समाचारं

अधिकं द्रष्टुं न्यूनं च क्रेतुं “सुवर्णनव” अचलसम्पत्विपण्यस्य अद्यापि अधिकनीतिप्रोत्साहनस्य आवश्यकता वर्तते।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र चोङ्ग रचनात्मक/चित्रणं अस्य संस्करणस्य कृते प्रदत्तम्: peng chunxia

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता वु जियामिंग्

"ग्राहकानाम् अन्तिमाः कतिचन तरङ्गाः येषां सह मया सम्पर्कः कृतः ते सर्वे अन्ततः गृहं क्रेतुं निर्णयं कर्तुं पूर्वं त्रीणि वा चत्वारि वा वाराः तत् अवलोकितवन्तः। अद्यत्वे मध्यशरदमहोत्सवस्य अवकाशः भवति, परन्तु ते अधिकं दृष्टवन्तः न्यूनं च क्रीतवन्तः। " ली, यः शेन्झेन्-नगरस्य लोङ्गगङ्ग-नगरस्य बुजी-क्षेत्रे बहुवर्षेभ्यः नूतन-गृह-विक्रये निरतः अस्ति । प्रबन्धकः अवदत्, "अधुना, नूतनं गृह-व्यवहार-चक्रं दीर्घं भवति, क्रेतृणां अद्यापि बहवः चिन्ताः सन्ति, अद्यापि च विपण्यम् 'सुवर्णनव'-समर्थनार्थं अधिकनीतयः आवश्यकाः सन्ति।"

अधुना एव अतीतः मध्यशरदमहोत्सवस्य अवकाशः सम्पत्तिविपण्यस्य "सुवर्णनवस्य" परीक्षणार्थं प्रथमः महत्त्वपूर्णः नोड् इति वक्तुं शक्यते । शेन्झेन्-विपण्यं उदाहरणरूपेण गृहीत्वा संवाददातारः शेन्झेन्-नगरस्य बहुषु जिल्हेषु गत्वा ज्ञातवन्तः यत् अचलसम्पत्-कम्पनयः अपेक्षितापेक्षया परियोजनानां प्रारम्भे न्यूनतया उत्साहिताः इव भासन्ते, तथा च केचन परियोजनाः मध्य-शरद-महोत्सव-अवकाशस्य कृते तदनुरूप-विपणन-क्रियाकलापाः अपि न प्रारब्धवन्तः "वर्तमानं प्राधान्यपरिमाणं पूर्व उद्घाटने कृतं समानम् अस्ति। अग्रे प्रचारयोजना नास्ति, तथा च लॉन्गङ्गस्य हेङ्गगङ्गक्षेत्रे प्रवेशार्थं अग्रिमस्य सम्पत्तिसमूहस्य विशिष्टः समयः नास्ति , इति नूतनः गृहविपणनप्रबन्धकः पत्रकारैः उक्तवान्।

गुआङ्गडोङ्ग प्रान्तीय आवासनीतिसंशोधनकेन्द्रस्य शोधकर्त्ता ली युजिया इत्यनेन उक्तं यत् "सुवर्णनव" कालखण्डे विकासकाः परियोजनानां प्रारम्भे बहु उत्साहिताः न आसन् अस्य पृष्ठतः मुख्यकारणं यत् विकासकानां विक्रयणार्थं बहूनां गृहाणि सन्ति तदतिरिक्तं विकासकाः नूतनाः परियोजनाः विक्रयन्ति स्म समग्रतया दरः अपि तुल्यकालिकरूपेण न्यूनः अस्ति, तथा च निष्कासनचक्रं तुल्यकालिकरूपेण दीर्घम् अस्ति । यदि विकासकाः नूतनानां परियोजनानां प्रारम्भं निरन्तरं कुर्वन्ति तथा च विक्रयः मन्दः भवति तर्हि केवलं दुर्गता विपण्यप्रत्याशाः एव भविष्यति तथा च विकासकानां कृते धनसङ्ग्रहस्य चक्रं दीर्घं भविष्यति।

सेकेण्ड हैण्ड आवासबाजारस्य दृष्ट्या शेन्झेन् झोङ्गयुआन् शोधकेन्द्रेण प्रकाशिताः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे मध्यशरदमहोत्सवस्य अवकाशस्य समये (१५ तः १७ सितम्बरपर्यन्तं) शेन्झेन् झोङ्गयुआननगरे सेकेण्डहैण्डगृहानां औसतदैनिकलेनदेनमात्रायां ५७ न्यूनता अभवत् % पूर्वसप्ताहस्य समाप्तेः तुलने, यदा तु नूतनगृहेषु व्यवहारस्य परिमाणं मूलतः समानम् आसीत् । १७ सितम्बर् दिनाङ्कपर्यन्तं शेन्झेन्-नगरे सितम्बरमासे सेकेण्ड्-हैण्ड्-आवासस्य औसत-दैनिक-विक्रयः अगस्त-मासस्य सम्पूर्णस्य मासस्य तुलने २०% न्यूनः अभवत् । तदतिरिक्तं अवकाशदिनेषु शेन्झेन् लेयोउजिया-भण्डारस्य औसतदैनिकव्यवहाराः दृश्यानि च मूलतः अगस्तमासात् सेप्टेम्बरमासपर्यन्तं पूर्वसप्ताहसमाप्तिषु समानानि आसन्, तत्र कोऽपि महत्त्वपूर्णः वृद्धिः नासीत्

