समाचारं

अमेरिकी फेडरल् रिजर्वतः निरन्तरव्याजदरे कटौतीयाः अपेक्षाः सुवर्णस्य अभिलेखं उच्चतरं वर्धयन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्टेल् इत्यनेन सहसा महती घोषणा कृता ।

२० सितम्बर् दिनाङ्के (शुक्रवासरे) स्थानीयसमये अमेरिकी-देशस्य प्रमुखेषु त्रयेषु स्टॉक-सूचकाङ्केषु मिश्रित-लाभहानिः आसीत् । समापनसमये डाउ ०.०९% वर्धमानः अपरं अभिलेखं उच्चतमं, नास्डैक ०.३६%, एस एण्ड पी ५०० च ०.१९% पतितः ।

वार्तायां फेड् गवर्नर् वालर्, बोमैन् च व्याजदरनीतेः विषये भिन्नानि विचाराणि प्रकटितवन्तौ ।

इन्टेल् इत्यस्य शेयर् मूल्यं विलम्बेन व्यापारे तीव्ररूपेण वर्धितम्, एकदा व्यापारनिलम्बनं च प्रेरितवान् इति सूचना अभवत् यत् क्वालकॉम् इत्यनेन अद्यैव अधिग्रहणविषये चर्चां कर्तुं इन्टेल् इत्यनेन सह सम्पर्कः कृतः ।

डाउ, सुवर्णं नूतनं उच्चस्थानं प्राप्नोति

२० सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकी-देशस्य प्रमुखेषु त्रयेषु स्टॉक-सूचकाङ्केषु मिश्रित-लाभहानिः आसीत् । समापनसमये डाउ ३८.१७ अंकाः अथवा ०.०९% वर्धमानः ४२०६३.३६ अंकाः अभवत्, येन नैस्डैकः ६५.६६ अंकाः अथवा ०.३६% न्यूनीभूतः, १७९४८.३२ अंकाः; अस्मिन् ५७०२.५५ अंकाः प्राप्ताः ।

शुक्रवासरः तथाकथितः "त्रिगुण-चुड़ैल-दिवसः" अस्ति, यदा स्टॉक्, सूचकाङ्क-विकल्प-वायदा-सम्बद्धानां बहूनां व्युत्पन्न-अनुबन्धानां अवधिः एकत्र समाप्तः भविष्यति, अतः सूचकाङ्के विलम्बेन व्यापारे हिंसक-उतार-चढावः अभवत्

वार्तायां फेड्-अधिकारिणः द्वौ अपेक्षितव्याजदरनीतीषु भिन्नानि विचाराणि प्रकटितवन्तौ । फेडस्य गवर्नर् जॉन् वालरः अवदत् यत् अनुकूलमहङ्गानि आँकडाभिः सः अस्मिन् सप्ताहे व्याजदरेषु अर्धप्रतिशतबिन्दुना कटौतीं कर्तुं फेडस्य निर्णयस्य समर्थनं कर्तुं प्रत्ययितवान्। अमेरिकी महङ्गानि तस्य अपेक्षितापेक्षया अधिकं शीघ्रं पतन्ति, येन फेडः दुर्बलश्रमविपण्यस्य समर्थनं प्रति प्रवृत्तः सन् सुलभतां प्राप्तुं अधिकं स्थानं प्राप्नोति। तस्य भाषणेन फेडरल् रिजर्व् नवम्बरमासस्य सत्रे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षाः पुष्टीकृताः।

तदनन्तरं फेडस्य गवर्नर् बोमैन् इत्यनेन दर्शितं यत् सा अस्मिन् सप्ताहे फेडस्य ५० आधारबिन्दुव्याजदरे कटौतीयाः समर्थनं न करोति, परन्तु व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कृत्वा विवेकपूर्णगत्या अधिकतटस्थनीतिस्थितिं प्रति गन्तुं प्राधान्यं ददाति।

सम्प्रति cme group fedwatch इति साधनं दर्शयति यत् नवम्बरमासे fed इत्यनेन व्याजदरेषु अन्यैः 50 आधारबिन्दुभिः कटौतीयाः सम्भावना 50% अधिका अस्ति।

(स्रोतः: cme group fedwatch tool)

