समाचारं

पुरुषयोगप्रशिक्षकः : क्रीडासु स्त्रीपुरुषयोः भेदः न भवति, बालकाः च व्यायामस्य कस्मिंश्चित् प्रकारे एव सीमिताः न भवेयुः ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधिकांशजनानां दृष्टौ शरीरस्य लचीलतायाः निकटतया सम्बद्धः योगव्यायामः केवलं महिलानां पर्यायः इति भासते, परन्तु वुहाननगरस्य पुरुषयोगप्रशिक्षकस्य हे झीकुन् इत्यस्य कृते सः एवम् न मन्यते

चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त

१२ सितम्बर् दिनाङ्के हे झीकुन् जिउपाई न्यूज इत्यस्मै अवदत् यत् योगस्य अनेके लाभाः सन्ति, अपितु शरीरस्य मुद्रां आकारं च समायोजयितुं शक्नोति। परन्तु यद्यपि अधिकांशः योगस्टूडियो पुरुषप्रशिक्षकान् स्वीकुर्वति तथापि सः अद्यापि वुहाननगरे दुर्लभः पुरुषयोगप्रशिक्षकः अस्ति । एकवर्षात् अधिकं यावत् वुहाननगरे योगप्रशिक्षकः, पिलेट्स्-प्रशिक्षकः च इति कार्यं कृत्वा सः केवलं १० अधिकान् बालकान् मिलितवान् ये योगस्य अनुभवं कर्तुं आगतवन्तः, केवलं ४ पुरुषसदस्याः एव आधिकारिकतया कक्षां गृहीतवन्तः

"मम अधीरव्यक्तित्वम् अस्ति। योगस्य अभ्यासेन अहं शान्तः भवति। एषः एव बृहत्तमः लाभः यत् योगः मम कृते आनयति।"हे झीकुन् इत्यनेन उक्तं यत् सः प्रसारणस्य अध्ययनं कृतवान्, परन्तु योगवर्गे भागं गृहीत्वा सः योगस्य विषये रुचिं प्राप्य विकासं कर्तुं आरब्धवान् it योगं करियररूपेण अनुसरणं कर्तुं विचारः। विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा सः योगस्य अध्ययनार्थं जियाङ्गसु-प्रान्तस्य कुन्शान्-नगरं गतः, ततः बीजिंग-नगरे योग-प्रशिक्षकरूपेण कार्यं आरब्धवान् ।

"बीजिंग-नगरे व्यायामशालासु बहवः बालकाः योग-अभ्यासं कुर्वन्ति, अनेके स्वामी अपि सन्ति" इति हे झीकुन् इत्यनेन उक्तं यत् एषा घटना वुहान-नगरे पुरुष-योग-पाठ्यक्रमस्य प्रचारार्थं प्रेरितवती गतवर्षस्य एप्रिलमासे सः वुहाननगरं प्रत्यागत्य स्वस्य योगव्यापारस्य योजनां कर्तुं आरब्धवान्, परन्तु सः अवाप्तवान् यत् वर्तमानयोगवर्गाः वुहाननगरे बालकानां मध्ये लोकप्रियाः न सन्ति।

चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त

सः झीकुन् अवदत् यत् तस्य मुख्याहारसामग्रीषु योगः, पिलेट्स्, गायनकटोरा च सन्ति, परन्तु वुहाननगरे बालकाः व्यायामशालायां लोहं उत्थापयितुं प्रवृत्ताः सन्ति, तुल्यकालिकरूपेण अल्पाः एव योगं चयनं कुर्वन्ति तस्य अनुभवाय केवलं ४ पुरुषसदस्याः सन्ति बालकाः कुलेन योगं कुर्वन्ति। अन्ते ये बालकाः योगवर्गं ग्रहीतुं चयनं कुर्वन्ति ते प्रायः योगस्य लाभं ज्ञाय मन्यन्ते यत् योगः तेषां शारीरिकदशां सुधारयितुम् साहाय्यं कर्तुं शक्नोति इति।

"अहम् आशासे यत् भविष्ये बालकानां योग-अभ्यासस्य लज्जां दूरीकर्तुं साहाय्यं कर्तुं विशेष-पुरुष-पाठ्यक्रमाः उद्घाटिताः भवितुम् अर्हन्ति।" क्रीडासु स्त्रीपुरुषाणां भेदः न भवति । "केचन बालकाः 'लोहस्य उत्थापनस्य' कारणेन चोटिताः भवन्ति, अथवा फिटनेस-प्रक्रिया एकरसः इति अनुभवन्ति, तथा च तेषां मांसपेशिकाः अतिबृहत् कर्तुम् इच्छन्ति न। योगः, पिलेट्स् च अन्यं विकल्पं प्रददति यत् तेषां शरीरस्य लचीलतां नियन्त्रणं च सुधारयितुम्, अभ्यासं च कर्तुं साहाय्यं करोति अधिकं सममितशरीरस्य आकारं निर्माय व्यायामदक्षतां वर्धयन्तु” इति ।

जिउपाई न्यूज रिपोर्टर कै जिओक्सुआन

सम्पादकः लिआङ्ग ज़िया तथा प्रशिक्षुः ली वेन्की

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया