समाचारं

"model y इत्यस्य बैटरी प्रतिस्थापनसंस्करणम्" केवलं १५०,००० कृते विक्रीयते? वेइलाई इत्यनेन बहु परिश्रमः कृतः अस्ति...

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनआईओ इत्यस्य द्वितीयः ब्राण्ड् लेडाओ इति अन्ततः अस्मिन् समये दर्शयति ।

कतिपयेभ्यः मासेभ्यः पूर्वं लेडो इत्यस्य प्रथमस्य कारस्य एल६० इत्यस्य मूल्यं पूर्वादेशे २१९,९०० आसीत् तदा अहं मूल्यं तु अत्यन्तं प्रतिस्पर्धात्मकं इति चिन्तितवान् ।

अद्य रात्रौ आधिकारिकमूल्यं बहिः अस्ति, यस्य मानकबैटरीजीवनं ६० किलोवाट्घण्टा अस्ति २०६,९००, ८५ किलोवाट्घण्टायाः दीर्घकालं बैटरीजीवनं भवति २३५,९००

कण्ठभ्राता एकवारं अवलोक्य अवाप्तवान् यत् द्वयोः संस्करणयोः मध्ये केवलं बैटरी एव अन्तरं वर्तते, अन्यत् सर्वं च समानम् अस्ति ।

परन्तु अहं सुझावमिदं ददामि यत् भवान् एतेषु एकं अपि न चिनोतु, यतः लेडो, वेइलै इव भवान् बैटरी-विनिमयं कर्तुं शक्नोति, अपि च भवान् baas बैटरी-भाडायुक्तं कारं अपि क्रेतुं शक्नोति एवं प्रकारेण l60 इत्यस्य मूल्यं प्रत्यक्षतया १४९,९०० यावत् न्यूनीकरोति

अधुना आदेशयन्तु तथा च केचन निःशुल्कलाभाः प्राप्नुवन्तु, यत्र 5 वर्षीयः noa उपयोगाधिकारः 5 वर्षीयः बैटरीभाडा च अस्ति।

तथापि मूल्यं दृष्ट्वा सम्पादकीयविभागः किञ्चित् स्तब्धः अभवत् ।

कण्ठभ्राता अपि कतिपयदिनानि पूर्वं एतत् कारं प्रयतितवान् मम अनुभवस्य आधारेण।इदानीं nio इत्यस्य अन्तर्गतं एतत् सर्वाधिकं क्रेतुं योग्यं कारं भवितुम् अर्हति।

अधिकं विना भवन्तं बाह्य-अन्तर-योः संक्षिप्तं अवलोकनं कृत्वा नेष्यामः ।

l60 इति एकं मॉडलं यत् tesla model y इत्यस्य निकटतया मेलनं करोति ।वाहनस्य लम्बता ४.८३मी, चक्रस्य आधारः २.९५मी , उभयम् अपि model y इत्यस्मात् केवलं कतिपयानि सेन्टिमीटर् दीर्घं भवति, तथा च आकारः model y इव fastback suv इति अपि निर्मितः अस्ति ।

यद्यपि अग्रे प्रकाशसमूहे पोलस्टारस्य किञ्चित् छाया अस्ति तथापि समग्रशरीररेखाः सम्यक् सम्पादिताः इति मन्ये तथा च तस्मिन् आकस्मिकं किमपि नास्ति

पार्श्वतः model y इत्यस्य तुलनां कृत्वा भवान् ज्ञातुं शक्नोति यत् l60 इत्यस्य fastback इत्यस्य स्थितिः अधिकं पृष्ठतः अस्ति यदा वास्तवतः सवारीं करोति तदा तस्य पृष्ठभागस्य headroom प्रचुरं भवति तथा च मूलतः fastback इत्यनेन प्रभावितं न भवति।

उपरि चित्रं l60, अधः चित्रं model y अस्ति

वेइलाई इत्यत्र यत् संचारबन्दरं कटितम् आसीत् तत् लेटाओ इत्यनेन पुनः योजितम्, येन पुरातनकारस्वामिनः ईर्ष्याम् अनुभवन्ति स्म ।

