समाचारं

jian cheng online education app: अधिकाधिक मध्यमवयस्काः वृद्धाः च जनाः स्थिरव्यायामस्य लाभं प्राप्नुवन्तु

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं जनानां व्यायामस्य प्रथमा धारणा प्रायः एरोबिकव्यायामः, शक्तिप्रशिक्षणं च आसीत् । अधुना अधिकाधिकाः जनाः स्थिरव्यायामान् कुर्वन्ति ये शरीरं मनः च शान्तं कर्तुं शक्नुवन्ति विशिष्टानि उदाहरणानि सन्ति योगः ताईची च... ये बहवः जनानां दैनन्दिनजीवनस्य अनिवार्यः भागः अभवन्।

स्थिरक्रीडा लोकप्रियाः सन्ति, मध्यमवयस्कानाम्, वृद्धानां च आवश्यकताः प्रकाशिताः सन्ति

स्थिरक्रीडायाः विस्तृतदर्शकानां मध्ये मध्यमवयस्काः वृद्धाः च क्रमेण स्वस्य अद्वितीयं बलं आकर्षणं च दर्शयन्ति । यथा यथा वयः वर्धते तथा तथा शरीरस्य कार्याणि उच्चतीव्रव्यायामस्य अनुकूलतां न प्राप्नुवन्ति यथा युवावस्थायां आसन्, अतः बहवः मध्यमवयस्काः वृद्धाः च जनाः स्थिरव्यायामेषु ध्यानं स्थापयितुं आरभन्ते ये शरीरस्य मनस्य च संतुलनं मरम्मतं च कर्तुं शक्नुवन्ति यथा "रजतकेशाः" अवदन् : "'शान्त' इति अवस्था, मनसः स्थितिः च अस्ति" अधुना सामाजिकमञ्चेषु "निवृत्ताः रजतकेशाः" स्थिरव्यायामानां अभ्यासं कुर्वन्तः स्वस्य छायाचित्रं साझां कुर्वन्तः दृश्यन्ते

मध्यमवयस्काः वृद्धाः च जनाः सामाजिकमञ्चेषु स्थिरव्यायामस्य अभ्यासं कुर्वन्ति इति फोटो स्रोतः xiaohongshu

यदि एरोबिक तथा बलव्यायामाः चरमक्रीडाः सन्ति ये मानवशरीरस्य ऊर्जां उपभोगयन्ति तर्हि स्थिरव्यायामः एकः आरामव्यायामः अस्ति यः शारीरिकं मानसिकं च ऊर्जां संग्रहयति, निश्चलतां गतिरूपेण उपयुज्य जनानां शरीरं सुदृढं कर्तुं मनः च स्वस्थं कर्तुं साहाय्यं करोति

स्थिरव्यायामस्य उपयोगः गतिप्रवर्धनार्थं निश्चलतायाः उपयोगः भवति, येन जनानां शरीरं सुदृढं भवति, मनः चिकित्सा च भवति । परन्तु मध्यमवयस्कानाम्, वृद्धानां च कृते यदि गतिः मानकः नास्ति, व्यायामाः च स्थाने न सन्ति तर्हि तस्य विपरीतः प्रभावः भवितुम् अर्हति अस्मिन् सन्दर्भे ते अभ्यासस्य मार्गदर्शनार्थं व्यावसायिकमञ्चानां मार्गदर्शकानां च कृते उत्सुकाः सन्ति। फलतः मध्यमवयस्कानाम् वृद्धानां च कृते अधिकाधिकाः रुचिशिक्षामञ्चाः उद्भूताः, तेषु जियान्चेङ्ग एप् अपि अन्यतमः अस्ति । जियान्चेङ्ग एप् इत्यस्मिन् समृद्धानुभवयुक्ताः स्टार-ट्यूटराः कोटिकोटि मध्यमवयस्कानाम् वृद्धानां च जनानां स्थिरव्यायामस्य जगति प्रवेशं कर्तुं सहायं कुर्वन्ति, व्यायामस्य आनन्दस्य आरामस्य च आनन्दं प्राप्तुं तेषां सहायं कुर्वन्ति, तेषां लाभं आनन्दं च स्वस्य अध्ययनसहभागिभिः सह साझां कर्तुं प्रोत्साहयन्ति च .

