समाचारं

आपूर्तिशृङ्खलानां हैकिंग्-आधारितः आतङ्कवादः विश्वे प्रसृतः अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के लेबनानदेशस्य बालबेक्-नगरे गृहीतसञ्चारसाधनानाम् विस्फोटस्य अनन्तरं एषः दृश्यः अस्ति । सिन्हुआ समाचार एजेन्सी

१८ सेप्टेम्बर् दिनाङ्के लेबनानदेशस्य बेरुट्-नगरे यस्य पीडितस्य पेजिंग्-यन्त्रस्य विस्फोटः जातः तस्य अन्त्येष्टौ जनाः उपस्थिताः आसन् । सिन्हुआ समाचार एजेन्सी

"समयेन अप्रचलितं उपकरणम्" पुनः जनदृष्टौ दृश्यते। १७ सितम्बर् दिनाङ्के स्थानीयसमये "bb machine (pager)" इति विस्फोटाः लेबनानदेशस्य अनेकस्थानेषु अभवन् । परदिने हिजबुल-सङ्घस्य प्रयुक्ताः वाकी-टॉकी-वाहनानि अपि लेबनान-देशे अनेकेषु स्थानेषु विस्फोटं कृतवन्तः । १९ तमे स्थानीयसमये लेबनानदेशस्य जनस्वास्थ्यमन्त्री फिरास् अब्याद् इत्यनेन उक्तं यत् १७ तमे १८ तमे दिनाङ्के लेडोनगरे यत् संचारसाधनविस्फोटः अभवत् तस्मिन् ३७ जनाः मृताः २,९३१ जनाः च घातिताः। संयुक्तराष्ट्रसङ्घस्य लेबनानस्य स्थायीमिशनेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः कृते पत्रे उक्तं यत् लेबनानसर्वकारस्य प्रारम्भिकजागृत्या देशे आगमनात् पूर्वं संचारसाधनं विस्फोटकं रोपितं इति ज्ञातम्, तथा च कश्चन उपकरणेभ्यः इलेक्ट्रॉनिकसन्देशान् प्रेषितवान् इति तस्य विस्फोटं कर्तुं ।

लेबनानदेशस्य हिजबुल-सङ्घटनेन ताइवान-देशस्य एकस्मात् कम्पनीतः पेजर-समूहस्य आदेशः दत्तः इति कथ्यते, कम्पनीयाः कथनमस्ति यत्, तत्र सम्बद्धानां पेजर-कम्पनीनां डिजाइन-निर्माणे वा सा सम्बद्धा नास्ति, अपितु केवलं ओईएम-उत्पादनार्थं हङ्गरी-देशस्य कम्पनीं अधिकृतवती हङ्गेरी-सर्वकारस्य प्रवक्ता अवदत् यत् एते पेजर्-जनाः "हङ्गरी-देशे कदापि सर्वथा न प्रादुर्भूताः" । यथा "मेड इन जापान" इति आरोपितानां वाकी-टॉकी-वाहनानां विषये, प्रासंगिकाः जापानी-कम्पनयः अपि प्रतिवदन्ति स्म यत् उत्पादाः चिरकालात् विच्छिन्नाः सन्ति इति

"अप्रतिबन्धितयुद्धम्" इति पुस्तकं दर्शयति यत् "अप्रतिबन्धितयुद्धम्" "सीमाः (सीमाः च)" अतिक्रम्य युद्धानि वा युद्धानि वा निर्दिशति । "अप्रतिबन्धितयुद्धस्य" कृते युद्धक्षेत्रस्य अयुद्धक्षेत्रस्य च भेदः नास्ति, कदाचित् प्रतिद्वन्द्वी सर्वथा द्रष्टुं वा लभ्यते वा लेबनानदेशे पाण्डोरा-संस्थायाः "अप्रतिबन्धितयुद्धस्य" पेटी उद्घाटिता अस्ति । १९ सितम्बर् दिनाङ्के बहवः विशेषज्ञाः विद्वांसः च नण्डु-एन्-वीडियो-सञ्चारकर्तृभ्यः विश्लेषणं कृतवन्तः यत् यदि लेबनान-इजरायल-सङ्घर्षः निरन्तरं वर्धयितुं अनुमतिः भवति तर्हि संघर्षः व्यापकसंकटरूपेण विकसितः भवितुम् अर्हति तस्मिन् एव काले आक्रमणशृङ्खलासु आतङ्कवादस्य एकं रूपं विश्वे प्रसृतं वर्तते ।

