समाचारं

विशेषज्ञाः "मेइचेङ्ग" तथा "मैक्सिम" चन्द्रकेक्सयोः घटकसूचौ भेदस्य व्याख्यां कुर्वन्ति: नियमेषु भेदाः भवितुम् अर्हन्ति, लघुमात्रा च अवश्यमेव श्रेष्ठा न भवति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले सुप्रसिद्धः अन्तर्जाल-प्रसिद्धः "क्रेजी लिटिल् याङ्ग्" तथा हेफेई सान्याङ्ग नेटवर्क् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन "मेइचेन् मूनकेक्स्" इत्यस्य विक्रयणं कृत्वा "ब्लैक ट्रफल् इत्यादीनि प्रचारसामग्रीणि योजिताः सन्ति तथा च... prepared by michelin masters" इति जनसमूहेन अपि प्रश्नः कृतः अस्ति । १९ तमे दिनाङ्के अपस्ट्रीम न्यूजस्य (रिपोर्ट् ईमेल: [email protected]) एकः संवाददाता बहुषु सामाजिकमञ्चेषु आविष्कृतवान् यत् अनेके नेटिजनाः मेई चेङ्ग मूनकेक्स् तथा हाङ्गकाङ्गस्य प्रसिद्धस्य ब्राण्ड् मैक्सिम मूनकेक्स् इत्येतयोः घटकसूचीनां तुलनां स्थापितवन्तः, येन ध्यानं आकर्षितम् तथा च... अनेकेषां नेटिजनानां ध्यानं चर्चां कुर्वन्ति। एतेषां घटकसूचीनां, योजकानाम् च विषये भवतः किं मतम् ? अन्नविशेषज्ञाः किं वदन्ति इति पश्यन्तु।

meicheng black truffle custard mooncake इत्यस्य सामग्रीसूची। जालचित्रम्

सम्बन्धितचित्रं दर्शयति यत् मेइचेङ्गस्य "ब्लैक ट्रफल कस्टर्ड मूनकेक" इत्यस्य सामग्रीसूचौ कस्टर्ड् भरणं, ट्रेहालोज, श्वेतशर्करा, क्रीम, कस्टर्ड पाउडर प्रीमिक्स, नारिकेले दुग्धचूर्णं, ब्लैक ट्रफल कस्टर्ड सॉस, सोर्बिक अम्ल पोटेशियम, फ्रुक्टोज सिरप इत्यादीनि दर्जनशः अधिकाः सन्ति हाङ्गकाङ्गस्य सुप्रसिद्धः ब्राण्ड् मैक्सिमस्य "लिक्सिन् कस्टर्ड मूनकेक" मुख्यभूमिः हाङ्गकाङ्गस्य च संस्करणेषु विभक्तः अस्ति एकेन नेटिजनेन साझां कृतं चित्रं दर्शयति यत् सः क्रीतस्य मैक्सिमस्य मूनकेकस्य मुख्यभूमिसंस्करणम् अस्मिन् वर्षे अगस्तमासस्य ३ दिनाङ्के निर्मितम्, तथा च घटकसूची सूचयति अत्र दर्जनशः मधुरकारकाः, घनीभूताः, स्थिरीकरणाः, पायसकारकाः, अ-दुग्ध-क्रीमकाः, केकिंग-विरोधी-कारकाः इत्यादयः सन्ति । अस्य पॅकेजिंग् दर्शयति यत् मूलदेशः चीनदेशस्य हाङ्गकाङ्गः अस्ति । मैक्सिमस्य चन्द्रकेक्सस्य हाङ्गकाङ्ग-संस्करणस्य विषये, घटकसूचौ केचन भेदाः सन्ति यथा, स्थिरीकरणकर्तृषु e407, e410 इत्यादिभिः कोडैः लेबलं कृतम् अस्ति, तथा च संरक्षकाणां लेबलं e202 इति कोडेन भवति कुल।

maxim’s liuxin custard mooncake इत्यस्य घटकसूची । जालचित्रम्

केचन नेटिजनाः अवदन् यत् एकस्यैव चन्द्रकेक्सस्य घटकसूची भिन्ना दृश्यते इति कारणं मुख्यभूमि-हाङ्गकाङ्ग-देशयोः उत्पादपैकेजिंग्-आवश्यकता भिन्ना अस्ति

