समाचारं

यिन झीगुआङ्गः - गाजा-लेबनान-देशयोः अनन्तरं ते अद्यापि सभ्यतायाः विषये कथं वक्तुं शक्नुवन्ति ?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/observer.com स्तम्भकार यिन zhiguang]

यदा इजरायल्-देशेन २०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-जनानाम् क्रूर-नरसंहारः आरब्धः, तदा आरभ्य नेतन्याहू-शासनेन सम्पूर्ण-विश्वस्य जनानां सम्मुखे पाश्चात्य-सभ्यतायाः निम्न-सीमानां विषये अस्माकं अवगमनं निरन्तरं नवीनीकरणं कृतम् |.

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १७ दिनाङ्कात् आरभ्य लेबनान-देशे बृहत्-प्रमाणेन पेजर-वाकी-टॉकी-विस्फोटानां श्रृङ्खलायाम् अन्तर्गतं बालकानां सहितं बहूनां निर्दोष-नागरिकाणां मृत्युः अभवत् सर्वे संकेताः सूचयन्ति यत् आधुनिकमानवयुद्धानां इतिहासे अन्यदेशस्य सामान्यनागरिकाणां प्रथमस्य बृहत्परिमाणस्य, अविवेकीरूपेण हत्यायाः पृष्ठतः इजरायल्-देशः एव दोषी अस्ति - यस्मात् कारणात् हत्यासु बलं दत्तं तस्य कारणं अस्ति यत् अस्मात् पूर्वं अमेरिका-देशः वियतनाम-देशे आक्रमणं कुर्वन् आसीत् युद्धकाले केवलं नागरिकान् लक्ष्यं कृत्वा कालीनबमप्रहारः, खाद्यनिर्माणक्षेत्राणि लक्ष्यं कृत्वा रासायनिकशस्त्रप्रहारः च "आविष्कृतः" आसीत् ।

अस्मिन् समये इजरायल्-देशः लेबनान-नगरस्य मध्यभागे नागरिक-इलेक्ट्रॉनिक-उत्पादानाम् उपरि विस्फोटकं स्थापयित्वा निर्दोषजनानाम् सुरक्षां न कृत्वा बृहत्-प्रमाणेन बम-प्रहारं कृतवान्

ततः परं जनाः यत् किमपि दैनिकं इलेक्ट्रॉनिकं उत्पादं उपयुञ्जते तत् सर्वं विक्षोभजनकं जातम् । इजरायलस्य हत्यायाः कारणात् अस्माकं दैनन्दिनजीवने "सुरक्षा" इति शब्दः अनिश्चितः अभवत् । अस्य अत्यन्तं उन्मादस्य सम्मुखे सर्वेषां संकटः भवति । "आपूर्तिशृङ्खलासुरक्षा" इति पदं अधुना एव जनानां दृष्टौ आगतं यत् अस्मात् क्षणात् आरभ्य अस्माकं प्रत्येकस्य जीवनमरणेन सह निकटतया सम्बद्धम् अस्ति।

१८ सेप्टेम्बर्-मासस्य अपराह्णे लेबनान-देशस्य अनेकेषु स्थानेषु अन्यः संचार-उपकरण-विस्फोटः अभवत् ।

एषा घटना "वैश्वीकरणस्य युगे" पूंजीवादी अन्तर्राष्ट्रीयश्रमविभाजनं अपि पूर्णतया भग्नवती, अस्माकं युगे केवलं कोमलतायाः लेशं त्यक्तवती

अस्मात् पूर्वं अस्माकं केचन अद्यापि मन्यन्ते स्म यत् "आपूर्तिशृङ्खलासुरक्षा" देशान्तरे द्वेषात् अधिकं किमपि नास्ति इति । व्यक्तिनां कृते वैश्विकविपण्ये क्रीताः व्यक्तिगत उपभोक्तृवस्तूनि “अतिगन्धं प्राप्नुवन्ति” । वैश्विक औद्योगिकशृङ्खलायां उत्पादिताः वैश्विकविपण्ये च प्रचलिताः एते उत्पादाः स्मार्टफोनाः, घड़ीः, इयरफोन्, टीवी, रेफ्रिजरेटरः, काराः, विमानाः च इति कोऽपि प्रश्नं न करिष्यति, ते व्यक्तिगतसुरक्षायाः, विशेषतः जीवनसुरक्षायाः कृते प्रमुखं खतराम् उत्पद्यन्ते इति।

परन्तु यथा यथा इजरायल् एतेषु उत्पादेषु विस्फोटकं स्थापयति तथा तथा प्रत्येकं व्यक्तिः भयानकरूपेण शुद्धहिंसायाः सम्मुखीभवति । अस्याः हिंसायाः पृष्ठतः एकं पूर्णं दुष्टं तिष्ठति यत् "देशस्य" ध्वजस्य उपयोगं करोति परन्तु केवलं अत्यल्पसंख्याकानां जनानां सेवां करोति ।

एतादृशः विडियो आङ्ग्लसामाजिकमाध्यमेषु प्रचलति। तस्मिन् भिडियायां अमेरिकन-उच्चारणयुक्ता बालिका कथयति यत् कथं प्यालेस्टाइन-देशस्य विद्वान् इति नाम्ना पाश्चात्य-विश्वविद्यालयैः, माध्यमैः च सा "मौनम्" कृता सा पृष्टवती -

“किमर्थं वयं इस्राएलस्य उल्लेखं कर्तुं न शक्नुमः?”

एषः उत्तमः प्रश्नः अस्ति।

अन्तिमेषु वर्षेषु उत्तर-उपनिवेशवादः, तादात्म्य-राजनीतिः इत्यादीनां पाश्चात्य-"वामपक्षीय"-प्रवचनानाम् लोकप्रियतायाः कारणात् अस्माभिः एषः भ्रमः विकसितः यत् उपनिवेशवादः, साम्राज्यवादः, नरसंहारः, उत्पीडनः इत्यादयः अतीतानां एव दृश्यन्ते

मूल उपनिवेशकाः, अत्याचारिणः, वर्चस्विनः च स्वस्य त्रुटिं सक्रियरूपेण चिन्तयित्वा स्वीकृत्य च स्वस्य आत्मपरिवर्तनं सम्पन्नवन्तः, पुनः मानवसभ्यतायाः प्रवक्तारः च अभवन् ते वर्चस्विनः सुवेषधारिणः परोपकारस्य नैतिकतायाश्च विषये वदन्ति, ते वर्चस्विनः मनुष्यान् मंगलग्रहं प्रति नेतुम् स्वप्नं कुर्वन्ति, ते विनयशीलाः सन्ति, जनानां सह सम्यक् व्यवहारं कुर्वन्ति, अपि च कृष्णवर्णीयं पुरुषं स्वराष्ट्रपतित्वेन निर्वाचितवन्तः; तेषु किमन्यत् अस्ति यत् अस्माकं पूजनं, आदरं, अनुसरणं च न योग्यम् अस्ति। किमर्थं वयं “भूतं विस्मृत्य अग्रे पश्यितुं प्रयत्नशीलाः” न स्मः ?

आधिपत्यं नितान्तं इच्छन्ति यत् वयं अतीतं विस्मरामः, स्वस्य गौरवपूर्णं वर्तमानं प्रति ध्यानं दद्मः, भविष्यस्य कल्पनां च तेषां दिशि दर्शयामः। "भवतः विकल्पः नास्ति" यतः "अस्माभिः सह इतिहासः समाप्तः", एतत् ते अस्मान् अवदन्।

तथापि सूर्ये तेषां छाया इव अतीतः। ते एतां कृष्णां, घातकच्छायाम्, वयं च विस्मर्तुं न शक्नुमः ।

