समाचारं

जापानीबालकस्य आक्रमणे मृत्योः च शङ्कितेः किं प्रेरणा? किं जापानीजनानाम् अभिप्रायः अस्ति ? विदेशमन्त्रालयस्य प्रतिक्रिया

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमन्त्रालयस्य जालपुटस्य अनुसारं २० सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः शेन्झेन्-नगरे एकस्य जापानी-बालकस्य आक्रमणेन मृत्युना च सम्बद्धानां प्रश्नानाम् उत्तरं दातुं नियमितरूपेण पत्रकारसम्मेलनस्य आयोजनं कृतवान्

ब्लूमबर्ग्-सञ्चारकः - बुधवासरे शेन्झेन्-नगरे आक्रमणस्य विषये जापानदेशेन उपविदेशमन्त्री सन वेइडोङ्ग् चीनदेशे जापानीराजदूतयोः मध्ये कृतस्य दूरभाषस्य विषये कालस्य वार्ता प्रकाशिता तत्र उल्लेखः अस्ति यत् उपमन्त्री सन वेइडोङ्गः अवदत् यत् एषः प्रकरणः व्यक्तिगतः प्रकरणः अस्ति तथा च संदिग्धः आपराधिक अभिलेखः आसीत् . अनेन तु अपराधस्य प्रेरणा न व्याख्यायते । अद्य प्रातः चीनदेशे जापानीराजदूतावासात् मया ईमेल प्राप्तः यत् चीनपक्षः अद्यापि सर्वा पृष्ठभूमिसूचनाः सहितं प्रकरणस्य विवरणं प्रकाशयतु इति एतावता अपराधस्य प्रेरणासम्बद्धः। शङ्कितः द्विदिनाधिकं यावत् निरुद्धः अस्ति किं भवन्तः अपराधस्य प्रेरणाविषये किमपि सूचनां दातुं शक्नुवन्ति?

माओ निङ्गः - चीनदेशः जापानदेशश्च प्रासंगिकविषयेषु संचारं कुर्वतः। कालः उपमन्त्री सन वेइडोङ्गः राजदूतं जिन् शान् इत्यस्मै दूरभाषेण ज्ञापितवान्। मया अवलोकितं यत् शेन्झेन्-नगरे अपि बहु सूचनाः प्राप्यन्ते । यावत् अहं जानामि, चीनदेशस्य सक्षमाधिकारिणः अस्य प्रकरणस्य अन्वेषणं, अन्वेषणं च कुर्वन्ति। प्रेरणासहितं प्रकरणस्य प्रगतेः विशिष्टसूचनार्थं चीनीयसक्षमप्रधिकारिभ्यः सूचनां प्राप्तुं अनुशंसितम् ।

निहोन् केइजाई शिम्बुन् संवाददाता : अस्मिन् वर्षे जूनमासे सुझोउ-नगरे जापानी-मातुः पुत्रस्य च चीनीयमहिलायाः च उपरि आक्रमणानां विषये कालमेव प्रवक्ता अवदत् यत् "सम्प्रति अस्य विषयस्य अग्रे अन्वेषणं क्रियते। जूनमासात् आरभ्य तदनन्तरं प्रगतेः विषये वक्तुं शक्नुवन्ति वा? चीनदेशे निवसन्तः जापानीजनाः शेन्झेन्-सूझोउ-नगरयोः प्रकरणयोः विषये अतीव चिन्तिताः सन्ति किं चीनदेशः एतयोः प्रकरणयोः अन्वेषणं समाप्तं कृत्वा अपराधिनां प्रेरणा, पृष्ठभूमिः, प्रकरणविवरणं अन्यविवरणं च प्रकाशयितुं सज्जः अस्ति?

माओ निङ्गः - यथावत् अहं जानामि चीनीयाः सक्षमाः प्राधिकारिणः प्रासंगिकप्रकरणानाम् अन्वेषणं अन्वेषणं च कुर्वन्ति, ते च यथासमये अनुवर्तनन्यायिकप्रक्रियाः अग्रे सारयिष्यन्ति। अहं सम्प्रति विशिष्टा प्रगतिः, भवतः चिन्ता च सूचनां च न जानामि भवन्तः चीनीयसक्षमाधिकारिणः पृच्छितुं शक्नुवन्ति ।

एनएचके-सम्वादकः - चीन-जापान-देशयोः सहमतिः प्राप्ता इति वार्ता शेन्झेन्-नगरे एकस्य जापानी-बालकस्य हत्यायाः अतीव समीपे एव आसीत् वा?

