समाचारं

अमेरिकीमाध्यमाः : क्वाल्कॉम्-इण्टेल्-योः “विवाहः” अमेरिकी-चिप्-निर्माण-दुःखानां समाधानं कर्तुं न शक्नोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्टेल् सीईओ किसिन्जर तथा क्वालकॉम् सीईओ अनमोन्

ifeng.com technology news 21 सितम्बर् दिनाङ्के बीजिंगसमये न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण शुक्रवासरे ज्ञापितं यत् क्वाल्कॉम् इत्यनेन अस्थायीरूपेण इन्टेल् इत्यनेन सह सम्पर्कः कृतः यत् सः इन्टेल् इत्यस्य केचन व्यवसायाः अधिगन्तुं शक्नोति वा इति। तदनन्तरं "business insider" इत्यनेन एकः लेखः प्रकाशितः यत् qualcomm तथा intel इत्येतयोः "विवाहः" अभवत् अपि, ते अमेरिकादेशे चिप् निर्माणस्य दुविधायाः समाधानं कर्तुं न शक्नुवन्ति इति

लेखस्य सारांशः निम्नलिखितम् अस्ति ।

"वास्तविकपुरुषाणां स्वकीयानां फैब्स् स्वामित्वस्य आवश्यकता वर्तते।" एषा प्रसिद्धा उक्तिः एकदा एएमडी-सहसंस्थापकेन जेरी सैण्डर्स् इत्यनेन उक्तवती, यस्य उद्देश्यं अर्धचालककम्पनीनां व्यङ्ग्यं कर्तुं भवति ये स्वकीयानि चिप्स् निर्मातुम् न शक्नुवन्ति ।

इदं वाक्यं १९८० तमे दशके अन्तकालस्य अस्ति, लिंगवादी अस्ति, समयेन सह अद्यतनीकरणस्य आवश्यकता वर्तते । परन्तु २०२४ तमे वर्षे सैण्डर्स् इत्यस्य प्रसिद्धस्य उद्धरणस्य मूलबिन्दुः अद्यापि प्रवर्तते, परन्तु अधुना "वास्तविकदेशेषु स्वकीयानां फैब्स् भवितुं आवश्यकम्" इति परिवर्तनं श्रेयस्करम्।

फैब् इति अर्धचालकनिर्माणं कुर्वन् कारखानम् । एतेषां विशालसुविधानां निर्माणार्थं कोटिकोटिरूप्यकाणां वर्षाणां च व्ययः भवति, तेषां कुशलतापूर्वकं संचालनं कठिनम् अस्ति ।

दशकैः चिप्-निर्माणे इन्टेल्-संस्थायाः वर्चस्वं वर्तते । परन्तु २०१८ तमस्य वर्षस्य समीपे इन्टेल्-संस्थायाः अग्रतायाः पतनम् आरब्धम् । चीनदेशस्य ताइवानदेशस्य टीएसएमसी पृष्ठतः आगत्य निरन्तरं वर्धमानः, अधुना निःसंदेहं विश्वस्य सर्वोत्तमः चिप्निर्माता अस्ति ।

२०१८ तमे वर्षात् इन्टेल् इत्यस्य शेयरमूल्यं बहुधा न्यूनीकृतम्, टीएसएमसी इत्यस्य शेयर् मूल्यं तु उच्छ्रितम् अस्ति । इन्टेल् इत्यस्य वर्तमानं विपण्यपुञ्जीकरणं १०० अब्ज अमेरिकीडॉलर् इत्यस्मात् न्यूनम् अस्ति, विश्वस्य शीर्ष १५० कम्पनीषु अपि अस्य स्थानं नास्ति । तदनुपातेन टीएसएमसी-संस्थायाः विपण्यपूञ्जीकरणं प्रायः १ खरब अमेरिकी-डॉलर्-रूप्यकाणां भवति, यत् विश्वस्य शीर्षदशसु स्थानेषु अस्ति ।

अमेरिकादेशाय फब्स् इत्यस्य आवश्यकता किमर्थम् ?

