समाचारं

फ़ोरक्लोजर-निलामस्य परिमाणं न्यूनीकृतम् अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता झुआङ्ग लिङ्हुई, लु झीकुन् च बीजिंगतः समाचारं दत्तवन्तौ

अस्मिन् वर्षे फेब्रुवरी-जून-मासेषु न्यूनतायाः अनन्तरं अस्मिन् वर्षे अगस्तमासे पुनः राष्ट्रव्यापिषु बन्धकसम्पत्त्याः संख्यायां न्यूनता अभवत् ।

अधुना एव विभिन्नपक्षैः प्रकाशिताः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासे राष्ट्रव्यापिरूपेण प्रायः ३८,००० नूतनाः फोरक्लोजरनिलामाः अभवन्, यत् पूर्वमासात् प्रायः ५% न्यूनम् अस्ति तस्मिन् एव काले बन्धितगृहेषु व्यवहारमूल्यानि अपि अद्यतनकाले न्यूनीकृतानि, येन अनेकेषु नगरेषु व्यवहारस्य दरः ३०% अतिक्रान्तः अस्ति

"चाइना बिजनेस न्यूज" इत्यस्य एकः संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे प्रथमार्धात् आरभ्य देशे सर्वत्र फौजदारीनिलामस्य परिमाणं न्यूनतायाः लक्षणं दृश्यते अस्मिन् वर्षे जुलैमासपर्यन्तं सूचीकरणानाम् सञ्चितसङ्ख्या वर्षे वर्षे न्यूनीभूता अस्ति मासद्वयं यावत् क्रमशः । परन्तु निरन्तरं सुधारस्य अनन्तरम् अपि राष्ट्रव्यापिरूपेण बन्धितगृहाणां संख्या ऐतिहासिकदृष्ट्या उच्चस्तरस्य एव अस्ति ।

"नवीन-सेकेण्ड-हैण्ड्-गृह-व्यवहारस्य निरन्तर-संकोचनेन, गृहमूल्यानां निरन्तर-समायोजनेन च, तदनन्तरं बन्धित-गृहेषु समग्र-लेनदेन-दरः प्रायः २०% उच्चस्तरस्य एव भविष्यति इति अपेक्षा अस्ति सीआरआईसी रिसर्च सेण्टरस्य मार्केट रिसर्च डायरेक्टर, अवदत् यत् अपेक्षा अस्ति यत् मार्केट् इत्यत्र तदनन्तरं प्रभावः भविष्यति यत् न्यून-कुल-मूल्य-खण्डे यत् न्यून-लोकप्रियं अधिकं मूल्य-संवेदनशीलं च भवति, फोरक्लोजर-सम्पत्तयः बृहत्तरं मार्केट्-भागं धारयिष्यन्ति।

पुनः नीलामस्य परिमाणं न्यूनीकृतम् अस्ति

अस्मिन् वर्षे प्रथमार्धात् आरभ्य देशे सर्वत्र फ़ोरक्लोजर-निलामानां संख्यायां न्यूनतायाः प्रवृत्तिः दृश्यते ।

चीनसूचकाङ्कसंशोधनसंस्थायाः फौजदारीदत्तांशकोशात् निगरानीयदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे राष्ट्रियविग्रहबाजारे विभिन्नप्रकारस्य फौजदारीसूचीनां संख्या ३८२,००० यावत् संचिता, यत् वर्षे वर्षे प्रायः १.१% न्यूनता अस्ति २०२३ तमस्य वर्षस्य प्रथमार्धे प्रथमसप्तमासेषु एषा संख्या ४४६,००० यूनिट् अस्ति, यत् २०२३ तमे वर्षे समानकालस्य ४६२,००० यूनिट् इत्यस्मात् वर्षे वर्षे प्रायः ३.५% न्यूनता अस्ति

अस्मिन् वर्षे अगस्तमासे एषा प्रवृत्तिः अधिका स्पष्टा अभवत् । सीआरआईसी-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे अगस्तमासे तया निरीक्षितेषु विशिष्टनगरेषु नवसूचीकृतानां फौजदारीगृहाणां संख्या ३७,६७६ आसीत्, यत् जुलैमासात् ५% न्यूनम् अस्ति