चित्र स्रोत: jiancheng app

लोकप्रियतायां निरन्तरं विस्फोटं कुर्वन्तः स्थिरक्रीडापदार्थाः मध्यमवयस्काः वृद्धाः च किं प्राधान्यं ददति?

"बहुषु स्थिरक्रीडापदार्थेषु मध्यमवयस्काः वृद्धाः च जनाः योगं प्राधान्येन पश्यन्ति।" योगः शारीरिकसुष्ठुतायाः आध्यात्मिकसुखस्य च द्वयप्रभावं आनेतुं शक्नोति, येन मध्यमवयस्कानाम्, वृद्धानां च शारीरिक-मानसिक-स्वास्थ्यं अन्तः बहिः च सुधारः भवति अतः अधिकाधिकाः व्यावसायिकयोगप्रशिक्षकाः मध्यमवयस्कानाम् वृद्धानां च कृते योगशिक्षणस्य स्वास्थ्यसेवाया सह संयोजनं कुर्वन्ति एशिया-प्रशांत-अन्तर्राष्ट्रीय-योग-सङ्घस्य वरिष्ठः योग-प्रशिक्षकः, राष्ट्रिय-योग-गठबन्धनस्य मुख्य-प्रशिक्षकः च प्रतिनिधि। वांग रुई इत्यनेन पारम्परिक चीनीयचिकित्सा मेरिडियन एक्यूपंक्चर बिन्दुः अभिनवरूपेण योगमुद्रासु एकीकृतः तथा च मध्यमवयस्कानाम् वृद्धानां च कृते उपयुक्तस्य "यिन याङ्ग वृत्तयोगस्य" समुच्चयः विकसितः योगस्य अयं समुच्चयः वाहकरूपेण धक्कायितुं, आकर्षणं, विवर्तनं च इत्यादीनां मूलभूतयोगगतिषु उपयोगं करोति

एशिया-प्रशांत अन्तर्राष्ट्रीय योग संघस्य वरिष्ठयोगप्रशिक्षकः तथा राष्ट्रिययोगगठबन्धनस्य मुख्यप्रशिक्षकः वांग रुई, साक्षात्कारकर्ताद्वारा प्रदत्तः फोटो

स्थिरव्यायामस्य अन्यः विशिष्टः प्रतिनिधिः इति नाम्ना ताईची अनेके मध्यमवयस्काः वृद्धाः च जनाः अपि अनुकूलाः सन्ति । ताई ची पारम्परिकचीनीसंस्कृतौ मुक्केबाजीप्रविधिः अस्ति यत् यिनस्य याङ्गस्य च द्वन्द्वात्मकसंकल्पनायाः आधारेण भवति तथा च समानं शारीरिकं मानसिकं च प्रशिक्षणं प्राप्तुं गतिनां श्वसनस्य च समन्वयस्य उपयोगः भवति प्रारम्भात् एव अस्य सौम्यस्य, मन्दस्य, दृढस्य, मृदुलक्षणस्य कारणात् "मध्यवयस्कानाम्, वृद्धानां च स्वास्थ्यरक्षणव्यायामः" इति जनसमूहेन उक्तम् xue jing yihua एकः स्टार ट्यूटरः अस्ति यस्य अनन्तरं jiancheng app इत्यस्मिन् कोटिकोटिः "सेवानिवृत्ताः वरिष्ठाः" सन्ति सः स्वस्य व्यावसायिकतायाः उष्णतायाः च सह मध्यमवयस्कानाम् वृद्धानां च ताई ची स्वास्थ्यसेवायाः जगति नेतृत्वं करोति। वुडाङ्ग सानफेङ्ग ताई ची इत्यस्य वंशजः इति नाम्ना यः ३० वर्षाणि यावत् युद्धकला अभ्यासं कुर्वन् अस्ति, शिक्षकः यिहुआ मेरिडियन, क्यू, रक्त, आन्तरिक अङ्गानाम् प्रभावस्य सारांशं दत्त्वा एकां अद्वितीयं ताई ची नर्सिंग प्रणालीं निर्मितवान् अस्ति। एषा व्यवस्था शरीरस्य नियमनं, श्वसनस्य नियमनं, मनसः नियमनं च इति त्रयः तत्त्वानि एकीकृत्य, अभिप्रायस्य अभिव्यक्तिं कर्तुं रूपस्य रूपस्य च मार्गदर्शनाय मनः उपयुज्यन्ते, अन्ते च ऊर्जायाः सकारात्मकं चक्रं साधयति