जेपी मॉर्गन-सङ्घस्य मुख्यकार्यकारी डिमोनः अवदत् यत् चतुर्वर्षेभ्यः अधिकेभ्यः परं प्रथमवारं फेडरल् रिजर्व-संस्थायाः व्याजदरेषु कटौतीं कृत्वा अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य विषये सः संशयितः अस्ति। "अहं अन्येभ्यः अधिकं संशयितः अस्मि" इति सः शुक्रवासरे वाशिङ्गटननगरे अटलाण्टिकमहोत्सवे अवदत् "मम विचारेण मृदु-अवरोहणस्य सम्भावना न्यूना अस्ति। अहं निश्चितरूपेण आशासे यत् मृदु-अवरोहणं भविष्यति, परन्तु महङ्गानि भविष्यन्ति इति अहं अधिकं संशयितः अस्मि घटते।" एतावत् सुलभतया अन्तर्धानं जातं न तु न पतितम्, अपितु अधिकं पतितुं शक्नोति स्म वा” इति ।

बैंक् आफ् अमेरिका इत्यस्य रणनीतिज्ञः माइकल हार्टनेट् इत्यस्य मतं यत् फेडरल् रिजर्व इत्यनेन व्याजदरेषु कटौतीं कृत्वा शेयरबजारे आशावादेन बबलजोखिमाः अधिकाः अभवन्, येन मन्दतायाः अथवा महङ्गानां नूतनस्य दौरस्य विरुद्धं बाण्ड्-सुवर्णं च आकर्षकं हेजं कृतम् अस्ति रणनीतिकारः अवदत् यत् अधुना 2025 तमस्य वर्षस्य अन्ते यावत् fed इत्यस्य अग्रे शिथिलीकरणे एस एण्ड पी 500 इत्यस्य अर्जनस्य वृद्धिः च प्रायः 18% इत्येव मूल्यं निर्धारयति।

अन्येषु विपण्येषु अमेरिकी-बाण्ड्-उत्पादनं सामूहिकरूपेण अधिकं बन्दं जातम् ।

लण्डन्-स्वर्णस्थानम्, कोमेक्स-सुवर्ण-वायदा च द्वौ अपि नूतन-उच्चतां प्राप्तवन्तौ । लण्डन्-सुवर्णं सम्प्रति १.३६% अधिकं भवति, प्रति औंसं २,६२१.७४० डॉलरं भवति, अस्मिन् सप्ताहे १.७१% सञ्चितवृद्धिः अस्ति । comex सुवर्णस्य वायदा १.२४% वर्धमानं प्रति औंसं २,६४७.१ अमेरिकी डॉलरं यावत् अभवत्, अस्मिन् सप्ताहे १.३९% अधिकम् । लण्डन्-रजतस्य मूल्यं १.२९% वर्धमानं प्रति औंसं ३१.१६८ अमेरिकी-डॉलर् यावत् अभवत्, अस्मिन् सप्ताहे १.४९% वर्धितम् । comex रजतस्य वायदा ०.२३% वर्धमानं प्रति औंसं ३१.४९५ अमेरिकी-डॉलर् यावत् अभवत्, अस्मिन् सप्ताहे १.३५% अधिकम् ।

अन्तर्राष्ट्रीयतैलस्य मूल्येषु न्यूनता अभवत् । दिनस्य समाप्तिपर्यन्तं न्यूयॉर्क-मर्कान्टाइल-विनिमय-स्थले अक्टोबर्-मासस्य वितरणस्य कृते लघुकच्चे तेलस्य वायदा-मूल्यं ३ सेण्ट्-पर्यन्तं न्यूनीकृत्य प्रतिबैरल्-रूप्यकाणि ७१.९२ डॉलर-रूप्यकाणि यावत् अभवत्, नवम्बर-मासस्य लण्डन्-ब्रेण्ट्-कच्चा-तैलस्य वायदा-मूल्ये ०.०४% न्यूनता अभवत् वितरणं ३९ सेण्ट् न्यूनीकृत्य प्रति बैरल् ७४.४९ अमेरिकीडॉलर् इति मूल्ये समाप्तम्, यत् ०.५२% न्यूनता अभवत् ।

इन्टेल् इत्यस्य अन्तर्दिवसस्य उदये व्यापारस्य स्थगनं भवति

क्षेत्राणां दृष्ट्या ११ प्रमुखेषु एस एण्ड पी ५०० क्षेत्रेषु ३ क्षेत्रेषु वृद्धिः अभवत्, ८ क्षेत्रेषु पतनं च अभवत् । तेषु संचारसेवाक्षेत्रं, सार्वजनिकउपयोगिताक्षेत्रं च क्रमशः २.३४%, २.६९% च वृद्धिं प्राप्य लाभस्य अग्रणी अभवत् । औद्योगिकक्षेत्रं सामग्रीक्षेत्रं च सर्वोच्चक्षयम् अभवत्, यत्र क्रमशः ०.६९%, ०.६४% च न्यूनता अभवत् ।

लोकप्रियाः प्रौद्योगिक्याः भण्डाराः मिश्रिताः आसन् । एएमडी ४% अधिकं, इन्टेल् ३% अधिकं, ब्रॉडकॉम् २% अधिकं, माइक्रोन् टेक्नोलॉजी, सिस्को च १% अधिकं, अमेजन, गूगल ए, मेटा, ओरेकल इत्येतयोः किञ्चित् वृद्धिः, एप्पल्, नेटफ्लिक्स्, एएमडी, माइक्रोसॉफ्ट इत्येतयोः मध्ये किञ्चित् वृद्धिः अभवत्, आर्म, टीएसएमसी, एनवीडिया च १% अधिकं, टेक्सास् इन्स्ट्रुमेण्ट्स्, टेस्ला, क्वालकॉम् इत्येतयोः मध्ये २% अधिकं न्यूनता अभवत्, एएसएमएल इत्येतयोः मध्ये प्रायः ४% न्यूनता अभवत् ।

इन्टेल् ३.३१%, क्वाल्कॉम् २.८७% च न्यूनीकृतः । विलम्बेन व्यापारे इन्टेल् रेखीयरूपेण वर्धितः, यत् एकदा व्यापारनिलम्बनं प्रेरितवान्, ततः परं वृद्धिः ८% अधिकं यावत् विस्तारिता अस्ति समापनसमये वृद्धिः ३.३१% यावत् संकुचिता

क्वालकॉम् इत्यनेन अद्यैव इन्टेल् इत्यस्य अधिग्रहणस्य बोली आरब्धा इति शुक्रवासरे वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​समाचारः। प्रतिवेदने अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् यद्यपि व्यवहारस्य सफलता अनिश्चिता अस्ति तथापि इन्टेल् क्वालकॉम् इत्यस्य प्रस्तावाय उद्घाटिता अस्ति, परन्तु एतादृशपरिमाणस्य व्यवहारः न्यासविरोधी परीक्षणमपि प्रेरयिष्यति। लेनदेनं पूर्णं कर्तुं क्वालकॉम् इन्टेल् इत्यस्य काश्चन सम्पत्तिः अथवा व्यापारः विक्रेतुं विचारयितुं शक्नोति ।

इन्टेल् स्वस्य चिप् फाउण्ड्री यूनिट् तथा आर्टिफिशियल इन्टेलिजेन्स प्रोसेसर् इत्येतयोः विषये ध्यानं दत्त्वा स्वव्यापारं परिवर्तयितुं प्रयतते, परन्तु परिच्छेदस्य, लाभांशस्य निलम्बनस्य, उच्चस्तरीयस्य बोर्ड सदस्यस्य त्यागपत्रस्य च कारणेन अन्तिमेषु मासेषु तस्य भागाः तीव्ररूपेण पतिताः सन्ति अस्मिन् वर्षे इन्टेल्-शेयरेषु ५७% न्यूनता अभवत्, येन डाउ जोन्स औद्योगिकसरासरीयां सर्वाधिकं दुर्गतिम् अकरोत् । यद्यपि एकदा इन्टेल् चिप् उद्योगे वर्चस्वं धारयति स्म तथापि कृत्रिमबुद्धेः युगे स्वस्य लाभं निर्वाहयितुम् संघर्षं कृतवान्, एनविडिया, एडवांस्ड माइक्रो डिवाइसेस्, टीएसएमसी इत्यादिभ्यः प्रमुखेभ्यः चिप् निर्मातृभ्यः पृष्ठतः अस्ति