इन्टेल् इत्यस्य वेदीतः पतनेन अमेरिकादेशस्य कृते एकः प्रमुखः सामरिकः भूराजनीतिकः च समस्या उत्पन्ना अस्ति ।

यदि अमेरिकादेशः उत्तमचिप्स् प्राप्तुम् इच्छति तर्हि ताइवानदेशं दक्षिणकोरियादेशं वा गत्वा तानि निर्मातुम् अर्हति । दक्षिणकोरियादेशे सैमसंग इलेक्ट्रॉनिक्स इत्यनेन अन्यकम्पनीनां कृते अर्धचालकानाम् उत्पादनं कृत्वा अपि एकः सशक्तः फाउण्ड्री-व्यापारः निर्मितः अस्ति ।

अमेरिकादेशे बहवः प्रसिद्धाः "चिप्निर्मातारः" वस्तुतः स्वकीयानि चिप्स् न उत्पादयन्ति । वस्तुतः एनविडिया, क्वाल्कॉम्, एएमडी इत्यादयः चिप् कम्पनयः चिप्स् डिजाइनं कृत्वा ततः tsmc इत्यस्मै निर्माणार्थं समर्पयन्ति । एप्पल् इत्यादयः बहवः बृहत् टेक् दिग्गजाः अपि तथैव कुर्वन्ति, स्वस्य चिप्स् डिजाइनं कृत्वा tsmc इत्यनेन तानि उत्पादनं कुर्वन्ति ।

इन्टेल्

परन्तु एतेषां जटिलचिप्सस्य निर्दोषरूपेण सामूहिकरूपेण उत्पादनं अत्यन्तं कठिनम् अस्ति । यदि टीएसएमसी-उत्पादने किमपि भवति तर्हि अमेरिका-देशस्य यूरोप-देशस्य अपि कृते तत् विनाशकारी भविष्यति । अधिक उन्नतचिप्स् विना iphone कार्यक्षमतायाः उन्नयनं विलम्बितं भविष्यति। एनवीडिया इत्यस्य gpus इत्यस्य उत्पादनार्थं अन्येषां आपूर्तिकर्तानां अन्वेषणमपि आवश्यकम् अस्ति, तस्य परिणामेण कृत्रिमबुद्धेः विकासः स्थगितः भवितुम् अर्हति ।

अतः "वास्तविकदेशाः स्वस्य फैब्स् स्वामित्वं कुर्वन्ति" इति इदानीं अधिकं उपयुक्तः नारा अस्ति । चिप्स् आधुनिक अर्थव्यवस्थां चालयन्ति। यदि कस्यचित् देशस्य एतेषां महत्त्वपूर्णघटकानाम् कृते विदेशेषु अवलम्बनं कर्तव्यं भवति तर्हि भवान् अतीव निष्क्रियः अस्ति।

अत एव इन्टेल् इत्यस्य क्षयः एतावत् चिन्ताजनकः अस्ति। इयं एकमात्रं अमेरिकनकम्पनी अस्ति यत् उच्चप्रदर्शनयुक्तचिप्स्-इत्यस्य सामूहिक-उत्पादनं जानाति । ग्लोबलफाउण्ड्रीज इत्यनेन अर्धचालकाः अपि उत्पाद्यन्ते, परन्तु अत्याधुनिकाः अर्धचालकाः न ।

प्रायः सप्ताहद्वयं पूर्वं रायटर्-पत्रिकायाः ​​समाचारः आसीत् यत् क्वाल्कॉम् इन्टेल्-व्यापारस्य भागं प्राप्तुं विचारयति इति । शुक्रवासरे वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​अनुवर्तनं कृत्वा क्वालकॉम् इत्यनेन इन्टेल् इत्यस्य अधिग्रहणस्य सम्भावनायाः अन्वेषणार्थं अन्तिमेषु दिनेषु इन्टेल् इत्यनेन सह सम्पर्कः कृतः इति।

दुविधां सृजति

यदि सौदाः कृतः अपि तेषां सहकार्यं अमेरिकादेशे चिप् निर्माणसमस्यायाः समाधानं न करिष्यति। एकः विश्लेषकः सम्भाव्यसहकार्यस्य वर्णनार्थं "विचित्रम्" इति शब्दस्य अपि प्रयोगं कृतवान् ।

