समाचारं

फेडरल् रिजर्व् इत्यनेन ४ वर्षेभ्यः प्रथमवारं व्याजदरे कटौतीयाः घोषणा कृता!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ तमे स्थानीयसमये अमेरिकीसङ्घीयसंरक्षणेन तत् घोषितम्संघीयनिधिदरलक्ष्यपरिधिं ५० आधारबिन्दुभिः कटयन्तु, ४.७५% तः ५.००% पर्यन्तं स्तरं यावत् पतन्,चतुर्वर्षेषु प्रथमवारं फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौती अपि अभवत् ।

तदतिरिक्तं, फेडरल् रिजर्वस्य पूर्वानुमानस्य अनुसारं, अमेरिकीसङ्घीयनिधिदरः अस्य वर्षस्य अन्ते ४.४% यावत् भविष्यति, अथवा लक्ष्यपरिधिः ४.२५% तः ४.५% यावत् भविष्यति, तथा च २०२५ तमे वर्षे ३.४% यावत् पतति, तथा च अपेक्षा अस्ति २०२६ तमे वर्षे २.९% यावत् पतति ।

अमेरिकीश्रमविभागेन ११ दिनाङ्के प्रकाशितानि आँकडानि ज्ञातवन्तः यत् अगस्तमासे अमेरिकी उपभोक्तृमूल्यसूचकाङ्कः (cpi) वर्षे वर्षे २.५% वर्धितः, यत् जुलैमासस्य अपेक्षया ०.४ प्रतिशताङ्कं संकीर्णम् अस्ति २०२१ तमस्य वर्षस्य फेब्रुवरी-मासात् परं एषा लघुतमा वृद्धिः अस्ति, महङ्गानि निरन्तरं मन्दतां गच्छन्ति इति संकेतान् दर्शयति । तदतिरिक्तं अमेरिकीश्रमविपण्यं निरन्तरं दुर्बलं भवति, अमेरिकादेशे जुलैमासे १७६ लक्षं यावत् परिच्छेदानां संख्या वर्धिता, यत् २०२३ तमस्य वर्षस्य मार्चमासात् परं सर्वोच्चस्तरः अस्ति

फेडरल् रिजर्व् इत्यनेन मार्च २०२२ तः जुलै २०२३ पर्यन्तं क्रमशः ११ वारं व्याजदराणि वर्धितानि, यत्र व्याजदरवृद्धेः सञ्चितदरः ५२५ आधारबिन्दुपर्यन्तं प्राप्तवान्विगतवर्षे फेडरल् रिजर्व् इत्यनेन संघीयनिधिदरस्य लक्ष्यपरिधिः ५.२५% तः ५.५% पर्यन्तं स्थापितः, यत् २३ वर्षेषु सर्वोच्चस्तरः अस्ति

स्रोतः- समाचारसंजालः

प्रतिवेदन/प्रतिक्रिया