 क्रमिकविस्फोटाः अफलाइन-उपकरणानाम् हेरफेरं कृत्वा शारीरिक-आक्रमणानि कुर्वन्ति

"इजरायलेन आरब्धाः संचारसाधनबमप्रहाराः सर्वान् कानूनीप्रतिबन्धान् लालरेखाः च उल्लङ्घिताः... १९ सितम्बर् दिनाङ्कस्य अपराह्णे स्थानीयसमये लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः संचार-उपकरण-बम-प्रहारद्वये सम्मिलितः आसीत् भाषणं पश्चात्।

कतिपयदिनानि पूर्वं गच्छतु। १७ दिनाङ्के अपराह्णे लेबनानदेशे अनेकेषु स्थानेषु "bb machine (pager)" इति विस्फोटाः अभवन् । "कालेन अप्रचलितं यन्त्रं" इति पेजरः पुनः जनदृष्टौ प्रविष्टः अस्ति ।

विदेशीयमाध्यमेन प्रकटितानां निगरानीयदृश्यानां मध्ये ज्ञातं यत् यदा कश्चन पुरुषः लघुसुपरमार्केट्-मध्ये धनं ददाति स्म तदा नगदपञ्जिकायाः ​​पार्श्वे एकः पेजरः सहसा विस्फोटितवान् अन्ये तु तेषां पेजरस्य ध्वनिं श्रुत्वा तान् परीक्षितुं उत्थापितवन्तः, यदा विस्फोटः अभवत् ।

१७ दिनाङ्के स्थानीयसमये १५:३० वादने विस्फोटानां श्रृङ्खला आरब्धा, प्रायः एकघण्टापर्यन्तं च अभवत् । स्थानानि मुख्यतया लेबनानस्य राजधानी बेरूत-नगरस्य दक्षिण-उपनगरे, दक्षिण-लेबनान-देशस्य, पूर्व-लेबनान-देशस्य बेका-उपत्यकायां च केन्द्रीकृतानि सन्ति अस्मिन् विस्फोटे लेबनानसंसदस्य हिजबुल-सदस्यस्य पुत्रः अपि मृतः इति कथ्यते ।

परन्तु एकदिनानन्तरं हिजबुल-सङ्घस्य प्रयुक्तानि वाकी-टॉकी-वाहनानि अपि लेबनान-देशे अनेकेषु स्थानेषु विस्फोटं कृतवन्तः । यद्यपि विस्फोटस्य शङ्का आसीत् यत् लेबनानदेशस्य हिज्बुल-सङ्घस्य सदस्यान् लक्ष्यं कृतवान् तथापि बहवः जनाः बालकाः सहितं नागरिकाः एव मृताः ।

लेबनानदेशस्य आधिकारिकमाध्यमानां समाचारानुसारं १८ दिनाङ्के अधिकांशः विस्फोटाः हस्तगतवाकी-टॉकी-वाहनानि आसन्, यत्र अल्पसंख्याकाः सौर-उपकरणाः, कार-रेडियो च आसन् विस्फोटस्थानं १७ दिनाङ्के घटितस्य स्थानेन सह आच्छादितम् आसीत् ।

१९ दिनाङ्के लेबनानदेशस्य जनस्वास्थ्यमन्त्री फिरास अब्याद् इत्यनेन पत्रकारसम्मेलने उक्तं यत् संचारसाधनविस्फोटद्वयेन ३७ जनाः मृताः, २९३१ जनाः घातिताः च।

लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः स्वभाषणे स्पष्टं कृतवान् यत् "इजरायल-देशेन सहस्राणि लेबनानी-जनानाम् वधस्य प्रयासे सहस्राणि संचार-यन्त्राणि विस्फोटितानि, यत् सर्वान् रक्तरेखाः लङ्घयति, युद्धस्य घोषणायाः सदृशम् अस्ति" इति

लेबनान-इजरायल-देशयोः मध्ये विग्रहः चिरकालात् गभीरमूलः अस्ति ।

दक्षिण लेबनानदेशः इजरायल्-देशस्य सीमां विद्यते । १९७८ तमे वर्षे इजरायल्-देशः लेबनान-देशे आक्रमणं कृतवान् । १९८२ तमे वर्षे इजरायल्-देशः पुनः लेबनान-देशे आक्रमणं कृत्वा एकदा लेबनान-राजधानी-बेरुट्-नगरं परितः कृत्वा दक्षिण-लेबनान-देशं चिरकालं यावत् नियन्त्रितवान् । २००६ तमे वर्षे दक्षिणे लेबनानदेशे इजरायलसेना लेबनानदेशस्य हिजबुलसशस्त्रसेनायाः सह संघर्षं कृतवती ।

गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं लेबनान-हिजबुल-सङ्घः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) प्रतिक्रियारूपेण उत्तर-इजरायल-देशस्य सैन्य-लक्ष्येषु बहुधा आक्रमणं कृतवान्, इजरायल-सेना च वायु-आक्रमणैः, तोपैः च प्रतिक्रियां दत्तवती अस्ति गोलाकारः । अस्मिन् वर्षे जुलैमासस्य ३० दिनाङ्के लेबनानस्य हिजबुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः शुकुर्-इत्यस्य मृत्युः अभवत् यदा इजरायल-सेना लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरेषु आक्रमणं कृतवती तदनन्तरं पक्षद्वयं प्रायः प्रतिदिनं अग्निविनिमयं कृत्वा परस्परं बहुधा आक्रमणं कर्तुं क्षेपणास्त्रैः, ड्रोन्-यानैः च उपयुज्यते स्म ।

आँकडानुसारं गतवर्षस्य अक्टोबर्-मासात् आरभ्य लेबनान-इजरायल-सीमायां युद्धस्य परिणामेण लेबनान-पक्षे ६१४ जनानां मृत्युः अभवत्, येषु १३८ नागरिकाः अपि सन्ति, इजरायल-पक्षे न्यूनातिन्यूनं २४ सैनिकाः २६ नागरिकाः च मृताः

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १७ दिनाङ्के यत् पेजर-विस्फोटः अभवत् तस्य विषये लेबनान-देशस्य विदेशमन्त्रालयेन तस्य लक्षणं "इजरायल-साइबर-आक्रमणम्" इति कृतम् ।

फुडान विश्वविद्यालयस्य मध्यपूर्वाध्ययनकेन्द्रस्य निदेशकः सन डेगाङ्गः नन्दु-सञ्चारकर्तृभ्यः विश्लेषितवान् यत् लेबनानदेशे हिजबुल-सङ्घस्य इलेक्ट्रॉनिक-उपकरणानाम् उपरि आक्रमणं “नवीन-रणनीतिः इति वक्तुं शक्यते, यस्य उद्देश्यं हिजबुल-सङ्घस्य सामरिक-आक्रमणात् सामरिक-रक्षात्मकं प्रति परिवर्तयितुं वर्तते, so that hizbullah can उत्तर-इजरायल-देशे अल्पकालीनरूपेण प्रभावी आक्रमणं कर्तुं असम्भवम्” इति ।

सैन्यविशेषज्ञः सोङ्ग झोङ्गपिङ्ग् इत्यनेन नन्दू-सञ्चारकर्तृभ्यः अपि व्याख्यातं यत् आतङ्कवादीनां आक्रमणानां कृते उच्च-प्रौद्योगिकी-साधनानाम् उपयोगः, दूरनियन्त्रण-आक्रमणानि प्राप्तुं च जाल-प्रौद्योगिक्याः परिवर्तितानां उपकरणानां च उपयोगः असममित-युद्धस्य मुख्य-उपायेषु अन्यतमः अभवत् इति च अवदत् अधिकं युद्धस्य आकारं प्रति।

एसआईएसयू-नगरस्य मध्यपूर्वाध्ययनसंस्थायाः सहायकसंशोधकः शु मेङ्गः अवदत् यत् विस्फोटस्य समये विस्फोटकाः नागरिकसुविधासु स्थापिताः, विस्फोटेन च केचन नागरिकाः क्षतिः अभवत्, तथा च पद्धत्या नैतिकतायाः मूलभूतभावना नासीत् तदतिरिक्तं आक्रमणकर्त्ता अफलाइन-उपकरणानाम् हेरफेरं कृत्वा भौतिक-आक्रमणं कृतवान्, यत् सूचयति यत् साइबर-आक्रमणानि अधुना अतीव गम्भीराणि सन्ति, सरल-सूचना-चोरी-प्रणाली-पक्षाघातात् च परं गतानि सन्ति

विभिन्नस्रोतानां अनुसारं विस्फोटः अतीव शक्तिशाली नासीत्, मुख्यतया पेजरवाहकं, समीपस्थेषु जनानां च प्रभावः अभवत् । तदतिरिक्तं विस्फोटेन भवनस्य महती क्षतिः न अभवत्, गम्भीरः अग्निः वा न जातः ।

सोङ्ग झोङ्गपिङ्ग् इत्यस्य मतं यत् विस्फोटेन न केवलं लेबनानदेशस्य हिज्बुल-सङ्घस्य महती सम्पत्तिहानिः मनोवैज्ञानिकः आघातः च अभवत्, अपितु युद्धात् परं सैन्यकार्यक्रमेभ्यः नूतनं युद्धक्षेत्रं अपि उद्घाटितम्

