समाचारं

चीन-जापान-देशयोः मध्ये फुकुशिमा-डाइची-परमाणुविद्युत्संस्थानात् परमाणुदूषितजलस्य समुद्रे निर्वहनस्य विषये सहमतिः अभवत् चीनदेशस्य विदेशमन्त्रालयेन एतादृशी स्थितिः प्रवर्तते

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के जापानी-सर्वकारेण एकपक्षीयरूपेण फुकुशिमा-दाइची-परमाणुविद्युत्संस्थानात् परमाणु-दूषितजलस्य समुद्रे निर्वहनस्य आरम्भः कृतः चीनदेशः महत्त्वपूर्णेषु हितधारकदेशेषु अन्यतमः इति नाम्ना एतस्य गैरजिम्मेदारस्य प्रथायाः दृढतया विरोधं करोति । तस्मिन् एव काले वयं जापानदेशं आग्रहं कुर्मः यत् सः आन्तरिकविदेशीयचिन्तानां गम्भीरतापूर्वकं प्रतिक्रियां ददातु, स्वस्य उत्तरदायित्वं गम्भीरतापूर्वकं निर्वहतु, हितधारकदेशानां पर्याप्तभागित्वयुक्तं स्वतन्त्रं प्रभावी च दीर्घकालीननिरीक्षणव्यवस्थां स्थापयितुं पूर्णतया सहकार्यं करोतु, चीनस्य स्वतन्त्रनमूनानिरीक्षणाय च सहमतः भवेत् .
द्वयोः देशयोः सक्षमाधिकारिणः अद्यैव फुकुशिमा डाइची परमाणुविद्युत्संस्थानात् समुद्रे परमाणुदूषितजलस्य निर्वहनस्य विषये बहुविधपरामर्शस्य दौरं निरन्तरं कृतवन्तः, तथा च निम्नलिखितसहमतिं प्राप्तवन्तः।
1. जापानेन स्पष्टं कृतं यत् अन्तर्राष्ट्रीयकायदानानुसारं स्वस्य दायित्वं गम्भीरतापूर्वकं निर्वहति, मानवशरीरे पर्यावरणस्य च उपरि नकारात्मकप्रभावं परिहरितुं सर्वप्रयत्नाः करिष्यति, समुद्रीपर्यावरणस्य समुद्रीपारिस्थितिकीविषये च प्रभावमूल्यांकनं निरन्तरं करिष्यति।
2. चीनस्य अन्येषां च हितधारकदेशानां चिन्तानां आधारेण जापानदेशः अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी इत्यस्य ढाञ्चे समुद्रनिर्वाहस्य प्रमुखपक्षेषु कवरं कृत्वा दीर्घकालीन अन्तर्राष्ट्रीयनिरीक्षणव्यवस्थायाः स्थापनायाः स्वागतं करोति, तथा च चीनस्य प्रभावी सहभागिता सुनिश्चितं करिष्यति तथा च अन्येषां हितधारकदेशानां तथा च एतेषां व्यवस्थानां प्रभावी सहभागिता देशस्य स्वतन्त्रं नमूनानिरीक्षणं प्रयोगशालाविश्लेषणं च तुलनां च कार्यान्वितुं शक्यते।
3. पारिस्थितिकपर्यावरणस्य जनानां जीवनस्य स्वास्थ्यस्य च प्रति अत्यन्तं उत्तरदायी दृष्टिकोणं निर्वाहयितुम्, विज्ञानस्य आधारेण रचनात्मकं संवादं निरन्तरं कर्तुं, उत्सर्जनस्य चिन्तानां सम्यक् निवारणं कर्तुं च द्वयोः पक्षयोः सहमतिः अभवत्।
4. चीनदेशेन उक्तं यत् चीनदेशस्य प्रासंगिककायदानानां विनियमानाञ्च तथा विश्वव्यापारसंस्थायाः नियमानाम् अनुसारं चीनदेशेन जापानदेशात् उत्पन्नजलीयपदार्थानाम् विरुद्धं आपत्कालीननिवारकपरिहाराः स्वीकृताः। अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी इत्यस्य ढाञ्चे दीर्घकालीन-अन्तर्राष्ट्रीय-निरीक्षणे प्रभावीरूपेण भागं गृहीत्वा भागं गृह्णन्तः देशैः अन्यैः निगरानीय-क्रियाकलापैः च स्वतन्त्र-नमूनाकरणस्य अनन्तरं चीनः वैज्ञानिकसाक्ष्यानाम् आधारेण प्रासंगिक-उपायानां समायोजनं कर्तुं आरभेत तथा च क्रमेण जापानी-जलीय-उत्पादानाम् आयातं पुनः आरभेत यत् नियमाः पूरयन्ति।
अद्य (२० सितम्बर्) विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।
माओ निङ्गस्य आँकडानक्शस्य स्रोतः : विदेशमन्त्रालयस्य जालपुटम्
सीसीटीवी-सम्वादकः पृष्टवान् यत् - वयं अवलोकितवन्तः यत् विदेशमन्त्रालयस्य जालपुटेन अधुना एव चीन-जापानयोः मध्ये प्राप्तं सहमतिदस्तावेजं प्रकाशितं यत् फुकुशिमा-दाइची-परमाणुविद्युत्संस्थानात् समुद्रे परमाणुदूषितजलस्य निर्वहनस्य विषये कृपया प्रासंगिकस्थितेः परिचयं कुर्वन्तु।
माओ निङ्ग् इत्यनेन परिचयः कृतः यत् २०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के जापानी-सर्वकारेण अन्तर्राष्ट्रीयसमुदायस्य प्रबलसंशयानां विरोधस्य च अवहेलना कृत्वा एकपक्षीयरूपेण फुकुशिमा-दाइची-परमाणुविद्युत्संस्थानात् परमाणु-दूषितजलस्य समुद्रे निर्वहनं आरब्धम् महत्त्वपूर्णेषु हितधारकदेशेषु अन्यतमः इति नाम्ना चीनदेशःअस्माभिः सर्वदा एतस्य गैरजिम्मेदारस्य प्रथायाः विरोधः कृतः।परामर्शद्वारा वार्तायां च फुकुशिमा-परमाणुदूषितजलस्य विषयस्य समाधानार्थं देशद्वयस्य नेतारस्य भावनानुसारं चीन-जापान-सम्बद्धानां अन्तर्राष्ट्रीय-सङ्गठनानां च१० तः अधिकाः सघनवार्तालापाः परामर्शाः च अभवन् ।अद्य प्रकाशिता सहमतिः अविरामप्रयत्नानन्तरं प्राप्ता।
माओ निङ्गः निम्नलिखितविषयेषु बलं दत्तवान् ।
प्रथमं चीनदेशः जापानस्य समुद्रस्य निर्वहनस्य अनधिकृतप्रक्षेपणस्य दृढतया विरोधं करोति, एषा स्थितिः अपरिवर्तिता एव अस्ति ।चीन-जापान-देशयोः कृते एकं सहमतिः जारीकृता यत् जापानदेशः आग्रहं करोति यत् सः स्वस्य अन्तर्राष्ट्रीयकानूनीदायित्वं सुरक्षानिरीक्षणदायित्वं च गम्भीरतापूर्वकं निर्वहतु, पर्यावरणस्य मानवशरीरस्य च उपरि नकारात्मकप्रभावं परिहरितुं सर्वोत्तमं कर्तुं शक्नोति, समुद्रस्य निर्वहनस्य सम्भाव्यजोखिमान् प्रभावीरूपेण निवारयतु च। वयम् आशास्महे यत् अन्तर्राष्ट्रीयसमुदायः विशेषतः हितधारकदेशाः चीनेन सह कार्यं करिष्यन्ति यत् जापानस्य प्रतिबद्धतानां पूर्तये सख्यं निरीक्षणं करिष्यति।
द्वितीयं, वर्तमानस्य प्रासंगिकानां अन्तर्राष्ट्रीयतन्त्राणां सीमानां कारणात्,समुद्रस्य निर्वहनस्य वर्तमानमूल्यांकनं निरीक्षणं च अपूर्णं भवति, पारदर्शितायाः विश्वसनीयतायाः च अभावः अस्ति ।विशेषतः समुद्रस्य निर्वहनस्य प्रमुखपक्षान् आच्छादयन्तः दीर्घकालीन-अन्तर्राष्ट्रीय-निरीक्षण-व्यवस्थानां स्थापनायाः, अग्रे सुधारः, सुदृढीकरणं च आवश्यकम् अस्ति,चीनस्य अन्येषां च सर्वेषां हितधारकदेशानां प्रभावी सहभागिता सुनिश्चितं कुर्वन्तु,केवलं स्वतन्त्रनमूनाकरणस्य निरीक्षणस्य च कार्यान्वयनेन एव वयं व्यापकं, सत्यं, प्रभावी च आँकडान् प्राप्तुं शक्नुमः तथा च समुद्रस्य निर्वहनस्य जोखिमः नियन्त्रणीयः इति सुनिश्चितं कर्तुं शक्नुमः। चीन-जापान-देशयोः वार्ता-माध्यमेन अस्मिन् विषये सहमतिः कृता अस्ति, अग्रिमः कदमः व्यापकं, प्रभावी, विश्वसनीयं च दीर्घकालीन-अन्तर्राष्ट्रीय-निरीक्षणं प्राप्तुं न्यूक्लाइड्-प्रकारस्य निगरानीयता, अन्वेषण-विधि-इत्यादीनां तकनीकीविवरणानां विषये चर्चा भविष्यति