परन्तु अन्तःभागे वेइलायस्य कारेन सह भेदः द्रष्टुं शक्यते । l60 इत्यस्मिन् केवलं hud अस्ति, वाद्ययंत्रं नास्ति, nomi च नास्ति ।

तदतिरिक्तं लेडाओली इत्यस्य चर्मचर्मस्य सामग्री, बनावटः च वेइलाई इत्यनेन वैकल्पिकस्य चर्मस्य अपेक्षया किञ्चित् दुष्टतरं भवति, परन्तु वेइलाई इत्यस्य मानकवस्त्रात् निश्चितरूपेण उत्तमम् अस्ति rmb 200,000 मूल्ये, तस्य समवयस्कानाम् तुलने, अहं मन्ये यत् इदं ठीकम् अस्ति, तस्य सर्वं आवश्यकं च अस्ति।

अग्रे आसनेषु तापनं, वायुप्रवाहः, मालिशः, पादविश्रामस्थानानि च सन्ति ।

पृष्ठभागः l60 इत्यस्य दृढः बिन्दुः अस्ति ।

अग्रे आसनस्य पृष्ठभागे easy fix चुम्बकीयः अन्तरफलकः अस्ति, यस्य उपयोगेन टैब्लेट् लम्बयितुं शक्यते ।

आसनं स्वयं अत्यन्तं आरामदायकं भवति, तथा च लेडो इत्यनेन उक्तं यत् एतत् विशेषतापमाननियन्त्रणप्रौद्योगिक्याः अपि उपयोगं करोति यत् कारस्य सूर्यस्य संपर्कात् परं आसनं न्यूनतया उष्णं भवति आधिकारिकदत्तांशः अस्ति यत् तापमाननियन्त्रणप्रौद्योगिक्याः विना सामग्रीनां तुलने तापमानस्य अन्तरं अधिकं प्राप्तुं शक्नोति २३ डिग्री सेल्सियस इत्यस्मात् अधिकं भवति ।

परन्तु कारस्य तापस्य मुख्या समस्या अस्ति यत् काचः पराबैंगनीकिरणं अवरुद्धं करोति परन्तु तापं इन्सुलेटं कर्तुं न शक्नोति, तस्य सूर्यछाया अपि नास्ति, अतः यदा अहं तत् चालितवान् तदा अहं कुशलः आसम्, परन्तु मम शिरस्य उपरिभागः अद्यापि किञ्चित् उष्णः आसीत्

हार्डवेयरविन्यासात् न्याय्यं चेत्, लेडो स्पष्टतया वेइलाई इत्यस्मात् अधिकं किफायती अस्ति आधिकारिकः लाइव प्रसारणकक्षः सर्वदा एतत् कारं परिवाराणां कृते अस्ति, अर्थात् "धनं व्यययित्वा धनं रक्षतु" इति बोधयति।

परन्तु सॉफ्टवेयरस्य दृष्ट्या l60, weilai इत्यस्य तृतीयपीढीयाः मञ्चस्य nt3.0 इत्यस्य प्रथमकारत्वेन, अनेकानि नवीनप्रौद्योगिकीनि सन्ति ।

प्रथमं अस्य कारस्य विषये वदामः अहं मन्ये वेइलाई इत्यस्मात् अपेक्षया एतस्य उपयोगः श्रेयस्करः अस्ति।

पूर्वं nio इत्यस्य कारानाम् एकः ऊर्ध्वाधरः पटलः आसीत्, तथा च भवान् पूर्णपर्दे चलच्चित्रं अपि द्रष्टुं न शक्नोति स्म अधुना letao मुख्यधारायां क्षैतिजः पटलः अभवत्, ui अपि पुनः व्यवस्थितः अस्ति ।

अस्य अन्तरफलकविन्यासः किञ्चित् टेस्ला इत्यस्य सदृशः अस्ति, वामे कारनियन्त्रणानि, उपरि वामकोणे वाहनस्य गतिः, दक्षिणभागे च नक्शाः मेनू च सन्ति । 8295p चिप् इत्यनेन सह मिलित्वा सुचारुतायाः उपयोक्तृ-अनुभवस्य च समस्या नास्ति ।