"अप्रतिबन्धितयुद्धम्" संचारसाधनानाम् शस्त्रीकरणं वैश्विकसुरक्षाशासने अन्धस्थानं भविष्यति

विशेषतः इजरायलसेनायाः अनेके सेनापतयः "लक्षितहत्याः" अभवन् ततः परं निगरानीयं अनुसरणं च परिहरितुं लेबनानदेशस्य हिजबुलसदस्याः सामान्यतया स्वस्मार्टफोनान् त्यक्त्वा न्यूनतकनीकीसामग्रीयुक्ताः पेजर्-वॉकी-टॉकी-इत्येतत् प्रति गतवन्तः हिजबुलः स्वसङ्गठनस्य केभ्यः सदस्येभ्यः पेजर्-वितरणं करोति, यत्र सशस्त्रकर्मचारिणः, चिकित्साकर्मचारिणः च सन्ति, ये आवश्यकतावशात् जनानां कृते राहतं ददति । १७ दिनाङ्के पेजर-विस्फोटे न्यूनातिन्यूनं द्वौ चिकित्साकर्मचारिणौ मृतौ । लेबनानदेशस्य एकः वरिष्ठः सुरक्षाधिकारी यः नाम न ज्ञातुम् इच्छति सः अवदत् यत् लेबनानदेशस्य हिजबुल-सङ्घः गोल्डन् अपोलो इति ताइवान-देशस्य कम्पनीतः ५,००० पेजर्-आदेशं दत्तवान् । अन्येषु कतिपयेषु सूत्रेषु उक्तं यत् अस्मिन् वर्षे पूर्वमेव पेजर्-वाहनानि वितरितानि आसन् ।

गोल्डन् अपोलो इत्यनेन प्रतिवदति यत्, तत्र सम्बद्धस्य पेजरस्य मॉडल् एआर-९२४ इति, तथा च कम्पनी bac इति कम्पनीं तस्य उत्पादनार्थं अधिकृतवती यतः ओईएम गोल्डन् अपोलो इत्यस्य डिजाइनं वा उत्पादनं वा न सम्बद्धम्, अपि च सा शिकारः आसीत् ताइवानस्य आर्थिकविभागेन अपि प्रतिक्रिया दत्ता यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं गोल्डन् अपोलो इत्यनेन मुख्यतया यूरोपीय-अमेरिकन-देशेभ्यः ४०,००० तः अधिकाः पेजर्-समूहाः निर्यातिताः गोल्डन् अपोलो इत्यनेन व्याख्यातं यत् अत्र सम्मिलितः पेजरः हङ्गरीदेशस्य राजधानी बुडापेस्ट्-नगरे स्थितेन बीएसी-कम्पनीद्वारा उत्पादितः विक्रीतश्च उत्पादः आसीत् । केचन विदेशीयाः विशेषज्ञाः मन्यन्ते यत् पेजर्-विक्रयणं कुर्वन् दलं इजरायल-गुप्तचर-संस्थायाः आक्रमणाय स्थापितं "गुप्तचर-आच्छादनं" भवितुम् अर्हति परन्तु हङ्गरी-सर्वकारस्य प्रवक्ता अवदत् यत् बीएसी केवलं मध्यस्थः एजेण्टः एव अस्ति, एते पेजर्-जनाः "हङ्गरीदेशे कदापि सर्वथा न प्रादुर्भूताः" इति ।

उपरि उल्लिखितः वरिष्ठः लेबनान-सुरक्षा-अधिकारी अवदत् यत् इजरायल-गुप्तचर-गुप्तसेवा (मोसाड्) इत्यनेन एतेषां पेजर-उत्पादनकाले परिवर्तनं कृत्वा पेजर-मध्ये गुप्तशब्दं प्राप्तुं समर्थाः विस्फोटकाः प्रत्यारोपिताः येषां उपयोगः स्कैनर-इत्यनेन सह भवति स्म अथवा अन्ययन्त्राणि "अत्यन्तं कठिनाः आसन्" इति to detect" इति । अन्यः स्रोतः अवदत् यत् एतेषु पेजर्-मध्ये निगूढाः विस्फोटकाः ३ ग्रामपर्यन्तं भवन्ति स्म, परन्तु लेबनान-देशस्य हिज्बुल-सङ्घः कतिपयान् मासान् यावत् तस्य विषये अवगतः नासीत्