माओ निङ्गः - चीन-जापानयोः मध्ये द्विपक्षीयसहमतेः विषयवस्तु प्रकाशनसमयः च पक्षद्वयस्य गहनपरामर्शद्वारा निर्धारितः। शेन्झेन्-नगरे बालकस्य उपरि आक्रमणस्य प्रकरणस्य विषये चीनदेशेन बहुवारं स्वस्थानं उक्तम् अस्ति । तयोः सम्बन्धः नास्ति ।

ब्लूमबर्ग्-सञ्चारकः - कालः अहं शेन्झेन्-जनसुरक्षा-ब्यूरो-संस्थायाः अपराधिनः प्रेरणाविषये पृष्टवान्, परन्तु ते उत्तरं न दत्तवन्तः । उपमन्त्री सन वेइडोङ्गः कालः चीनदेशे जापानीराजदूतेन सह दूरभाषेण संदिग्धस्य आपराधिकवृत्तेः इत्यादीनां विवरणानां उल्लेखं कृतवान्। अस्मात् दृष्ट्या जापानसर्वकारेण सह संवादस्य उत्तरदायी विभागः विदेशमन्त्रालयः अस्ति । भवान् केवलं सूचितवान् यत् अहं चीनीय-अधिकारिभ्यः सूचनां पृच्छामि। अहं अवगच्छामि यत् सक्षमः प्राधिकारी विदेशमन्त्रालयः एव अस्ति। अतः पुनः पृच्छितुम् इच्छामि यत् अपराधिनः किं प्रेरणा आसीत् ? किमर्थं प्रकरणसूचना न दीयते ?

माओ निङ्गः - अस्य प्रकरणस्य अन्वेषणं लोकसुरक्षाविभागेन क्रियते, यस्य अर्थः अस्ति यत् प्रकरणस्य अन्वेषणं अन्वेषणं च अद्यापि क्रियते, अद्यापि कोऽपि निष्कर्षः नास्ति। चीनदेशस्य जापानदेशस्य च विदेशमन्त्रालयाः संचारं निर्वाहयन्ति । एतत् आवश्यकं सामान्यं च। भवता चिन्तितानां विषयाणां कृते सक्षमाः प्राधिकारिणः अधिकाधिकं प्रामाणिकसूचनाः दातुं शक्नुवन्ति ।

क्योडो न्यूजस्य संवाददाता : शेन्झेन्-नगरस्य मीडिया-माध्यमेन अद्य ज्ञापितं यत् शेन्झेन्-नगरस्य जापानी-विद्यालये एषः प्रकरणः आकस्मिकः प्रकरणः आसीत् । अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

माओ निङ्गः - मया मीडिया-रिपोर्ट्-पत्राणि, शेन्झेन्-नगरेण प्रवर्तितानि स्थितिः च अवलोकिता। अहं मन्ये यत् प्रासंगिकस्य वचनस्य आधारः अस्ति।

जापानप्रसारणसङ्घस्य संवाददाता : पुनः शेन्झेन् विषये पृच्छन्तु। जापानीपक्षः यत् अधिकं ज्ञातुम् इच्छति तत् अस्ति यत् कैदिनः जापानीजनानाम् लक्ष्यं कुर्वन्ति वा इति। अस्मिन् विषये चीनस्य विदेशमन्त्रालयस्य किं मतम् ?

माओ निङ्गः - अस्मिन् विषये जापानीपक्षस्य, चीनदेशे जापानीयानां जनानां च चिन्ताम् अहं अवगन्तुं शक्नोमि। अहं यत् सूचयितुम् इच्छामि तत् अस्ति यत् संदिग्धः जनसुरक्षाविभागेन निरुद्धः अस्ति। तस्य विशिष्टप्रयोजनस्य विषये सावधानीपूर्वकं अन्वेषणद्वारा तस्य निर्धारणस्य आवश्यकता वर्तते।

ब्लूमबर्ग्-सञ्चारकः - यदि वयं अपराधस्य प्रेरणां न जानीमः तर्हि प्रकरणं व्यक्तिगतप्रकरणम् इति कथं निर्धारयितुं शक्नुमः ? एकतः भवन्तः उक्तवन्तः यत् भवन्तः प्रेरणाम् न जानन्ति, परन्तु अपरतः भवन्तः अस्मान् अवदन् यत् एषः एकान्तप्रकरणः अस्ति। किं एषः विरोधः ?

माओ निङ्गः - संदिग्धस्य प्रेरणायाः अतिरिक्तं प्रकरणं व्यक्तिगतप्रकरणं वा इति निर्धारणे अन्ये बहवः कारकाः सम्मिलिताः सन्ति । सम्प्रति उपलब्धसूचनया न्याय्यं चेत् एषः एकान्तप्रकरणः अस्ति । परन्तु विशिष्टस्थित्या अन्वेषणस्य परिणामस्य प्रतीक्षा आवश्यकी अस्ति।