समाचारं

मीडिया कर्मचारिणां दोषी इति ब्राण्ड्-करणस्य विषये वदति यत् मूलभूतं गौरवं शालीनतां च धारयितुं कठिनम् अस्ति वा?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सेप्टेम्बर् दिनाङ्के गु मिङ्ग् इत्यनेन मूर्खत्वेन क्षमायाचना कृता : क्षम्यतां, वयं मूर्खाः आसन्, पलटिताः च आसन् । अधुना एव गुमिङ्ग्-नगरस्य गुआङ्गडोङ्ग-शाखायाः खातेन डौयिन्-जियाओहोङ्ग्शु-इत्येतयोः विषये “मेमे”-वीडियो स्थापितः, येन बहवः नेटिजनाः असहजतां अनुभवन्ति स्म । विडियो douyin मञ्चे लोकप्रिय memes विचारान् आकर्षयति "कुक्कुर चाट अपराधः" + "डबल कप धारक हस्तकपाटाः", भण्डारकार्यदृश्येन सह मिलित्वा, गुमिंग शाखाकर्मचारिभिः भण्डारकर्मचारिभिः च क्रीडितं चलच्चित्रं च कृतम् अनेकेभ्यः नेटिजनेभ्यः शिकायतां प्राप्य गुमिङ्ग् इत्यनेन तत्क्षणमेव आधिकारिकतया तत् भिडियो निष्कासितम् ।

या कम्पनी स्वकर्मचारिणां सम्मानं न करोति, तस्याः विपणनं कियत् अपि उत्तमं भवतु, सा सम्मानं न अर्हति। विशेषतः ये कम्पनीः स्वकर्मचारिणः निपीड्य स्वप्रभावं विस्तारयन्ति, तेषां आत्मसम्मानं न्यूनीकरोति तेषां कृते एतत् घृणितम् अस्ति । प्रवासी श्रमिकाः यत् हस्ताक्षरं कुर्वन्ति तत् श्रमसन्धिः, न तु विक्रयस्य अनुबन्धः। अन्तर्जालस्य कस्यचित् द्रुतभोजनशैल्याः दुर्रुचिं पूरयितुं भवतः कर्मचारिणः बाध्यं करणं व्यावसायिकं उत्पीडनं च किं भेदः?

उष्णविषयाणां ट्रेण्डिंग् मीमानां च अनुसरणं कृत्वा ऑनलाइन मार्केटिंग् इत्यत्र किमपि दोषः नास्ति, परन्तु ब्राण्ड् मार्केटिंग् इत्यनेन सह सहकार्यं कर्तुं कर्मचारिणः अनुमतिः न्यूनातिन्यूनं समानतायाः सम्मानस्य आधारेण भवितुमर्हति। कर्मचारिणां कृते मूलभूतशालीनतायाः संरक्षणं न केवलं कर्मचारिणां सम्मानः, अपितु कम्पनीयाः एव सम्मानः अपि। अन्तिमविश्लेषणे प्रत्येकं कर्मचारी उत्तमं व्यवहारं अर्हति, तथा च प्रत्येकं कम्पनी यत् स्वकर्मचारिभिः सह उत्तमं व्यवहारं करोति तत् सम्मानं अर्हति । एवं एव कम्पनी अधिकाधिकं स्थिरतया गत्वा अधिकैः उपभोक्तृभिः ज्ञातुं शक्नोति ।