"अस्य विस्फोटस्य विस्फोटने क्रान्तिकारी अभिनवप्रौद्योगिक्याः उपयोगः न कृतः । अस्य ध्यानस्य आकर्षणस्य कारणं अस्ति यत् विस्फोटकाः नागरिकसाधनेषु स्थापिताः आसन्, आक्रमणेषु च सहस्राणि जनाः लक्षिताः आसन्, अवसरः स्थानं वा न कृत्वा।

शु मेङ्गस्य मतं यत् विस्फोटेन नूतनः पाण्डोरा-पेटी उद्घाटिता अस्ति "जनाः आपूर्तिशृङ्खलासुरक्षाविषये आतङ्किताः भवितुम् आरभन्ते। देशाः आपूर्तिशृङ्खलायां बन्दपाशं निर्माय संवेदनशीलवस्तूनाम् उत्पादने उच्चतरसुरक्षाभित्तिं निर्मातुं प्रवृत्ताः भविष्यन्ति। सम्भाव्यः प्रभावः।" वैश्विक आपूर्तिश्रृङ्खलाव्यवस्थायां गहनम् अस्ति।"

१७ तमे स्थानीयसमये केवलं सः पेजरः यः चालूः आसीत्, सन्देशं च प्राप्तवान् सः एव विस्फोटितवान् । तस्मिन् समये पेजर्-जनानाम् एकः सन्देशः प्राप्तः यः लेबनान-देशस्य हिज्बुल-सङ्घस्य नेतृत्वस्य इव भासते स्म, ततः विस्फोटात् पूर्वं कतिपयानि सेकेण्ड्-पर्यन्तं ध्वनितवान् १८ दिनाङ्के विस्फोटस्य अनन्तरं केचन माध्यमाः लेबनानराजधानी बेरूतस्य दक्षिण उपनगरे लेबनानस्य हिज्बुल-सङ्घस्य सदस्याः उन्मत्ततया अविस्फोटितानां वाकी-टॉकी-वाहनानां जाँचं कुर्वन्तः, बैटरी-निष्कासनं कृत्वा, वाकी-टॉकी-इत्येतत् टीन-बाल्टी-मध्ये क्षिपन्तः च दृष्टवन्तः . तस्मिन् फोटो दर्शयति यत् वाकी-टॉकी-वाहने "icom" इति लेबलं मुद्रितम् अस्ति, यत् "made in japan" इति । तत्र सम्मिलितं उपकरणं icom v82 walkie-talkie इति पुष्टिः अभवत् । जापानी-कम्पनी icom इत्यनेन प्रतिवदति यत्, तत्र सम्मिलिताः वाकी-टॉकी-वाहनानि २००४ तमे वर्षे अक्टोबर् २०१४ पर्यन्तं मध्यपूर्व-देशेषु अन्येषु स्थानेषु च निर्मिताः निर्यातिताः च आसन्, तदनन्तरं तेषां विच्छेदः कृतः, पुनः कदापि न निर्यातितः च अस्मिन् वाकी-टॉकी-माडल-मध्ये प्रयुक्ता बैटरी अपि विच्छिन्ना अस्ति । तदतिरिक्तं, प्रतिवेदने ये वाकी-टॉकी-इत्येतत् प्रादुर्भूताः, तेषु कम्पनीयाः लेजर-होलोग्राफिक-विरोधी-नकली-चिह्नं नासीत्, "अतः अस्माकं कम्पनीद्वारा उत्पादः निर्यातितः वा इति पुष्टिः कर्तुं असम्भवम्" इति लेबनानदेशस्य एकः सुरक्षाधिकारी प्रकटितवान् यत् एतानि वाकी-टॉकी-वाहनानि पञ्चमासात् पूर्वं क्रीतानि, यथा १७ दिनाङ्के विस्फोटितानि पेजर्-वाहनानि।

"चतुर्थस्य औद्योगिकक्रान्तिस्य सन्दर्भे इलेक्ट्रॉनिकसाधनं, ड्रोन् इत्यादीनि उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि क्षेत्रीयस्थितिं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः भविष्यन्ति इति सन डेगाङ्गः विश्लेषणं कृतवान् यत् अस्मिन् घटनायां आक्रमणकर्त्ता विशिष्टलक्ष्याणि लक्ष्यं कर्तुं उच्चप्रौद्योगिकीसाधनानाम् उपयोगं कृतवान्। सटीकसैन्यप्रहारं कृत्वा सैन्यपद्धतयः अधिकाधिकं अपारम्परिकाः भवन्ति इति ज्ञायते । तस्य दृष्ट्या एकतः असममितप्रहाराः पारम्परिक आत्मघाती आक्रमणात् दूरस्थविस्फोटार्थं इलेक्ट्रॉनिकसाधनानाम् अन्येषां तकनीकीसाधनानाम् उपयोगाय गताः सन्ति, अपरतः, सम्प्रति तान्त्रिकक्षेत्रे बहवः लूपहोल्स् सन्ति, तथा च शस्त्रीकरणं संचारसाधनं वैश्विकसुरक्षाशासनस्य प्रमुखं कारकं भविष्यति।

