समाचारं

राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारेण वरिष्ठतायाः आधारेण आयस्य विषयः समाप्तः भवति |

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

09:03
किं राज्यस्वामित्वयुक्तानां उद्यमलाभानां वृद्धिः द्रुतगत्या न भवति ?
राज्यस्वामित्वयुक्तानां उद्यमानाम् वेतनं कथं विभक्तं भवति ?
निजी उद्यमानाम् गतिशीलव्यवस्थाः तन्त्राणि च सन्ति, परन्तु राज्यस्वामित्वयुक्ताः उद्यमाः कठोराः सन्ति?
"काओ किङ्ग् संवादः" इत्यस्य एषः अंकः ।
काओ किङ्ग् लियू मिङ्ग्झोङ्ग इत्यनेन सह वार्तालापं करोति
आगच्छन्तु शृणुत
चीन उद्यमसुधारविकासशोधसङ्घस्य उपाध्यक्षः
द्वयोः बृहत् केन्द्रीय उद्यमयोः अध्यक्षत्वेन कार्यं कृतवान्
लियू मिंगझोङ्गस्य उत्तरम्
कृतेअस्मिन् वर्षे पूर्वं विविधस्थानेषु राज्यस्वामित्वयुक्तानां उद्यमानाम् लाभः तीव्रगत्या वर्धमानः नासीत् ।लियू मिंगझोङ्ग इत्यस्य मतं यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य परिणामेभ्यः "समयं त्यक्तुं" आवश्यकम् अस्ति । तस्मिन् एव काले तस्य संशोधनेन सूचितम्
केषाञ्चन उद्यमानाम्, महाविद्यालयानाम्, वैज्ञानिकसंशोधन-एककानां च वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि अद्यापि "प्रयोगशालासु पुस्तक-अल्मारिषु च" सन्ति, तेषां उत्पादकतायां परिवर्तनस्य प्रणाल्याः तन्त्राणि च यथार्थतया स्थापितानि भवेयुः
काओ किङ्ग् इत्यनेन प्रस्तावः कृतःराज्यस्वामित्वयुक्तोद्यमसुधारस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् वेतनवितरणस्य च प्रमुखबिन्दवःप्रश्नस्य विषये लियू मिंगझोङ्ग् इत्यनेन उक्तं यत् "बाजार-आधारितं चयनं भर्ती च, अनुबन्ध-आधारितं प्रबन्धनं, विभेदितं क्षतिपूर्तिं, विपण्य-आधारितं निर्गमनं च" इति चत्वारि वाक्यानि कार्यान्वितव्यानि।
"यदि भवान् महाप्रबन्धकः भवितुम् न शक्नोति तर्हि अहं उपाध्यक्षं नियुक्तं करिष्यामि येन कोऽपि सम्यक् कर्तुं न शक्नोति। अस्माभिः केचन स्पष्टमानकाः निर्धारितव्याः यदि भवान् दुष्टतया करोति तर्हि भिन्नम् अस्ति।" लियू मिंगझोङ्ग इत्यस्य मतं यत् वेतनं उच्चप्रौद्योगिकीयुक्तानां अनुसंधानविकासकर्मचारिणां, अत्यन्तं कुशलकर्मचारिणां, कर्मठकर्मचारिणां च प्रति झुकावः भवेत् तदा एव यदा शीर्षस्तरीयप्रतिभानां वेतनं द्वितीयस्तरीयानाम् एककानां "शीर्षनेतृणां" अपेक्षया अधिकं भवति प्रशासनिकपदेषु सर्वेषां निपीडनस्य स्थितिः भग्नुं शक्नोति वा।
कृतेराज्यस्वामित्वयुक्तानां उद्यमानाम् निजी उद्यमानाञ्च भेदःलियू मिंगझोङ्ग इत्यस्य मतं यत् "निजी उद्यमानाम् उत्तमाः प्रणाल्याः तन्त्राणि च सन्ति, यदा तु राज्यस्वामित्वयुक्तेषु उद्यमानाम् उत्तमाः प्रणाल्याः तन्त्राणि च सन्ति" इति साधु कुरु” इति ।
निर्माता : लियू चेङ्गकुन् तथा झाङ्ग वेन्जुन्
योजना : लिआङ्ग हैताओ तथा होउ सिन्हुई
निर्माता : काओ किङ्ग्
निर्देशकः झोउ गुओ, लिआङ्ग ज़ोङ्ग, मियाओ मियाओ, झांग चाओ
फोटोग्राफी: सोन्या राजा hongfei झांग wenjin वांग qingfeng
निर्माता : यांग शुआंग, झांग चाओ, वांग होंगफेई
पाठः ज़ोङ्ग मियाओमियाओ
कला सम्पादकः : लियू मेइहान
प्रतिवेदन/प्रतिक्रिया