१८ दिनाङ्के ग्वाङ्गझौ हुआडू-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-इत्यनेन "मेइचेङ्ग", "हाङ्गकाङ्ग-मेइचेन्-मूनकेक", "meisun" इत्यादिभिः अनुमोदितैः सह हाङ्गकाङ्ग-देशे पञ्जीकृतैः मेइचेङ्ग-मून्केकैः सह सम्बद्धतायाः स्थितिविषये प्रतिवेदनं जारीकृतम् mooncake products.व्यापारचिह्नं चालू अस्ति, तथा च तया guangzhou meicheng food company इत्यस्मै व्यापारचिह्नस्य उपयोगः अधिकृतः अस्ति। "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" इत्यस्य उत्पादकेषु अन्यतमस्य गुआङ्गझौ मेइचेङ्ग् फूड टेक्नोलॉजी कम्पनी लिमिटेड् इत्यत्र कोऽपि अवैधव्यवहारः न प्राप्तः ।

१९ दिनाङ्के अपराह्णे एकः अपस्ट्रीम संवाददाता खाद्यविज्ञानस्य वैद्यस्य दक्षिणपश्चिमविश्वविद्यालयस्य खाद्यविज्ञानविद्यालयस्य शिक्षकस्य च चेन् जिया इत्यस्य साक्षात्कारं कृतवान् । चेन् जिया इत्यनेन उक्तं यत् केवलं सामग्रीसूचीं दृष्ट्वा चन्द्रमांसस्य अन्येषां खाद्यानां गुणवत्तायाः न्यायः कर्तुं न शक्यते। "अतिचिन्ता मा कुरुत यत् योजकाः सन्ति वा। केवलं तत् यथोचितरूपेण गृहीत्वा कुलराशिं नियन्त्रयन्तु।"

चेन् जिया इत्यस्य मतं यत् कानूनविनियमानाम् अनुरूपं योजकानाम् तर्कसंगतप्रयोगे कोऽपि समस्या नास्ति । "कायदानानुसारं खाद्यसंयोजकानाम् तर्कसंगतप्रयोगः भोजनं अधिकं स्वादिष्टं सुरक्षितं च कर्तुं शक्नोति। यदि संरक्षकद्रव्याणि न योज्यन्ते तर्हि भोजनं भ्रष्टं भवितुम् अर्हति, उपभोक्तारः च चेन् खादन्ति चेत् अधिकानि खाद्यसुरक्षाजोखिमानि प्राप्नुवन्ति जिया उक्तवान् यत् मुख्यभूमिदेशे, हाङ्गकाङ्ग-मकाऊ-योः मध्ये घटकसूचीविनियमानाम् अन्तरं भवितुम् अर्हति । "अस्य अर्थः न भवति यत् यदि घटकसूची न्यूना भवति तर्हि अवश्यमेव श्रेष्ठा। केवलं स्यात् यत् सा चिह्निता नास्ति।"

भोजने योजकद्रव्याणि सन्ति वा इति विषये अधिकं चिन्तायाः आवश्यकता नास्ति इति विशेषज्ञाः वदन्ति। जालचित्रम्

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं ५० ग्राम-भारस्य चन्द्रमाककस्य खण्डे प्रायः २०० किलोकैलोरी ऊर्जा भवति, या २ कटोरा तण्डुलानां समीपे भवति । केषुचित् तथाकथितेषु "शर्करारहितचन्द्रकेषु" मुख्यतया सुक्रोजः नास्ति, परन्तु चन्द्रकेषु अण्डानि, त्वचा इत्यादयः अद्यापि ग्लूकोजरूपेण परिणमन्ति भविष्यन्ति तदतिरिक्तं केचन चन्द्रमाककाः स्वादं वर्धयितुं चर्बी, घृतं वा शाकक्रीमम् अपि योजयन्ति ।

चेन् जिया अवदत्- "सामान्यतया चन्द्रकेक्स् उच्चवसायुक्ताः, उच्चशर्करायुक्ताः च आहाराः सन्ति, अतः भवन्तः तान् खादन् भागस्य विषये ध्यानं दातव्यम्। कस्यापि अवयवस्य अधिकं सेवनं भवतः स्वास्थ्याय न हितकरं भवति, यथा लवणं, शर्करा, तैलम् इत्यादयः अस्मिन् additives सन्ति वा इति विषये बहु चिन्ता न कुर्वन्तु, यावत् ते यथोचितरूपेण गृहीताः भवन्ति, कुलमात्रा च नियन्त्रिता भवति” इति ।

अपस्ट्रीम न्यूज रिपोर्टरः जिन् शीन् द पेपर इत्यस्मात् आंशिकरूपेण संश्लेषितवान्