एकः अनुकूलः विवरणः अस्ति यत् ट्रंक-स्विचः किञ्चित्कालं यावत् निपीड्य धारयित्वा उद्घाटयितुं निर्मितः अस्ति, येन आकस्मिकतया स्पर्शः न भवति

लेडो एल६० इत्यस्य अन्यत् नूतनं वस्तु अस्ति यत् एतत् स्मार्ट-ड्राइविंग्, स्मार्ट केबिन्, कार-नियन्त्रणं, कार-सम्बद्धतां च एकीकृत्य स्थापयति इति निष्पद्यते यत् कारस्य एतेषु चतुर्षु स्थानेषु स्वकीयाः चिप् ट्यूब् सन्ति, कम्प्यूटिंग्-शक्तिः अपि पृथक् अस्ति . यदा संयोजितं भवति तदा गणनाशक्तिः साझां कर्तुं शक्यते तथा च उपयोगस्य दरः अधिकः भवति ।

अस्य एकीकरणस्य कारणात् अपि letao l60 केवलं एकः nvidia orin x चिप् नगरीय noa प्राप्तुं शक्नोति ।भवान् अवश्यं ज्ञातव्यः यत् nio मॉडल् 4 orin x चिप्स् इत्यस्य उपयोगं कुर्वन्ति यत् एतत् कार्यं भवति ।

तदतिरिक्तं लेताओ लिडारम् अपि छिनत्ति स्म । मया मूलतः चिन्तितम् यत् तस्य विशुद्धरूपेण दृश्य-स्मार्ट-वाहनचालनं nio-तः एकं पदं पृष्ठतः भविष्यति, परन्तु वास्तविक-अनुभवे, अहं न अनुभूतवान् यत् महत्त्वपूर्णः अन्तरः अस्ति |.

वयं उच्चगति-एनओए-इत्यस्य लघुखण्डस्य प्रयासं कृतवन्तः, स्मार्ट-वाहन-प्रदर्शनं च अत्यन्तं स्थिरम् आसीत्, यत्र कोऽपि प्रमुखः समस्या नासीत् ।

यथा अस्य नगरीय-एनओए-इत्यस्य विषये, अधिकांशं सरलमार्गं सम्भालितुं शक्नोति, परन्तु यदा अधिकाः काराः सन्ति तदा निम्नलिखित-अन्तरं किञ्चित् दीर्घं भवति, कदाचित् कोण-वेगः अपि अतिवेगः भवति, येन जटिल-मार्ग-स्थितौ मम मनसि असहजता भवति

तेषां चित्रं नास्ति इति विचार्य, समानस्तरस्य प्रतिस्पर्धात्मकैः उत्पादैः सह तुलने, अहं मन्ये यत् अद्यापि उत्तमस्तरस्य अस्ति ।

तथापि तस्य noa सदस्यताप्रणाली अस्ति यदि भवान् पूर्णपरिदृश्यं noa इच्छति तर्हि 640 युआन्/मासः अस्ति। अवश्यं यदि भवान् इदानीं ५ वर्षाणि यावत् ददाति तर्हि पश्चात् पुनः प्राप्तुं शक्नोति।

तत् उल्लेखनीयम्लेडो एल६० बहु शक्तिं उपभोगयति ।

आधिकारिकतया घोषितः विद्युत्-उपभोगस्तरः १२.१kwh/१००km अस्ति, यत् model y’s 12.5 इत्यस्मात् न्यूनम् अस्ति ।

एकं महत्त्वपूर्णं कारणं यत् l60 इत्यस्य भारः सुनियन्त्रितः अस्ति, केवलं 1885kg, यत् model y इत्यस्य 1911kg इत्यस्मात् लघुतरम् अस्ति । भवन्तः जानन्ति, वेइलै इत्यस्य लघुतमस्य कारस्य अपि et5 इत्यस्य भारः २.१ टन अस्ति ।

वयं एक-मोटर-संस्करणं गृहीत्वा वास्तविकपरीक्षणे ५८कि.मी12kwh/100km . सत्यं वक्तुं शक्यते यत् एषः स्तरः खलु डींगं मारयितुं योग्यः अस्ति।