 सर्वे पक्षाः सुरक्षाभङ्गविषये स्वविचारं प्रकटितवन्तः, तस्य घोरं निन्दां कृतवन्तः, स्थितिं च वर्धितवन्तः ।

लेबनानदेशस्य हिजबुल-सङ्घस्य एकः अधिकारी यः नाम न वक्तुं इच्छति सः अवदत् यत् अस्मिन् आक्रमणे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं हिजबुल-सङ्घस्य "बृहत्तमः सुरक्षादोषः" उजागरितः। "इदं दशकेषु हिजबुलस्य बृहत्तमं प्रतिगुप्तचरविफलता भवितुम् अर्हति" इति अमेरिकीगुप्तचरसंस्थासु मध्यपूर्वस्य पूर्व-गुप्तचर-अधिकारी जोनाथन् पनिकोफ् अवदत् "एषा घटना दर्शयति यत् न केवलं लेबनान-हिजबुल-सङ्घस्य अन्तः संचार-व्यवस्थाः सुरक्षा-छिद्राणि सन्ति,... the intelligence system has also been penetrated." शु मेङ्ग इत्यस्य मतं यत् लेबनान-हिजबुल-सङ्घस्य अन्तः अन्येषां विश्वसनीयानाम् आन्तरिकसञ्चार-पद्धतीनां आवश्यकता वर्तते यत् तस्य कार्याणि गोपनीयतां सुरक्षां च सुनिश्चितं भवति "किन्तु अल्पकालीनरूपेण आन्तरिकसञ्चारपद्धतीनां परिवर्तनार्थं त्वरितम् अधिकसंवेदनशीलसूचनायाः लीकेजं जनयितुं शक्नोति तथा च संस्थायाः अन्तः संचारस्य कार्यक्षमतां महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति।

विस्फोटस्य अनन्तरं लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशाय अस्य घटनायाः दोषं दत्तवान् यत् इजरायल्-देशस्य "न्यायपूर्वकं दण्डः" भविष्यति इति । यथा जुलैमासे लेबनानदेशे यदा हिजबुलस्य वरिष्ठसैन्यसेनापतिः शुकुर् मारितः तदा इजरायल्-देशः प्रतिक्रियां न दत्तवान् । अमेरिकीराष्ट्रियसुरक्षासंस्थायाः रक्षाठेकेदारस्य पूर्वकर्मचारिणः एडवर्डस्नोडेन् अमेरिकीस्य "प्रिज्म"-बृहत्-परिमाणस्य गुप्त-निगरानी-कार्यक्रमस्य उजागरं कृतवान्, सः सामाजिक-माध्यम-मञ्चेषु लिखितवान् यत् १७ दिनाङ्के इजरायल्-देशस्य कार्याणि "लापरवाही" सन्ति, बम-विस्फोटानां लक्ष्याणि च इति included "असंख्याकाः जनाः ये वाहनचालनं कुर्वन्ति, शॉपिंगं कुर्वन्ति...एतत् आतङ्कवादात् किमपि भिन्नं नास्ति।"

लेबनानदेशे ईरानीदूतावासेन उक्तं यत् लेबनानदेशे ईरानीराजदूतः मोजताबा अमानी १७ दिनाङ्के पेजरविस्फोटे "किञ्चित् घातितः" इति। तस्मिन् एव दिने लेबनानदेशस्य विदेशमन्त्री अब्दुल्लाहबौ हबीब इत्यनेन सह दूरभाषेण सह ईराणस्य विदेशमन्त्री सेय्यद अब्बास अरघ्ची इत्यनेन विस्फोटस्य "दृढतया निन्दा" कृता, इराणस्य लेबनानसर्वकारेण सह सम्पूर्णदेशेन सह एकतायाः विषये च बलं दत्तम् इरान्-देशेन सह "प्रतिरोध-अक्षस्य" सदस्यः अपि हमास-सङ्घः एकस्मिन् वक्तव्ये उक्तवान् यत्, विस्फोटेन स्थितिः "विस्तारः" अभवत्, इजरायलस्य "विफलता" एव भविष्यति

