समाचारं

चित्रम् : फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा स्टॉक्, बाण्ड्, विदेशीयविनिमयबाजाराः ऐतिहासिकरूपेण कथं प्रदर्शनं कृतवन्तः?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि अद्यापि अस्पष्टं यत् अद्य रात्रौ फेडरल् रिजर्व् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति वा ५० आधारबिन्दुभिः वा, तथापि दरकटनं कियत् अपि न भवतु, फेडस्य शिथिलीकरणचक्रस्य आरम्भः पूर्वमेव निश्चितः अस्ति। तथा च पूर्वानुमानं भवति यत् अस्मिन् शिथिलीकरणचक्रे फेडरल् रिजर्वेन कृतानि पदानि लघु न भवितुम् अर्हन्ति:

lseg आँकडा दर्शयति यत् बाजारव्यापारिणः सम्प्रति अपेक्षां कुर्वन्ति यत् फेडः २०२५ तमस्य वर्षस्य अन्ते सञ्चितरूपेण व्याजदरेषु प्रायः २५० आधारबिन्दुभिः कटौतीं करिष्यति।

अतः, यथा फेडरल् रिजर्वः पुनः एकवारं प्रमुखस्य मौद्रिकनीतिपरिवर्तनस्य "चौराहे" तिष्ठति, ऐतिहासिकरूपेण, फेडरल् रिजर्वस्य व्याजदरेषु कटौतीः शेयरबजारस्य, बन्धकबाजारस्य, विदेशीयविनिमयविपण्यस्य च प्रवृत्तौ किं प्रभावं जनयिष्यति?

अस्मिन् विषये ऐतिहासिकसांख्यिकीयानां बहुसमूहाः दर्शयन्ति यत् फेडरल रिजर्वेन व्याजदरकटनचक्रस्य आधिकारिकरूपेण आरम्भस्य अनन्तरंअमेरिकी-डॉलरस्य, अमेरिकी-कोषस्य, अमेरिकी-डॉलरस्य च कार्यप्रदर्शनं बहुधा एकस्मिन् कारकस्य उपरि निर्भरं भवितुम् अर्हति - अमेरिकी-अर्थव्यवस्थायाः स्वास्थ्यम् ।

१९७० तमे वर्षे एवरकोर् आईएसआई इत्यस्य मार्केट्-आँकडानि दर्शयन्ति यत् यदि अमेरिकी-अर्थव्यवस्थायां मन्दतायाः सामना भवति तर्हि एस एण्ड पी ५०० सूचकाङ्कः शिथिलीकरणचक्रे प्रथमव्याजदरे कटौतीयाः अनन्तरं षड्मासाभ्यन्तरे औसतेन ४% न्यूनः भविष्यति तुलनात्मकरूपेण यदा फेडः अमन्दीकालेषु व्याजदरेषु कटौतीं करोति तदा एस एण्ड पी ५०० षड्मासेषु औसतेन १४% वर्धते ।

ट्रुइस्ट् एडवाइजरी सर्विसेज इत्यस्य सहमुख्यनिवेशपदाधिकारी कीथ् लर्नर् इत्यनेन उक्तं यत्, "यदि अर्थव्यवस्था मन्दगतिषु पतति तर्हि व्याजदरे कटौतीतः समर्थनं निगमलाभस्य न्यूनतायाः, अनिश्चिततायाः उच्चपरिमाणस्य, विपण्यस्य अभावस्य च प्रतिपूर्तिं कर्तुं पर्याप्तं न भविष्यति आत्मविश्वास।"

तदतिरिक्तं, बन्धकविनिमयविपण्ये, अमेरिकीकोषाः मन्दगतिषु व्याजदरकटनचक्रस्य समये उत्तमं प्रदर्शनं कुर्वन्ति यतोहि निवेशकाः अमेरिकीकोषाः, सुरक्षित-आश्रय-सम्पत्त्याः, सुरक्षायाः कृते अधिकं उत्सुकाः भविष्यन्ति तथा च मन्दगतिकाले डॉलरस्य लाभः न्यूनः भवति, यद्यपि तस्य प्रदर्शनं अन्यदेशानां तुलने अमेरिकी अर्थव्यवस्था कथं कार्यं करोति इति विषये निर्भरं भवितुम् अर्हति...