टेस्ला २.३२% पतितः । अमेरिकी प्रतिभूतिविनिमयआयोगेन शुक्रवासरे उक्तं यत् एलोन् मस्कस्य उपस्थितेः असफलतायाः विषये प्रतिबन्धं याचयितुम् योजना अस्ति यतः न्यायालयेन तस्य ४४ अरब डॉलरस्य ट्विट्टर् इत्यस्य अधिग्रहणस्य अन्वेषणे साक्ष्यं दातुं आदेशः दत्तः, यत् अधुना एक्स इति नाम्ना प्रसिद्धम् अस्ति। एसईसी न्यायालये दाखिले उक्तवान् यत् मस्क इत्यनेन उक्तं यत् सः १० सितम्बर् दिनाङ्के साक्ष्यं दातुं त्रीणि घण्टाः पूर्वं किमर्थं सूचितः यत् सः उपस्थितः न भविष्यति इति। मस्कस्य वकिलाः प्रतिबन्धान् "अत्यन्तम्" अनावश्यकं च इति उक्तवन्तः, तस्य साक्ष्यं अक्टोबर्-मासस्य ३ दिनाङ्कं यावत् पुनः निर्धारितम् इति च अवदन् । एसईसी-प्रवक्ता तस्य विषये किमपि वक्तुं अनागतवान् ।

गूगल ए ०.८९% वृद्धिः अभवत् । गूगलः यूरोपीयसङ्घस्य नियामकानाम् अन्यं दमनं ग्रहीतुं निश्चितः अस्ति, यत् यदि प्रतिद्वन्द्वीनां समृद्ध्यर्थं अधिकं स्थानं दातुं शीघ्रं कार्यं न करोति तर्हि महतीं दण्डं, स्वस्य व्यापारप्रतिरूपं परिवर्तयितुं आदेशान् च सामना कर्तुं शक्नोति। यूरोपीयसङ्घस्य अधिकारिणः डिजिटल मार्केट्स् एक्ट् इत्यस्य अन्तर्गतं गूगल इत्यस्य विरुद्धं औपचारिकं शिकायतां सज्जयन्ति, यत्र गूगलः गूगल फ्लाइट्स्, गूगल होटेल्स् इत्यादिषु विभिन्नेषु अन्वेषणसेवासु प्रतिद्वन्द्वी उत्पादानाम् परिणामान् कथं प्रदर्शयति इति विषये केन्द्रितः अस्ति। यदि तस्य अनुपालनं न भवति तर्हि गूगलस्य वैश्विकवार्षिकराजस्वस्य १०% पर्यन्तं महत् दण्डः भवितुम् अर्हति । अस्मिन् विषये परिचिताः जनाः अवदन् यत् यूरोपीयसङ्घस्य प्रारम्भिकजागृतिपरिणामाः अक्टोबर्-मासस्य समाप्तेः पूर्वं प्रकाशिताः भवितुम् अर्हन्ति इति यूरोपीय-आयोगस्य शीर्ष-प्रबन्धनस्य आसन्न-कार्यकर्तृ-परिवर्तनं दृष्ट्वा गूगलस्य चिन्तानां निवारणाय अद्यापि समयः अस्ति यूरोपीयसङ्घस्य अधिकारिणां। आगामिवर्षस्य मार्चमासस्य समाप्तेः पूर्वं प्रकरणस्य अन्तिमनिर्णयः भविष्यति।

एनवीडिया १.५९% पतितः । अबुधाबीनगरे मुख्यालयं विद्यमानं g42 group इति कृत्रिमबुद्धिकम्पनी शुक्रवासरे स्वस्य आधिकारिकजालस्थले घोषितवती यत् सा अमेरिकीचिपविशालकायेन एनवीडिया इत्यनेन सह जलवायुप्रौद्योगिकीप्रयोगशालायाः निर्माणार्थं सहकार्यं कुर्वती अस्ति। g42 आधिकारिकजालस्थलस्य अनुसारं सहकार्यस्य केन्द्रं कृत्रिमबुद्धि (ai) समाधानं विकसितुं वर्तते येन वैश्विकमौसमपूर्वसूचनायाः सटीकतायां महत्त्वपूर्णं सुधारं कर्तुं शक्यते। एतत् शोधं एनवीडिया इत्यस्य मुक्तमञ्चे "पृथिवी-२" इत्यस्य आधारेण भविष्यति, यत् अन्तरक्रियाशील-एआइ-वर्धित-उच्च-रिजोल्यूशन-अनुकरणस्य माध्यमेन जलवायु-मौसमस्य भविष्यवाणीं त्वरयति एनवीडिया इत्यस्य आधिकारिकजालस्थलस्य अनुसारं जलवायुवैज्ञानिकाः पृथिवी-२ इत्यस्य एआइ-सेवानां माध्यमेन जननात्मक-एआइ-आधारित-प्रतिमानं प्राप्तुं शक्नुवन्ति, ये व्यावहारिक-उच्च-संकल्प-पूर्वसूचनानां बृहत्-परिमाणस्य समूहान् जनयितुं वितरणानाम् सहस्राणि नमूनानि प्राप्तुं शक्नुवन्ति