इजरायल्-देशः अस्ति यत्र आधिपत्यः स्वस्य छायायाः साक्षात्कारं करोति। आधिपत्यानाम् रक्ताभं अतीतं वर्तमानं प्रति अस्माकं पुरतः च आनयति। अत्र इजरायले उपनिवेशकः, हत्यारा, आधिपत्यं च पुनः स्पष्टतया एकस्मिन् समाहिताः सन्ति ।

इजरायलस्य विषये वयं यस्मात् कारणात् वक्तुं न शक्नुमः तस्य कारणं अस्ति यत् एतत् सर्वेषां कृते द्रष्टुं शक्नोति यत् उपनिवेशीकरणं वधः च भूतकालः न, अपितु अद्यतन-आधिपत्यानां "सभ्य"-मुखस्य अभिन्नः भागः अस्ति |.

वस्तुतः २० शताब्द्याः मध्यभागात् आरभ्य आधिपत्यानां वैश्विकव्यवस्थां निर्वाहयितुम् राजनैतिकहत्या महत्त्वपूर्णं साधनं वर्तते । १९५० तमे वर्षात् इजरायल्-देशः अरब-जनानाम्, विश्वस्य जनानां च विरुद्धं निरन्तरं हत्यां कुर्वन् अस्ति ये प्यालेस्टिनी-स्वतन्त्रता-आन्दोलनस्य समर्थनं कुर्वन्ति :

१९५६ तमे वर्षे इजरायल-रक्षासेनाभिः मेलबम्बैः मिस्रदेशस्य द्वयोः अधिकारिणयोः हत्या कृता;

१९६२ तमे वर्षे सितम्बर्-मासस्य ११ दिनाङ्के इजरायल-मोसाड्-सङ्घटनेन पश्चिमजर्मनी-देशे मिस्र-देशस्य क्षेपणास्त्र-प्रौद्योगिक्याः विकासे सहायतां कृतवान् जर्मन-इञ्जिनीयरस्य हाइन्ज् क्रूगरस्य हत्या कृता;

तस्मिन् एव वर्षे नवम्बर्-मासस्य २८ दिनाङ्के इजरायल्-देशस्य मोसाड्-सङ्घः पत्रबम्ब-प्रयोगेन मिस्र-देशस्य क्षेपणास्त्र-कारखाने कार्यं कुर्वतां पञ्चानां श्रमिकाणां हत्यां कृतवान्;

१९७२ तमे वर्षे जुलै-मासस्य ८ दिनाङ्के इजरायल-मोसाड्-सङ्घटनेन बेरूत-नगरे प्रसिद्धस्य प्यालेस्टिनी-कविस्य, उपन्यासकारस्य, प्यालेस्टाइन-मुक्ति-जन-मोर्चा-सङ्घस्य च नेता घसान-फायज्-अल्-कनाफानी-इत्यस्य कार-बम्बेन हत्या कृता

……

अद्यपर्यन्तं एषा रक्ताभसूची कदापि न बाधिता।

इजरायलस्य विषये वयं वक्तुं न शक्नुमः इति कारणं अस्ति यत् अस्मात् पूर्वं वर्चस्विनः अद्यापि स्वहत्यां व्याप्तुं "मानवतावादी हस्तक्षेपः", "लक्षितहत्याः", "आतङ्कवादविरुद्धयुद्धम्" इत्यादीनां शब्दानां प्रयोगं कर्तुं शक्नुवन्ति स्म