ज्ञातव्यं यत् अस्मिन् वर्षे तृतीयवारं एकस्मिन् मासे नूतनानां नीलामानां संख्यायां न्यूनता अभवत् । समग्रतया अस्मिन् वर्षे जनवरीमासे देशस्य प्रमुखनगरेषु फ़ोरक्लोजरगृहाणां संख्या वर्षस्य शिखरं प्राप्तवती, ४०,००० यूनिट् अतिक्रान्तवती ततः परं अस्मिन् वर्षे फेब्रुवरीमासे नीलामार्थं सूचीकृतानां यूनिट्-सङ्ख्या एकदा ३०,००० यूनिट्-तः न्यूना अभवत्, परन्तु अस्मिन् वर्षे मार्च-मासात् आरभ्य तत्सम्बद्धेषु नगरेषु नीलामार्थं सूचीकृतानां यूनिट्-सङ्ख्या ३०,००० तः अधिका अस्ति जूनमासे नीलामार्थं सूचीकृतानां यूनिट्-सङ्ख्या किञ्चित् न्यूनीकृता अस्ति परन्तु अद्यापि प्रायः ३४,००० यूनिट्-सङ्ख्या अस्ति ।

सुधारस्य अभावेऽपि देशस्य प्रमुखनगरेषु फौजदारी-सङ्ख्या अद्यापि ऐतिहासिकदृष्ट्या उच्चस्तरस्य अस्ति । सीआरआईसी-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमाष्टमासेषु तया निरीक्षितेषु प्रमुखनगरेषु कुलम् २८०,००० फौजदारीगृहाणि नीलामार्थं सूचीकृतानि, यत् २०२३ तमे वर्षे समानकालात् १२% वृद्धिः अभवत्

नगराणां दृष्ट्या अस्मिन् वर्षे अगस्तमासे चोङ्गकिङ्ग्, झेङ्गझौ, ताइयुआन्, चेङ्गडु इत्यादिषु मध्य-पश्चिमेषु नगरेषु फौजदारी-निलामस्य परिमाणं तुल्यकालिकरूपेण प्रमुखम् आसीत् प्रथमस्थाने १,००० जनाः चोङ्गकिङ्ग्-नगरे आसन् । चतुर्णां प्रथमस्तरीयनगरेषु नूतननिलामानां संख्या तुल्यकालिकरूपेण अल्पा अस्ति, सर्वाणि ३५० यूनिट्-मात्राभ्यः न्यूनानि सन्ति, येषु शाङ्घाई-बीजिंग-नगरयोः २०० यूनिट्-तः न्यूनाः सन्ति

"बहुसंख्यायां बन्धकगृहाणां उद्भवेन आपूर्तिपक्षे विक्रयणार्थं नवीनैः सेकेण्डहैण्ड्-गृहैः सह प्रत्यक्षः प्रतिस्पर्धात्मकः सम्बन्धः निर्मितः अस्ति highs. तेषु सिचुआन्, गुआङ्गडोङ्ग, हेनान् इत्यादिषु प्रान्तेषु फौजदारीगृहाणां आपूर्तिः अग्रणी अस्ति, येन स्थानीयबाजारे परिवर्तनस्य श्रृङ्खला आगताः

लेनदेनस्य दरः वर्धते

यस्मिन् समये सुधारस्य परिमाणं जातम्, तस्मिन् एव काले बहुषु स्थानेषु फ़ोरक्लोजरगृहेषु व्यवहारस्य दरः वर्धितः ।

सीआरआईसी नमूनासर्वक्षणस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासे नगरेषु ३७,६७६ फौजदारीनिरीक्षणं कृतवान् ये अद्यापि न आरब्धाः सन्ति, ये च प्रचलन्ति, तान् विहाय नीलामानां प्रभावी संख्या ९,५७२ आसीत्, तथा च १,८३५ विक्रीताः, औसतव्यवहारदरेण सह १९.२ % इत्यस्य, जुलैमासात् २.४ प्रतिशताङ्कस्य वृद्धिः ।

नगरानां दृष्ट्या अस्मिन् वर्षे अगस्तमासे शङ्घाई, शेन्याङ्ग, ज़ियामेन्, चोङ्गकिङ्ग्, जिनान्, नानजिङ्ग्, बीजिंग इत्यादिषु नगरेषु फौजदारीव्यवहारस्य दराः अधिकाः आसन्, सर्वेऽपि ३०% अधिकाः आसन्