अमेरिकी स्टॉक्स

सामान्यतया अमेरिकी अर्थव्यवस्था मन्दगतिः अस्ति वा इति निर्णयस्य उत्तरदायित्वं राष्ट्रिय आर्थिकसंशोधनब्यूरो (nber) अस्ति, परन्तु तस्य निर्णयपरिणामाः पश्चात्तापं करिष्यन्ति सम्प्रति च,यदा केचन चेतावनीसूचकाः रक्तवर्णेन ज्वलितुं आरभन्ते तदा अर्थशास्त्रज्ञाः अमेरिकीदेशे मन्दतां अनुभवति इति अल्पानि प्रमाणानि दृष्टवन्तः ।

यदि एतत् निरन्तरं भवति तर्हि अमेरिकी-समूहेषु वर्तमान-उत्थानस्य शुभसूचकं भविष्यति ।

कैपिटल इकोनॉमिक्स इत्यस्य वरिष्ठः मार्केट् विश्लेषकः जेम्स् रेली इत्यनेन एकस्मिन् प्रतिवेदने उक्तं यत्, "पूर्वस्य शिथिलीकरणचक्रस्य आधारेण अस्माकं अपेक्षा यत् फेडरल् रिजर्व् व्याजदरेषु महतीं कटौतीं करिष्यति तथा च अमेरिकी अर्थव्यवस्था मन्दगतिषु न प्रविशति इति अमेरिकीदेशस्य कृते सशक्तप्रतिफलेन सह सङ्गतम् अस्ति। stocks.

अवश्यं, आर्थिकदृष्टिकोणस्य विषये चिन्ता वास्तवतः अन्तिमसप्ताहेषु सम्पत्तिमूल्यानां तीक्ष्णं झूलनं कृतवती अस्ति: अमेरिकीश्रमबाजारे दुर्बलतायाः लक्षणैः संक्षेपेण एस एण्ड पी ५०० मध्ये तीक्ष्णः झूलः उत्पन्नः, यदा तु वैश्विक आर्थिकवृद्धेः चिन्ता amid the collapse इत्यस्मिन् प्रतिबिम्बिता आसीत् in commodity prices - ब्रेण्ट् कच्चे तेलस्य व्यापारः सम्प्रति २०२१ तमस्य वर्षस्य अन्ते यावत् न्यूनतमस्तरस्य समीपे एव भवति ।

अमेरिकी आर्थिकवृद्धिः केवलं दीर्घकालीनप्रवृत्तौ पुनः पतति वा अधिकगम्भीरमन्दतायाः लक्षणं दर्शयिष्यति वा इति विषये जनानां शङ्काः वस्तुतः 25 आधारबिन्दुस्य प्रत्याशायां व्याजदरवायदाबाजारस्य हाले "अग्रे पश्चात्" परिणामः अस्ति वा ५० आधारबिन्दुव्याजदरेषु कटौतीः कूर्दनस्य मुख्यकारणम्।

अधोलिखितः चार्टः १९८७ तः परं तस्य प्रत्येकस्मिन् शिथिलीकरणचक्रे फेडरल् रिजर्व् द्वारा "प्रथम" दरकटनानन्तरं एस एण्ड पी ५०० इत्यस्य प्रदर्शनं दर्शयति एतत् आँकडा फेडस्य व्याजदरेषु कटौतीं त्रयः वर्गेषु विभजति, यथा व्याजदराणां "सामान्यीकरणस्य" आवश्यकतायाः आधारेण व्याजदरेषु कटौती, बाजारस्य "आतङ्कस्य" कारणेन व्याजदरे कटौती (यथा ब्लैक मंडे), तथा च सन्दर्भे व्याजदरे कटौती आर्थिक मन्दतायाः : १.

अमेरिकी-समूहस्य दीर्घकालीन-प्रदर्शनस्य मापनार्थं निवेशकानां कृते आर्थिक-स्थितयः महत्त्वपूर्णाः इति द्रष्टुं न कठिनम् । कार्सनसमूहस्य मुख्यविपण्यरणनीतिज्ञस्य रायन् डेट्रिकस्य शोधस्य अनुसारंमन्दगतिकाले प्रथमदरकटनस्य एकवर्षेण अनन्तरं एस एण्ड पी ५०० औसतेन प्रायः १२% न्यूनः अस्ति । तुलनारूपेण, गैर-मन्दीकालेषु, यदा व्याजदराणि "सामान्यीकरणाय" व्याजदराणि कट्यन्ते, तदा व्याजदरेषु कटौतीं कृत्वा एकवर्षस्य अन्तः अमेरिकी-समूहानां औसतेन १३% वृद्धिः भवितुम् अर्हति

स्टेट् स्ट्रीट् ग्लोबल एडवाइजर्स् इत्यस्य मुख्यनिवेशरणनीतिज्ञः माइकल एरोन् इत्यनेन उक्तं यत् समग्रस्य विषयस्य कुञ्जी अस्ति यत् अर्थव्यवस्था मन्दतां परिहरितुं शक्नोति वा इति।