२००६ तमे वर्षे "अन्तर्राष्ट्रीयमानवाधिकारकानूनस्य वार्षिकपुस्तके" इजरायलस्य सर्वोच्चन्यायालयस्य न्यायशास्त्रस्य अध्ययनं प्रकाशितम्, यस्य शीर्षकं "लक्षितहत्याः अथवा न्यूनहानिकारकविधयः? - इजरायलस्य सर्वोच्चन्यायालयस्य लक्षितहत्यासु सैन्य आवश्यकतासु च प्रतिबन्धाः" कार्यात्मकन्यायशास्त्रम्” इति . अध्ययनस्य अनुसारं अमेरिकादेशस्य आतङ्कवादविरुद्धयुद्धस्य आरम्भात् एव पाश्चात्यदेशाः स्वस्य "सैन्यप्रयोजनानि" प्राप्तुं "लक्षितहत्या" इत्यस्य उपयोगं कर्तुं प्रवृत्ताः सन्ति पाश्चात्यविद्वांसः, मीडिया, राजनेतारः च एतादृशं युद्धहिंसां "अधिकमानवपूर्णं" युद्धस्य कार्यम् इति वर्णयन्ति, तस्मात् "मानवतावादी हस्तक्षेपः" न्याय्यः भवति, यत् वस्तुतः साम्राज्यवादी आक्रामकतायाः कार्यम् अस्ति परन्तु पश्चिमस्य स्वन्यायालयाः अपि एतादृशानां तर्कानाम् सम्मुखे स्वस्य रक्षणं कर्तुं कष्टं अनुभवन्ति ।

वस्तुतः अमेरिका, यूनाइटेड् किङ्ग्डम्, स्विट्ज़र्ल्याण्ड्, जर्मनीदेशान् विहाय सर्वेषां पूर्व-उपनिवेश-स्वामीभिः पूर्व-उपनिवेशानां विरुद्धं "लक्षित-हत्या"-सैन्य-कार्यक्रमस्य नामधेयेन एतादृशानि नग्न-प्रतिक्रियावादी-हत्याः कृताः परन्तु मूलतः गुप्तरूपेण क्रियते, कदापि मुक्ततया चर्चा न भवति। इजरायल्-देशः प्रथमः देशः अभवत् यः २००० तमे वर्षे नवम्बरमासे एतादृशानां "लक्षितहत्यानां" वैधानिकतां आधिकारिकतया स्वीकृतवान् ।

परन्तु अस्मिन् समये लेबनानदेशे पेजर-बम-प्रहारः न "नियतः" आसीत्, न च "प्रतिबन्धितः" आसीत् ।

इजरायलस्य विषये वयं वक्तुं न शक्नुमः इति कारणं अस्ति यत् पश्चिमे सर्वे मञ्चाः, यथा मीडिया, राजनैतिकदलानि, यत्र जनसमूहः स्वरं प्रकटयितुं शक्नोति, ते वित्तीयपूँजीपतयः कठोरनियन्त्रणे सन्ति ते "छायासाम्राज्यम्" इव सन्ति यत् पाश्चात्यजगति परिवर्तनस्य किञ्चित् अपि आशां दमति।

गाजालेबनान-देशेन सह युद्धस्य अनन्तरं वर्चस्विनः स्वस्य आधिपत्यं श्वेतवर्णं कर्तुं "सभ्यता", "कानूनस्य शासनम्", "लोकतन्त्रम्" "स्वतन्त्रता" च उपयोक्तुं न शक्नुवन्ति । न अधिकं कोमलवैश्वीकरणं, न सामान्यजनानाम् निरपेक्षसुरक्षा, न वर्चस्ववादीनां हत्याराणां प्राप्यतायां परं जीवनं, न देशहीनस्वतन्त्रता। इतः परं "आपूर्तिशृङ्खलासुरक्षा" अस्माकं प्रत्येकस्य जीवितस्य मृत्युस्य च निकटसम्बद्धः विषयः भविष्यति ।

सुरक्षितः, समानः, स्वतन्त्रः, यथार्थतया च बहुपक्षीयः जगत् अवश्यमेव तस्मात् स्थानात् उत्पद्यते यत्र वयं प्रत्यक्षतया आधिपत्यानां सामना कर्तुं शक्नुमः, तेषां वधस्य, आक्रामकतायाः, हस्तक्षेपस्य, वञ्चनस्य च प्रतिरोधं कर्तुं शक्नुमः |.

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। observer.com wechat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।