xue jingyihua, wudang sanfeng tai chi इत्यस्य वंशजः विश्वयुद्धकलाविजेता च यः ३० वर्षाणि यावत् युद्धकलानां अभ्यासं कुर्वन् अस्ति, साक्षात्कारिणा प्रदत्तः फोटो

स्वास्थ्यस्य, कल्याणस्य च मूल्यस्य अतिरिक्तं स्थिरव्यायामः मध्यमवयस्कानाम्, वृद्धानां च जनानां कृते स्वस्य अन्येषां च चिकित्सायाः क्षमताम् अपि आनेतुं शक्नोति । जियान्चेङ्ग-नगरस्य मध्यमवयस्कानाम् वृद्धानां च छात्राणां प्रतिनिधिः शान्शान् एर्चुआन् (छद्मनाम) बहुवर्षेभ्यः शारीरिक-मानसिक-चिन्ताभिः पीडितः आसीत्, अनन्तरं सः जियान्चेङ्गस्य स्वास्थ्य-योग-पाठ्यक्रमस्य सम्पर्कं प्राप्तवान्, तस्य जीवने परिवर्तनं प्रारब्धम् सा स्पष्टतया अवदत्- "शिक्षकेन वाङ्ग रुई इत्यनेन सह स्वास्थ्ययोगस्य अभ्यासं कुर्वन्ती मम सर्वाधिकं भावना अस्ति यत् 'शरीरं प्रवहति, प्रेम अपि प्रवहति'। योगेन महतीं ऊर्जा मम कृते आगतवती अधुना सा न केवलं तस्य सह उत्तमं स्वास्थ्यं प्राप्तवती दृढशरीरं प्रचुरं हृदयं च, सः स्वपरिवारे प्रेमं सुखं च आनेतुं स्वस्य "परिवारयोगम्" अपि निर्मितवान्, आत्मचिकित्सातः अन्येषां चिकित्सापर्यन्तं संक्रमणं यथार्थतया अवगत्य।

मध्यमवयस्कानाम् वृद्धानां च कृते तेषां तुल्यकालिकरूपेण सरलजीवनव्यवहारस्य अर्थः अस्ति यत् तेषां व्यायामस्य अवसरानां अभावः भवति । स्थिरक्रीडाः स्वस्य आरामेन आरामदायकेन च अनुभवेन एतस्य अभावस्य पूर्तिं कुर्वन्ति । भविष्ये मध्यमवयस्कानाम् वृद्धानां च कृते स्थिरव्यायामस्य विपण्यं निरन्तरं वर्धते, यतः स्थिरव्यायामः न केवलं मध्यमवयस्कानाम् वृद्धानां च कृते स्वास्थ्यस्य कल्याणस्य च अनुभवं आनेतुं शक्नोति, अपितु तेषां कृते स्वस्य उत्तर- सेवानिवृत्तिजीवनं, तस्मात् अधिकसक्रियजीवनशैलीं भवति । भविष्यस्य विकासस्य प्रतीक्षां कुर्वन्तः वयं पूर्वानुमानं कुर्मः यत् अधिकाधिकाः ब्राण्ड्-संस्थाः अस्मिन् क्षेत्रे प्रवेशं करिष्यन्ति, मध्यमवयस्कानाम्, वृद्धानां च जनानां सह स्वस्थशरीरं प्राप्तुं, तेषां आत्ममूल्यं च अधिकतया साक्षात्कर्तुं व्यावसायिक-उष्ण-वृत्तेः उपयोगेन |.

(लेखे दृश्यमानानि उपयोक्तृनामानि सर्वाणि छद्मनामानि सन्ति)