अवश्यं यदि वयं मन्दतायाः अमन्दतायाः च भेदं कर्तुं तावत् सावधानाः न स्मः तर्हि समग्रतया प्रथमदरकटनानन्तरं वर्षे एस एण्ड पी ५०० औसतेन ६.६% वर्धते। परन्तु एतत् विशेषतया उत्तमं "रिपोर्ट् कार्ड्" न भवेत् - एतत् प्रदर्शनं १९७० तः औसतवार्षिकप्रतिफलात् प्रायः एकप्रतिशतबिन्दुः न्यूनम् अस्ति ।

विशिष्टक्षेत्राणां दृष्ट्या एस एण्ड पी ५०० सूचकाङ्कस्य ११ प्रमुखक्षेत्रेषु उपभोक्तृमुख्यपदार्थानाम् उपभोक्तृविवेकात्मकोद्योगानाम् च व्याजदरे कटौतीयाः अनन्तरं वर्षे सर्वोत्तमः औसतप्रदर्शनं भवति - प्रायः १४% वृद्ध्या सह, तस्य निकटतया अनुसरणं कृत्वा स्वास्थ्यसेवा उद्योगः (१२%) तथा प्रौद्योगिकी उद्योगः (प्रायः ८%) ।

आर्थिकसुधारस्य लक्षणानाम् अत्यन्तं संवेदनशीलः इति दृश्यतेलघु टोपी स्टॉक्सते अपि उत्तमं प्रदर्शनं कुर्वन्ति-प्रथमदरकटनानन्तरं वर्षे रसेल् २००० औसतेन ७.४% वृद्धिः अभवत् ।

अमेरिकी ऋणम्

यदा फेडस्य व्याजदरे कटौतीचक्रं आरभ्यते तदा अमेरिकीकोषः सर्वदा निवेशकानां अनुकूलेषु निवेशविकल्पेषु अन्यतमः अस्ति । परन्तु सम्प्रति अमेरिकी-कोष-बन्धनानि व्याज-दर-कटनात् पूर्वं वस्तुतः तीव्ररूपेण पुनः उत्थापितानि सन्ति, येन केचन निवेशकाः मन्यन्ते यत् यावत् आर्थिक-मन्दी न भवति तावत् अमेरिकी-बन्धक-वृषभानां लाभस्य अधिकं महत्त्वपूर्णं विस्तारस्य सम्भावना नास्ति

यथा वयं सर्वे जानीमः, कोषस्य उपजः बन्धकमूल्यानां गतिभिः सह विपरीतरूपेण सम्बद्धः भवति यदा फेडरल् रिजर्वः मौद्रिकनीतिं सुलभं करोति तदा व्याजदराणां पतनेन कोषस्य उपजः न्यूनः भवति अमेरिकीकोषस्य सुरक्षितस्थानत्वेन दीर्घकालीनप्रतिष्ठा आर्थिकअनिश्चिततायाः समये अपि अस्य लोकप्रियनिवेशं करोति ।

इत्थम्‌,आर्थिकदृष्टिकोणस्य गुणवत्तायाः अपि अमेरिकीऋणस्य प्रवृत्तौ अतीव स्पष्टः प्रभावः भवति । सिटी रणनीतिकाराः ज्ञातवन्तः यत् प्रथमव्याजदरे कटौतीयाः अनन्तरं १२ मासेषु ब्लूमबर्ग् अमेरिकीकोषागारबन्धसूचकाङ्कस्य मध्यमप्रतिफलनं ६.९% आसीत्, परन्तु अर्थव्यवस्थायाः कृते "मृदु-अवरोहणस्य" सन्दर्भे केवलं २.३% आसीत्

सिटी-संस्थायाः स्थूल-सम्पत्त्याः-विनियोग-रणनीत्याः वैश्विक-प्रमुखः डिर्क-विलेरः अवदत् यत् यदि अर्थव्यवस्थायाः कृते तथाकथितः कठिन-अवरोहणं न भवति - फेडरल्-रिजर्व-सङ्घं अपेक्षितापेक्षया अधिकं व्याज-दरेषु कटौतीं कर्तुं बाध्यं करोति, तर्हि अमेरिकी-कोषेषु अधिक-लाभः न भवितुम् अर्हति | एवम् निश्चयः भवतु। विलरः अवदत् यत्, "यदि अर्थव्यवस्था कठिन-अवरोहणस्य सम्मुखीभवति तर्हि बन्धक-विपण्ये बहु धनं प्रवहति । यदि मृदु-अवरोहणं भवति तर्हि स्थितिः वस्तुतः किञ्चित् अस्पष्टा अस्ति

