणं सुदृढं कर्तुं ऑडी इत्यस्य आवश्यकता वर्तते । उच्च-वोल्टेज-शक्ति-बैटरी-मॉड्यूलस्य अन्तः सम्भाव्य-स्व-निर्वाह-विसंगतिः, अग्नि-जोखिमस्य च कारणात् अस्मिन् वर्षे मार्च-मासे ५,०८४ आयातितानि ऑडी-ई-ट्रॉन्-बैटरी-इत्येतत् पुनः आहूतानि

तदतिरिक्तं faw audi इत्यस्य सम्प्रति केवलं द्वौ मॉडलौ अस्ति, audi a6l तथा audi q5, यस्य मासिकविक्रयः अस्मिन् वर्षे आरम्भात् १०,००० यूनिट् अधिकः भवितुम् अर्हति, केवलं audi a4l इत्यस्य व्यतिरिक्तं यत् मार्चमासे १०,००० तः अधिकानि यूनिट् विक्रीतम् अस्ति तथा च... जूनमासे शेषमासेषु विक्रयस्य परिमाणं सहस्रस्तरस्य अस्ति । अन्येषु शब्देषु, समग्रविक्रयं वर्धयितुं faw audi इत्यस्य तत्कालं उष्णनवीनमाडलस्य प्रारम्भस्य आवश्यकता वर्तते।

उपरि उल्लिखितविपणनविषये प्रत्यागत्य अस्मिन् वर्षे जनवरीमासे faw audi sales co., ltd तथा गीली प्रान्तस्य सोङ्गयुआन् नगरपालिका पर्यवेक्षकसमितिः। रिपोर्ट्-अनुसारं ये हुअमिङ्ग् इत्यनेन पूर्वं ऑडी-विक्रय-विभागस्य ईशान्य-क्षेत्रस्य महाप्रबन्धकत्वेन, faw audi nev-सञ्चालन-केन्द्रस्य निदेशकत्वेन च कार्यं कृतम् अस्ति, तस्य अधिकांशः कार्यानुभवः विपणन-विक्रय-पदेषु आसीत् अस्मात् दृष्ट्या संगठनात्मकसंरचनायाः कथं निवारणं कर्तव्यमिति हठिसमस्याः सन्ति, यत् निःसंदेहं विक्रयविपणनयोः विषये केन्द्रितः कार्यकारी ली फेङ्गाङ्गस्य कृते तुल्यकालिकरूपेण महती आव्हाना अस्ति

अन्ते लिखन्तु

मात्रायाः नित्यं मूल्यस्य आदानप्रदानेन faw audi इत्यस्य ब्राण्ड् इमेज् क्रमेण न्यूनीकृता अस्ति । दुर्भाग्येन अस्मिन् वर्षे मूल्यस्य आदानप्रदानस्य faw audi इत्यस्य रणनीतिः क्रमेण असफलतां प्राप्तवती इति भासते अस्मिन् वर्षे प्रथमार्धे विक्रयस्य तीव्रक्षयः अत्यन्तं प्रत्यक्षं प्रतिबिम्बं भवितुम् अर्हति। विक्रयः तीव्ररूपेण न्यूनीकृतः, ब्राण्ड्-प्रतिबिम्बः निरन्तरं न्यूनीकृतः, नूतनाः ऊर्जा-उत्पादाः च विपण्यां प्रवेशं कर्तुं असमर्थाः अभवन् एतस्याः परिस्थितेः सम्मुखे प्रायः एकवर्षं यावत् कार्यालये स्थितः ली फेङ्गाङ्गः कथं अधिक-घोर-प्रतिस्पर्धायाः सामनां कर्तव्यः भविष्य?

नागरिक-सैन्य-मार्गाः, अस्य लेखस्य लेखकः: xia mu, व्यक्तिगतमतम्, केवलं सन्दर्भार्थम्)