वित्तीय-सञ्चयस्य वृद्धेः अपेक्षया अधिकं न्यूनता अभवत् । ubs group, bank of america, citigroup, district financial, and goldman sachs इत्येतयोः मध्ये १% अधिकं न्यूनता अभवत्, u.s एक्स्प्रेस्, जेपी मॉर्गन चेस्, ट्रैवलर्स् इन्शुरेन्स्, वेल्स फार्गो इत्येतयोः मध्ये किञ्चित् वृद्धिः अभवत्, मोर्गन स्टैन्ले इत्येतयोः मध्ये प्रायः १% वृद्धिः अभवत्, मिजुहो फाइनेंशियल इत्येतयोः मध्ये प्रायः ३% वृद्धिः अभवत् ।

बैंक् आफ् अमेरिका १.४७% न्यूनता अभवत् । वारेन बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन अद्यैव बैंक् आफ् अमेरिका इत्यस्य स्टॉक्स् इत्यत्र अन्यत् विक्रयणं आरब्धम्। अमेरिकी-एसईसी-समित्याः समक्षं प्रदत्तस्य बर्कशायर-हैथवे-संस्थायाः नवीनतमस्य भागधारक-कम-वक्तव्यस्य अनुसारं बर्कशायर-संस्थायाः १७ सितम्बर्-मासतः १९ सितम्बर्-पर्यन्तं त्रयः व्यापारदिनेषु ८९६ मिलियन-डॉलर्-मूल्यानां स्टॉक्-विक्रयः अभवत्, येन सः स्थले स्थापितः the large bank’s shareholding fell to us$33.66 billion, accounting for 10.8% करस्य प्रभावं विहाय बफेट् इत्यनेन जुलैमासस्य मध्यभागात् आरभ्य बैंक् आफ् अमेरिका इत्यस्य भागविक्रयणात् प्राप्तः कुलः आयः, २०११ तः प्राप्तः लाभांशः च, बैंक् आफ् अमेरिका इत्यस्य भागानां क्रयणार्थं व्ययितस्य १४.६ अरब डॉलरस्य अतिरिक्तः अभवत् अस्य अर्थः अस्ति यत् वर्तमानकाले बर्कशायर-संस्थायाः कृते ३३.६६ अब्ज-डॉलर्-मूल्यानां स्टॉक्स् बर्कशायर-सङ्घस्य शुद्धलाभः भविष्यति ।

ऊर्जायाः भण्डारः अधिकतया न्यूनः आसीत् । पेट्रोब्रास्, अपाचे पेट्रोलियम, मर्फी पेट्रोलियम इत्येतयोः मध्ये १% अधिकं न्यूनता अभवत् १% तः अधिकम् ।

अधिकांशः लोकप्रियः चीनीयः अवधारणा स्टॉकः न्यूनः समाप्तः, अस्मिन् सप्ताहे नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः ०.६०% न्यूनः अभवत्, सञ्चितरूपेण ३.९०% च लाभः अभवत् । फ्यूटु होल्डिङ्ग्स् ३% अधिकं, वेइलै २% अधिकं, iqiyi, weibo, vipshop, manbang इत्येतयोः १% अधिकं न्यूनता अभवत्, baidu, netease, tencent music, jd.com, alibaba, pinduoduo इत्येतयोः मध्ये किञ्चित् न्यूनता अभवत् । हुया सपाटरूपेण बन्दः, न्यू ओरिएंटल, बिलिबिली च किञ्चित्, ली ऑटो १% अधिकं, एक्सपेङ्ग मोटर्स् २% अधिकं, डौयु च ३% अधिकं वर्धितम् ।