अस्मिन् वाहनचालनकाले भवन्तः स्पष्टतया अनुभवितुं शक्नुवन्ति यत् l60 इत्यस्य चेसिस् आरामाय ट्यून्ड् अस्ति ।

चेसिस् विन्यासस्य दृष्ट्या l60 इत्यस्य अग्रे macpherson struts सन्ति, पृष्ठे च पञ्च-लिङ्क् स्ट्रट् सन्ति, यत्र fsd चर-डैम्पिंग् मानकरूपेण भवति । समग्रं चेसिस् मृदु अस्ति, तथा च सुगतिम् अपि मृदु अस्ति, यत् model y इत्यस्मात् बहु अधिकं आरामदायकम् अस्ति । स्पोर्ट् मोड् मध्ये अस्ति चेदपि अतीव स्पोर्टी न अनुभूयते।

परन्तु मृदुः अस्ति तथा च कारः अधिकं न कम्पते, मूलतः च बहवः पश्चात्कम्पाः न भवन्ति । तथापि, यदा केषुचित् मार्गेषु बहवः गड्ढाः सन्ति, तदा स्पन्दन-छनने वेइलै-कारस्य किञ्चित् उच्च-स्तरीय-भावनायाः अभावः भवति, परन्तु तदपि जनान् अनुभूयते यत् भवन्तः यत् दास्यन्ति तत् प्राप्नुवन्ति इति

ठीक, तत् सम्भवतः अस्य कारस्य विषये मूलभूतसूचना अस्ति ।

यदि भवान् एतानि एव पश्यति तर्हि l60 तावत् सुगन्धितः नास्ति। परन्तु मा विस्मरन्तु, वेइलायस्य अस्ति, तथा च...एनआईओ इत्यस्य बृहत्तमः लाभः अस्ति तस्य बैटरी प्रतिस्थापनसेवा ।

यदि भवान् प्रथम-द्वितीय-स्तरीयनगरेषु चालयति, गृहे च चार्जिंग-स्थानकं भवति, तर्हि बैटरी-अदला-बदलीयाः आकर्षणं खलु औसतम् अस्ति । परन्तु यदि भवन्तः प्रायः राजमार्गे गन्तुं अर्हन्ति, अथवा यदि भवन्तः गृहे चार्जिंग-स्थानकं नास्ति तथा च बहिः सर्वदा चार्जिंगं कुर्वन्ति तर्हि बैटरी-प्रतिस्थापनं निश्चितरूपेण महत् प्रलोभनं भवति, बैटरी-क्षयस्य चिन्ता च न भवति .

l60 इत्यस्य प्रक्षेपणं एनआईओ इत्यस्य विद्युत् मॉडल् इत्यस्य सीमां प्रायः एकलक्षं युआन् इत्येव न्यूनीकर्तुं समकक्षम् अस्ति ।

परन्तु लेडो एल६० केवलं नूतनपीढीयाः बैटरी-अदला-बदली-स्थानकानां उपयोगं कर्तुं शक्नोति इति पत्रकारसम्मेलने उक्तं यत् सम्प्रति केवलं ३०४ स्टेशनानाम् उपयोगं कर्तुं शक्नोति, यत् वस्तुतः बहु नास्ति ।

अपि च, वेइलाई इत्यनेन बैटरी-अदला-बदली-स्थानकेषु विभिन्नैः कार-कम्पनीभिः सह अनेके सहकार्य-सम्झौताः कृताः, अहं न जानामि यत् भविष्ये लेडो-संस्थायाः बैटरी-अदला-बदली-स्थानकानि अन्यैः ब्राण्ड्-सहितं साझां कर्तव्यानि भविष्यन्ति वा |.

परन्तु अधिकारी इदमपि अवदत् यत् अस्मिन् वर्षे अन्ते यावत् लेडाओ-नगरे उपलब्धानां बैटरी-अदला-बदली-स्थानकानां संख्या 1,000+ यावत् भविष्यति ।

तावत्पर्यन्तं एतावता बैटरी-अदला-बदली-स्थानकैः समर्थितस्य rmb १५०,००० बैटरी-युक्तस्य गृहे suv-इत्यस्य अस्मिन् विपण्ये प्रवेशस्य अवसरः वास्तवमेव भवितुम् अर्हति