तृतीयम्, फुकुशिमा-परमाणुदूषितजलस्य सम्यक् निष्कासनं कथं करणीयम् ?एषः राजनैतिकः विषयः वैज्ञानिकः च विषयः अस्ति ।चीन-जापानयोः मध्ये द्विपक्षीयसहमतिः अन्तर्राष्ट्रीयसमुदायेन परमाणुदूषितजलस्य वैज्ञानिकतया, प्रभावी, सुरक्षिततया च निष्कासनस्य आधारं स्थापितवती, अन्तर्राष्ट्रीयसमुदायेन विशेषतः हितधारकदेशैः संयुक्तरूपेण प्राप्ता उपलब्धिः च अस्तिचरणबद्ध परिणाम।भविष्ये चीनदेशः अन्तर्राष्ट्रीयसमुदायेन सह विशेषतः हितधारकदेशैः सह वैश्विकसमुद्रीपारिस्थितिकीवातावरणस्य जनानां स्वास्थ्यस्य च कृते अत्यन्तं उत्तरदायीभावेन कार्यं करिष्यति।जापानदेशेन सह वैज्ञानिकरीत्या संवादं कुर्वन्तु,समुद्रस्य निर्वहनसम्बद्धानि चिन्तानि सम्यक् निबद्धुं जापानदेशं आग्रहयन्तु।
चतुर्थं, चीनेन जापानदेशात् उत्पन्नानां जलीयपदार्थानाम् (खाद्यजलीयपशूनां सहितम्) आयातः पूर्णतया स्थगितः अस्ति एषः आपत्कालीननिवारकः अस्थायी उपायः अस्ति यः प्रासंगिक चीनीयकानूनानां नियमानाञ्च अनुसारं तथा च विश्वव्यापारसंस्थायाः प्रासंगिकप्रावधानानाम् अनुसारं स्वीकृतः अस्ति जोखिमं कुर्वन्ति तथा जनानां स्वास्थ्यस्य रक्षणं कुर्वन्ति।एतत् उपायं कृत्वा नियमानाम् अनुसरणं भवति, यत् चीनसर्वकारस्य जनानां प्रति उत्तरदायित्वस्य व्यावहारिकं प्रकटीकरणम् अस्ति ।
माओ निङ्गः चीन-जापान-देशयोः सहमतिदस्तावेजं प्राप्तवन्तौ इति दर्शितवान्,अस्य अर्थः न भवति यत् चीनदेशः तत्क्षणमेव जापानीजलजन्यपदार्थानाम् आयातं पूर्णतया पुनः आरभेत।चीनदेशः विश्वव्यापारसंस्थायाः चीनीयकायदानानां च पालनं निरन्तरं करिष्यति, विज्ञानस्य तथ्यानां च मानदण्डरूपेण उपयोगं करिष्यति, प्रासंगिकनिरीक्षणक्रियाकलापयोः प्रभावीरूपेण भागं गृहीत्वा, स्वतन्त्रनमूनाकरणं कृत्वा परिणामानां पुष्ट्यर्थं चीनदेशः समायोजनं कर्तुं प्रवर्तयिष्यति वैज्ञानिकसाक्ष्येषु आधारितं प्रासंगिकं उपायं भवति। वयं जापानदेशेन सह तकनीकीपरामर्शं करिष्यामः,चीनस्य आवश्यकताः पूर्णतया पूर्यन्ते इति आधारेण नियमानाम् पूर्तिं कुर्वन्तः जापानीयानां जलीयपदार्थानाम् आयातः क्रमेण पुनः आरभ्यते।प्रासंगिकपरामर्शपरिणामानि नीतिसमायोजनानि च समये एव जनसामान्यं प्रति घोषितानि भविष्यन्ति।
xinmin evening news (xmwb1929) विदेशमन्त्रालयस्य वेबसाइट्, cctv news, बीजिंग दैनिकं च एकीकृत्य स्थापयति
सम्पादक: नी यानहोंग झोउ चुनशेंग
प्रतिवेदन/प्रतिक्रिया