क्वालकॉम् इत्यस्य रुचिः इन्टेल् इत्यस्य निर्माणकार्यक्रमे न स्यात् । रायटर्-पत्रिकायाः ​​अनुसारं कम्पनी इन्टेल्-संस्थायाः चिप्-डिजाइन-व्यापारस्य केषाञ्चन विषये दृष्टिपातं कुर्वती अस्ति । इन्टेल् इत्यस्य मुख्यव्यापारद्वयम् अस्ति : एकः व्यक्तिगतसङ्गणकानां, डाटा सेण्टरसर्वर् इत्यादीनां उपकरणानां कृते अर्धचालकानाम् डिजाइनं करोति;

इन्टेल्-संस्थायाः डिजाइन-निर्माण-कार्यक्रमाः दशकैः निकटतया एकीकृताः सन्ति, तत् प्रतिरूपं च दीर्घकालं यावत् कार्यं कृतवान् । कम्पनी स्वस्य आन्तरिकचिप् डिजाइनरैः दत्तस्य सटीकविशिष्टतायाः अनुसारं कारखानानां निर्माणं कर्तुं शक्नोति ।

तथापि विश्वं tsmc इत्यनेन अग्रणीं अन्यं मॉडलं प्रति मुखं कर्तुं आरब्धम् अस्ति यत् स्वयं चिप्स् डिजाइनं कृत्वा निर्माणं कर्तुं स्थाने केवलं वेफर फैब्स् संचालितुं अन्यकम्पनीनां कृते चिप्स् उत्पादयितुं च किमर्थं न?

tsmc

१९८० तमे दशके यदा टीएसएमसी इत्यस्य आरम्भः एव आसीत् तदा अस्य विचारस्य उपहासः अभवत् । अस्य कारणात् एएमडी-सहसंस्थापकः सैण्डर्स् इत्यनेन "वास्तविकपुरुषाणां कृते फैब्स्-स्वामित्वं आवश्यकम्" इति सेक्सवादी-टिप्पणी कृता । परन्तु tsmc इत्यस्य मॉडल् क्रमेण गृहीतवान्, intel इत्यस्य त्रुटिपदैः आधुनिकप्रौद्योगिकीप्रगतिभिः च चालितः ।

इन्टेल् इत्यस्य बृहत्तमा त्रुटिः आसीत् यत् आईफोन् इत्यस्य चिप्स् इत्यस्य निर्माणस्य अवसरः त्यक्तः । तस्मिन् समये एषः क्रान्तिकारी मोबाईल-फोनः अधुना एव बहिः आगतः आसीत् । एप्पल् इत्यनेन अन्ततः tsmc इति संस्थायाः चयनं कृतम् । क्वालकॉम् अपि एकः विशालः स्मार्टफोनचिप् डिजाइनरः अस्ति तथा च tsmc इत्यस्य अधिकांशं चिप्स् निर्मातुम् अर्हति । अन्ये चिप् डिजाईन् कम्पनयः अपि एएमडी इत्यादयः टीएसएमसी इत्यस्य कृते मुखं कर्तुं आरब्धाः सन्ति ।

एतेन tsmc इत्यस्मै अनेकेभ्यः भिन्नग्राहिभ्यः विशालचिपनिर्माणमात्रायां प्रवेशः प्राप्तः, येन अन्येभ्यः कम्पनीभ्यः चिप्स् कथं उत्तमं निर्मातव्यम् इति ज्ञातुं शक्यते स्म

यदा tsmc विविधबृहत्ग्राहिभ्यः शिक्षते, तदा intel इत्यस्य निर्माणकार्यक्रमेषु केवलम् एकः एव ग्राहकः अस्ति: स्वयं । यथा यथा स्मार्टफोनचिप्स् मुख्यधारायां भवन्ति तथा तथा चिप् निर्माणस्पर्धायां tsmc इत्यनेन सह स्पर्धां कर्तुं इन्टेल् इत्यस्य पर्याप्तं उत्पादनं नास्ति । कृत्रिमबुद्धेः विकासेन एषा स्थितिः अधिका अपि तीव्रा अभवत् । अस्मिन् क्षेत्रे एनविडिया दूरं अग्रे अस्ति, तस्य जीपीयू-निर्माणस्य दायित्वं च टीएसएमसी अस्ति ।

इन्टेल् इत्यस्य कृते स्वस्य निर्माणस्य मार्गात् बहिः गन्तुं महत्, जोखिमपूर्णः, जटिलः च प्रयासः भविष्यति । कम्पनी स्वस्य केचन चिप्स् उत्पादयितुं tsmc इत्येतत् अपि नियुक्तं कर्तुं आरब्धा, परन्तु अद्यापि तस्याः पुरतः दीर्घः मार्गः अस्ति ।