राष्ट्रियबाजारदृष्ट्या चीनसूचकाङ्कसंशोधनसंस्थायाः प्रकाशिताः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे मध्यशरदमहोत्सवस्य अवकाशस्य समये २०२३ तमस्य वर्षस्य अवकाशस्य तुलने २५ प्रतिनिधिनगरेषु नूतनगृहाणां औसतदैनिकविक्रयक्षेत्रं प्रायः २९% न्यूनीकृतम् द्वितीयहस्तगृहविपण्यस्य दृष्ट्या बीजिंग, हाङ्गझौ, फोशान् इत्यादिषु नगरेषु द्वितीयहस्तगृहविपण्यं अद्यापि “मूल्य-मात्रा” इति पृष्ठभूमितः सक्रियम् अस्ति

संवाददाता अनेकेषां युवानां गृहक्रेतृणां साक्षात्कारं कृत्वा ज्ञातवान् यत् ते इदानीं गृहाणि पश्यन्तः "नीतीनां" प्रतीक्षां कुर्वन्ति, तथा च ते नूतनानां गृहाणां न्यूनानि रियायतमूल्यानि दृष्ट्वा अपि सावधानीपूर्वकं "मूल्यानां तुलनां" करिष्यन्ति एकस्मिन् एव क्षेत्रे गृहाणि, , "तत् दृष्ट्वा क्रेतुं साहसं मा कुरुत" इति मानसिकतां जनयिष्यति पतन् गृहक्रेतारः सर्वदा न्यूनमूल्यानां अपेक्षां करिष्यन्ति। तदतिरिक्तं बंधकव्याजदराणां समायोजनं, क्रयप्रतिबन्धनीतिः, लेनदेनकरशुल्कयोः अधिकसमायोजनं च इति विषये ते सर्वाधिकं चिन्तिताः सन्ति

संवाददाता ज्ञातवान् यत् अचलसम्पत्विपण्ये विश्वासं वर्धयितुं बहुषु स्थानेषु अद्यतनकाले गृहक्रयणसमर्थननीतयः प्रवर्तन्ते, येषु गृहक्रयणसहायता, भविष्यनिधिसमर्थनम् इत्यादयः पक्षाः सन्ति उदाहरणार्थं, झान्जियाङ्ग इत्यनेन १५ तमे दिनाङ्के "अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं अनेकाः उपायाः इति सूचना" जारीकृता, यस्मिन् एकस्य व्यक्तिस्य कृते ५,००,००० युआन् तः ६,००,००० युआन् यावत्, ८,००,००० तः आवासपूर्वनिधिऋणस्य सीमां वर्धयितुं च अन्तर्भवति दम्पत्योः कृते युआन् तः ८,००,००० युआन् यावत् । तदतिरिक्तं प्रथमस्य द्वितीयस्य च आवासप्रोविडेण्ट् फण्ड् ऋणराशियोः अन्तरं रद्दं भविष्यति। द्वितीयं आवास-भविष्यनिधि-ऋणसीमा एकस्य व्यक्तिस्य कृते ४,००,००० युआन्-तः ६,००,००० युआन्-पर्यन्तं, दम्पत्योः कृते ७,००,००० युआन्-तः ९,००,००० युआन्-पर्यन्तं च वर्धिता नानजिंग् इत्यनेन "२०२४ तमस्य वर्षस्य स्वर्णशरदस्य आवासप्रदर्शनस्य कृते सीमितसमयस्य आवासक्रयणसहायतानिर्गमनस्य सूचना" जारीकृता । सूचनायां स्पष्टं भवति यत् २० सितम्बर् तः २२ सितम्बर् २०२४ पर्यन्तं ये गृहक्रेतारः नानजिंग गोल्डन् शरद आवासप्रदर्शने नूतनानि वाणिज्यिकगृहाणि क्रियन्ते तथा च ३१ दिसम्बर् २०२४ तः पूर्वं ऑनलाइनहस्ताक्षरं पञ्जीकरणं च सम्पन्नं कुर्वन्ति, ते प्रत्येकस्मिन् मण्डले वर्तमानगृहक्रयणसहायतां प्राप्नुयुः नीतेः आधारेण गृहक्रयणसन्धिराशिः १% अतिरिक्तसहायता प्रदत्ता भविष्यति।

अनेकानाम् उद्योगस्य अन्तःस्थानां दृष्ट्या वर्तमानसमयः सम्पत्तिविपण्यनियन्त्रणनीतीनां आरम्भार्थं महत्त्वपूर्णः समयविण्डो अस्ति । चीनसूचकाङ्कसंशोधनसंस्थायाः अनुसन्धानस्य उपनिदेशकः जू युएजिनः भविष्यवाणीं करोति यत् प्रतिवर्षं सितम्बरमासस्य अन्ते सम्पत्तिबाजारनीतीनां गहनप्रवर्तनस्य अवधिः भवति इति अपेक्षा अस्ति यत् मूलनगरेषु प्रतिबन्धात्मकनीतिषु शिथिलीकरणं अद्यापि महत्त्वपूर्णदिशा भविष्यति demand-side optimization 'गोल्डन नव' इत्यस्य ऋतुः जडः आरम्भः अस्ति, तथा च निवासिनः आयस्य अपेक्षाः इत्यादयः दीर्घकालीनकारकाः अद्यापि महत्त्वपूर्णतया सुधारं न प्राप्नुवन्ति, प्रतीक्षा-दर्शन-भावना च अद्यापि भारी अस्ति प्रवृत्तितः, सम्पत्ति-विपण्य-नीतिः end of september इदं अनुकूलनस्य आरम्भं करिष्यति, नीतिसमर्थनेन च चतुर्थे त्रैमासिके विपण्यव्यवहाराः उत्थापिताः भविष्यन्ति इति अपेक्षा अस्ति।"

प्रतिवेदन/प्रतिक्रिया