इजरायलस्य मित्रराष्ट्रत्वेन अमेरिकादेशः अवदत् यत् "अस्याः घटनायाः उत्तरदायी कोऽस्ति इति न जानाति" इति । अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः अवदत् यत् अमेरिकादेशः विस्फोटे सम्मिलितः नास्ति, इजरायल-लेबनान-देशयोः मध्ये तनावस्य समाधानं कूटनीतिकमार्गेण करणीयम् इति। तदतिरिक्तं अमेरिकादेशः इरान्-देशः अपि आग्रहं करोति यत् स्थितिः अस्थिरतां वर्धयितुं कस्यापि घटनायाः उपयोगं न कुर्वन्तु । परन्तु अमेरिकीमाध्यमेन प्रकटितं यत् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य अध्यक्षतायाः पूर्वं वरिष्ठमन्त्रिमण्डलसदस्यानां सुरक्षाविभागप्रमुखानाञ्च सभायाः अस्य कार्यस्य अनुमोदनं कृतम्। अमेरिकीमाध्यमेषु बहुविधस्रोतानां उद्धृत्य उक्तं यत् एतत् षड्यंत्रं कतिपयान् मासान् यावत् योजनाकृतम् इति भाति। अमेरिकी-अधिकारिणा प्रकाशितं यत् १७ दिनाङ्के कार्यवाही कर्तुं पूर्वं इजरायल्-देशः अमेरिका-देशं सूचितवान् यत् सः लेबनान-देशे "किमपि कर्तुम्" इच्छति, परन्तु विस्तृत-योजनां न सूचितवान्

लेबनानदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयिका यानिना हेनिस्-प्लाश्चट् इत्यनेन अपि एकस्मिन् वक्तव्ये पेजरबमविस्फोटस्य निन्दां कृत्वा उक्तं यत् एषा घटना "सङ्घर्षस्य अत्यन्तं चिन्ताजनकं वर्धनं" इति

१८ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तः तुर्कः सार्वजनिकरूपेण अवदत् यत् लेबनानदेशे सद्यःकाले संचारसाधनानाम् विस्फोटाः आश्चर्यजनकाः सन्ति, नागरिकेषु अस्वीकार्यः प्रभावः च अभवत् विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अपि १९ दिनाङ्के उक्तवान् यत् चीनदेशः प्रासंगिकघटनानां विषये अत्यन्तं चिन्तितः अस्ति, लेबनानस्य संप्रभुतायाः सुरक्षायाश्च कस्यापि उल्लङ्घनस्य विरोधं करोति, तथा च चिन्तितः अस्ति यत् एषा घटना क्षेत्रीयतनावानां वर्धनं प्रेरयितुं शक्नोति। चीनदेशः मध्यपूर्वे शान्तिस्य स्थिरतायाः च प्रभावीरूपेण रक्षणं कर्तुं सम्बन्धितसर्वपक्षेभ्यः आह्वानं करोति।

स्थितिः नीहारयुक्ता अस्ति तथा च लेबनानदेशः प्रॉक्सीयुद्धानां कृते "तूफानस्य नेत्रम्" भवितुम् अर्हति

लेबनान-सर्वकारेण उक्तं यत् सः प्यालेस्टाइन-इजरायल-योः मध्ये "पक्षं चयनं" कर्तुं न इच्छति । २०२२ तमे वर्षे लेबनानदेशः इजरायल्-देशेन सह समुद्रीयसीमासीमाकरणसम्झौते अपि हस्ताक्षरं कृतवान् । "किन्तु अस्मिन् घटनायां बालकाः सहिताः बहवः लेबनानदेशस्य नागरिकाः घातिताः वा मृताः वा। हिज्बुल-इजरायल-योः मध्ये द्वन्द्वः सम्पूर्णस्य लेबनान-देशस्य इजरायल्-देशयोः मध्ये द्वन्द्वरूपेण विस्तारितः भवितुम् अर्हति लेबनानस्य राजनैतिकस्थितिः समाजश्च गहनः।

पेजर-बम-प्रहारस्य अनन्तरं हिजबुल-सङ्घस्य वरिष्ठः अधिकारी हुसैन-खलीलः अवदत् यत् - "अस्य आक्रमणस्य लक्ष्यं एकः, द्वौ वा त्रयः वा जनाः न सन्ति, अस्मिन् समये लक्ष्यं सम्पूर्णः देशः एव" इति

सोङ्ग झोङ्गपिङ्ग् इत्यनेन सूचितं यत् लेबनानदेशस्य हिजबुल-सङ्घटनेन "कः कडिः भ्रष्टः" इति "अन्तःस्थः अस्ति वा" इति ज्ञातव्यं, आन्तरिकराजनैतिकस्थितेः स्थिरीकरणं करणीयम्, अधिकहानिः न भवेत् इति त्वरितप्रतिकारं परिहरितव्यम् इति च

विस्फोटस्य अनन्तरं १८ दिनाङ्के इजरायलस्य प्रधानमन्त्री नेतन्याहू पुनः एकवारं बोधितवान् यत् इजरायल् देशस्य उत्तरभागे सुरक्षास्थित्या निर्वासितानां जनानां स्वगृहं प्रत्यागन्तुं निश्चितरूपेण अनुमन्यते इति। तस्मिन् एव दिने गलान्टे इत्यनेन उक्तं यत् गाजा-पट्टिकायां मासान् यावत् युद्धं कृत्वा इजरायल-सेनायाः ध्यानं उत्तरदिशि गतं, इजरायल-सेना यस्मिन् युद्धे प्रवृत्ता अस्ति, तत् नूतन-पदे प्रविशति इति अपि च लेबनानदेशे बमविस्फोटस्य उल्लेखं न कृतवान् । सूचितानाम् अधिकारिणां मते इजरायलसेना १८ दिनाङ्के लेबनानदेशस्य उत्तरसीमायां अधिकसैनिकाः नियोजितवती ।

मध्यपूर्वे युद्धं प्रचलति, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य प्रसारप्रभावाः च त्वरिताः सन्ति । जुलैमासे इरान्देशे आक्रमणे हमास-नेता हनीयेहः मृतः, येन मध्यपूर्वस्य अशांतस्थितौ इन्धनं वर्धितम् । सन डेगङ्ग् इत्यनेन सूचितं यत् "प्रतिरोध-अक्षस्य" सदस्याः दक्षिण-लेबनान-देशे नूतनं युद्धक्षेत्रं अन्वेष्टुं इजरायल्-विरुद्धं क्षय-युद्धं प्रारभ्य कर्तुं प्रयतन्ते "यदि लेबनान-इजरायल-सङ्घर्षः निरन्तरं वर्धयितुं शक्यते तर्हि संघर्षः पूर्ण-परिमाणेन संकटरूपेण विकसितः भवितुम् अर्हति, तथा च लेबनान-देशः प्रॉक्सी-युद्धे 'तूफानस्य नेत्रम्' भवितुम् अर्हति।

सोङ्ग झोङ्गपिङ्ग् इत्यनेन विश्लेषितं यत् हनिया-देशस्य उपरि आक्रमणस्य समाधानं अद्यापि न जातम्, इरान्-देशः अपि हिजबुल-सङ्घस्य इव बाह्य-सैनिकैः प्रवेशस्य विशालस्य आन्तरिक-जोखिमस्य सामनां करोति, परन्तु इराणस्य सम्प्रति बृहत्-प्रमाणेन सैन्य-कार्यक्रमानाम् आरम्भस्य क्षमता नास्ति शु मेङ्ग इत्यस्य अपि मतं यत् पक्षद्वयस्य बलस्य अन्तरस्य कारणात् इजरायलविरुद्धं लेबनानदेशस्य प्रतिकाराः "तुल्यकालिकरूपेण सीमिताः, संयमिताः च सन्ति" इति ।

यस्मिन् काले युद्धविरामवार्तालापस्य सम्भावना अनिश्चिता अस्ति, तस्मिन् काले १८ सेप्टेम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः प्रचुरमतेन प्रस्तावः पारितः यत् इजरायल् इत्यनेन आगामिषु १२ मासेषु प्यालेस्टिनीप्रदेशेषु अवैधकब्जं समाप्तं कर्तव्यम् इति।

लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः १९ तमे दिनाङ्के भाषणे बोधितवान् यत् यावत् प्यालेस्टिनी-इजरायल-सङ्घर्षः न स्थगितः तावत् हिजबुल-सङ्घः सैन्यकार्यक्रमं न स्थगयिष्यति इति।

परन्तु शु मेङ्गस्य मतेन लेबनानदेशे हिजबुल-सङ्घस्य सम्भाव्यप्रतिकारस्य विस्तारः अद्यापि अस्पष्टः अस्ति यत् लेबनान-देशे हिजबुल-विरुद्धं कठोर-उपायानां आह्वानं कुर्वन्तः प्रबलाः स्वराः सन्ति |. साक्षात्कारः लेखनम् च : नंदु संवाददाता लिआङ्ग लिङ्गफेई तथा प्रशिक्षुः पेङ्ग जिकियान्