तेषु अगस्तमासे चोङ्गकिंग्-नगरे फ़ोरक्लोजर-गृहाणां आपूर्तिः तुल्यकालिकरूपेण अधिका आसीत्, तस्मिन् मासे १,१५८ यूनिट्-निलामार्थं सूचीकृताः आसन् तथापि ये अद्यापि न आरब्धाः, ये च प्रचलन्ति, तान् विहाय नीलामानां प्रभावी संख्या २६१ यूनिट् आसीत्, तथा १३८ यूनिट् विक्रीताः, यत्र व्यवहारस्य दरः ४१% आसीत् । तदतिरिक्तं शाङ्घाई, शेन्याङ्ग, ज़ियामेन् इत्यादिषु कतिपयेषु नगरेषु फौजदारीगृहेषु व्यवहारस्य दरः चोङ्गकिङ्ग्-नगरात् अतिक्रान्तवान्, शाङ्घाई-नगरस्य लेनदेनस्य दरः ५०% यावत् अभवत् परन्तु एतेषु त्रयेषु नगरेषु प्रभावी आपूर्तिः चोङ्गकिङ्ग् इव उत्तमः नास्ति, तथा च विक्रीतानाम् एककानां वास्तविकसङ्ख्या ६० यूनिट् इत्यस्मात् न्यूना अस्ति ।

लेनदेनमूल्यानां दृष्ट्या लेनदेनमूल्यानां निरन्तरं न्यूनतायाः कारणेन फ़ोरक्लोजरगृहाणि अधिका प्रतिस्पर्धां कृतवन्तः, तेषां लेनदेनदरेषु वृद्धेः मुख्यं चालकं कारकं च अभवत्

सामान्यतया, फौजदारीनिलामप्रक्रिया मूलतः प्रथमनिलाम, द्वितीयनिलाम, विक्रयणं, पुनः सूचीकरणं च इति विभक्तं भवति । तेषु प्रथमस्य लॉट् (सूचीकृतनिलाममूल्यं/मूल्यांकनमूल्यं) प्रारम्भिकस्य छूटदरः ०.७-१% मध्ये भवति, द्वितीयस्य लॉट् च प्रथमस्य लॉट् इत्यस्य आरम्भिकमूल्येन अर्थात् आरम्भिकस्य छूटदरेण ०.२०% छूटः भवति ०.५६-०.७% मध्ये अस्ति ।

“निलामार्थं पारितस्य अनन्तरं पुनः फौजदारीगृहाणां बृहत् भागः नीलामार्थं स्थापितः भविष्यति।” अस्मिन् वर्षे द्वितीयः नीलामः अपि च ततः उपरि प्रायः १०३,००० आवासाः सन्ति, येषां भागः प्रायः ४०% भवति ।

"छूटदराणां दृष्ट्या प्रथमवारं नीलामस्य द्वितीयवारं च नीलामस्य सूचीकरणयोः मध्ये अपि महत् अन्तरं वर्तते।" द्वितीयवारं नीलामस्य सूचीकृतेषु ६९% छूटदरः भवति स्रोतः प्रायः ६३% यावत् न्यूनीभवति, पुनः सूचीकृतानां गृहेषु छूटः अधिका भविष्यति, विक्रयस्य दरः च तुल्यकालिकरूपेण अधिकः भविष्यति

सीआरआईसी-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे अगस्तमासे तया निरीक्षितेषु नगरेषु फ़ोरक्लोजर-गृहाणां आरम्भिक-मूल्यानां औसत-छूट-दरः प्रायः ७१% आसीत्, येषु प्रायः १६%-फॉरक्लोजर-गृहेषु ६०%, ततः न्यूनतया च छूट-दरः आसीत् अस्य प्रकारस्य आवासस्य लेनदेनदरः ३३% यावत् भवति, यत् तस्मिन् मासे २०% तः न्यूनस्य औसतव्यवहारदरात् महत्त्वपूर्णतया अधिकम् अस्ति

"अत्यन्तं व्यय-प्रभाविणः फौजदारी-सम्पत्तयः अधिक-आकर्षकाः सन्ति।" लक्षणं अधिकं स्पष्टं भविष्यति।

(सम्पादकः लु झीकुन् समीक्षाः टोङ्ग हैहुआ प्रूफरीडरः झाङ्ग गुओगाङ्गः)

प्रतिवेदन/प्रतिक्रिया