अमेरिकी-कम्पनी अद्यैव एकं प्रमुखं पदानि स्वीकृतवती यत् स्वस्य फाउण्ड्री-सञ्चालनं स्वस्य चिप्-डिजाइन-सञ्चालनात् अधिकं पृथक् कृतवती । एवं कृत्वा बहिः ग्राहकानाम् कृते इन्टेल् इत्यनेन सह स्पर्धायाः चिन्ता न कृत्वा स्वस्य चिप्स् निर्मातुं इन्टेल् इत्यस्य विश्वासः सुकरः भविष्यति ।

परन्तु अग्रिमः आव्हानः सर्वाधिकं बृहत् अस्ति : गुणवत्तापूर्णानि चिप्स् निर्मातुं क्षमता पुनः प्राप्तुं। इन्टेल् इत्यस्य फाउण्ड्री-व्यापारः यावत् कतिपयान् बृहत्ग्राहकान् न प्राप्नोति तावत् tsmc-इत्यस्य वास्तविकरूपेण आव्हानं कर्तुं न शक्नोति । पुनः, चिप् निर्माणे उत्तमः भवितुम्, भवतः विशालाः विविधाः च ग्राहकमात्राः भवितुमर्हन्ति येन भवन्तः दोषान् अन्वेष्टुं शक्नुवन्ति, प्रक्रियां समाधातुं शक्नुवन्ति, तत् ज्ञानं च स्वस्य फैब् मध्ये पुनः पोषयितुं शक्नुवन्ति।

कुक्कुटस्य अण्डस्य वा प्रश्नः अस्ति। बृहत् परिमाणं विना बहिः ग्राहकाः सावधानाः भविष्यन्ति यत् तेन डिजाइनं कृत्वा बहुमूल्यं चिप्स् इन्टेल् उत्पादयितुं न ददाति। परन्तु ग्राहकं विना इन्टेल् स्वस्य प्रौद्योगिक्याः सुधारं कर्तुं न शक्नोति।

विभाजनं कार्यं करोति वा ?

यतः क्वालकॉम् इत्यस्य इन्टेल् इत्यस्य चिप् निर्माणव्यापारस्य अधिग्रहणस्य सम्भावना नास्ति, अतः इन्टेल् इत्यनेन तत् स्पिन ऑफ् करिष्यति वा? एतत् किञ्चित् यत् अन्तिमेषु मासेषु अनुमानितम् अस्ति ।

यदि इन्टेल्-संस्थायाः फाउण्ड्री-व्यापारः स्वस्य चिप्-डिजाइन-व्यापारात् पृथक् भूत्वा स्वतन्त्रा कम्पनी भवति तर्हि तस्य प्रदर्शनं कथं भविष्यति ? समस्या अद्यापि उत्पादनेन सह सम्बद्धा अस्ति। सम्प्रति इन्टेल् इत्यस्य फाउण्ड्री-व्यापारः आन्तरिकरूपेण डिजाइनं कृतानि चिप्स् उत्पादयति । एतेषां व्यवसायानां अपि विना कम्पनीयाः उत्पादनस्य आधारः अल्पः अस्ति यस्मात् स्वप्रौद्योगिकीम् शिक्षितुं सुधारयितुम् च शक्यते ।

“वयं न जानीमः यत् कथं तत् स्पिन आउट् कर्तव्यम्” इति बर्न्स्टीन् चिप् विश्लेषिका स्टेसी रास्गोन् सेप्टेम्बरमासस्य आरम्भे एकस्मिन् प्रतिवेदने लिखितवती यत् “निर्माण-एकके महतीं हानिः, स्केल-अभावं च दृष्ट्वा, इदानीं स्वतन्त्रतया कार्यं कर्तुं न शक्नोति।

सः अपि अवदत् यत् स्पिन-ऑफ केवलं तदा एव अर्थं प्राप्स्यति यदा एतत् महत्त्वपूर्णं तृतीयपक्षव्यापारं आकर्षयति, यत् वर्षाणां दूरं दृश्यते, कदापि न भवितुम् अर्हति। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।