तथा च आर्थिकप्रदर्शनात् परं शीघ्रं क्रयणम् अपि मुख्यं भवितुम् अर्हति।creditsights इत्यस्य आँकडानि दर्शयन्ति यत् विगत 10 व्याजदरकटनचक्रेषु, 10 वर्षीयः अमेरिकीकोषस्य उपजः प्रथमदरकटनस्य एकमासपश्चात् औसतेन 9 आधारबिन्दुभिः न्यूनः अभवत्, तथा च प्रथमदरकटाहस्य एकवर्षेण अनन्तरं 59 आधारबिन्दुभिः आरोहितः— — यतः निवेशकाः अधुना आर्थिकपुनरुत्थाने मूल्यनिर्धारणं कुर्वन्ति।

डॉलर

फेडस्य व्याजदरे कटौतीः डॉलरं कथं प्रभावितं करिष्यति? ऐतिहासिकदृष्ट्या अमेरिकी अर्थव्यवस्था अन्येषां केन्द्रीयबैङ्कानां कार्याणि च द्वौ महत्त्वपूर्णौ कारकौ स्तः ये निर्धारयन्ति यत् फेडस्य शिथिलीकरणचक्रस्य समये अमेरिकी डॉलरः कथं प्रतिक्रियां ददाति इति।

प्रथमं आर्थिककारकाणि पश्यामः । मन्दगतिषु प्रायः फेडरल् रिजर्वतः गभीरव्याजदरे कटौती आवश्यकी भवति, न्यूनव्याजदरेण च उपजं इच्छन्तीनां निवेशकानां कृते डॉलरः न्यूनः आकर्षकः भवति

विगत-दश-फेड-दर-कटाह-चक्रस्य गोल्डमैन्-सैक्स-विश्लेषणं दर्शयति यत्, अर्थव्यवस्थायाः मन्दतायां स्खलनं विना, प्रथम-दर-कटाहस्य एकवर्षेण अनन्तरं मुद्राणां व्यापार-भारित-टोकरी-विरुद्धं डॉलर-रूप्यकाणां मध्यमं ७.७% वृद्धिः अभवत् तुलने यदा अमेरिकी अर्थव्यवस्था मन्दगतौ आसीत् तदा तस्मिन् एव काले डॉलरस्य मूल्यं केवलं १.८% एव वृद्धिः अभवत् ।

इदानीं यदा अमेरिकी-अमेरिका-देशस्य अनेकाः केन्द्रीयबैङ्काः एकस्मिन् समये व्याजदरेषु कटौतीं कुर्वन्ति तदा अमेरिकी-डॉलरस्य मूल्यं अन्यमुद्राभ्यः अधिकं प्रदर्शनं कर्तुं प्रवृत्तः भवति इति अन्यस्य गोल्डमैन्-सैक्स-विश्लेषणस्य अनुसारम् तथा च यदा फेडरल् रिजर्व् तथा च तुल्यकालिकरूपेण अल्पसंख्याकाः अ-अमेरिकी-बैङ्काः एकस्मिन् समये व्याजदरेषु कटौतीं कुर्वन्ति तदा डॉलरस्य प्रदर्शनं दुर्बलतरं भवति ।

सम्प्रति यूरोपीयकेन्द्रीयबैङ्कः, इङ्ग्लैण्ड्बैङ्कः, स्विसराष्ट्रीयबैङ्कः इत्यादयः प्रमुखाः वैश्विककेन्द्रीयबैङ्काः अपि व्याजदरेषु कटौतीं कुर्वन्ति । मुद्राणां टोकरीविरुद्धं डॉलरस्य शक्तिं मापयति इति ice u.s.dollar index जूनमासस्य अन्ते यावत् दुर्बलं भवति परन्तु विगतत्रिवर्षेषु अद्यापि प्रायः ९% वर्धते

बैंक् आफ् माण्ट्रियल वेल्थ् मैनेजमेण्ट् इत्यस्य मुख्यनिवेशाधिकारी युङ्ग्-यू मा इत्ययं कथयति यत्, "अमेरिकादेशस्य आर्थिकवृद्धिः अद्यापि अधिकांशदेशेभ्यः किञ्चित् उत्तमः अस्ति। यद्यपि डॉलरस्य मूल्यं महत्त्वपूर्णतया सुदृढं भवति (गतकेषु वर्षेषु) तथापि वयं कुर्मः न अपेक्षते यत् डॉलरस्य महती दुर्बलता भविष्यति।"

बीएनपी परिबास् इत्यस्य विश्लेषकाः अस्य विषये असहमताः सन्ति। अमेरिकी आर्थिकवृद्धिः क्षीणा भवति चेत् तत् परिवर्तयितुं शक्नोति इति बैंकेन उक्तम्। "अस्माकं विश्वासः अस्ति यत् सम्भाव्यमन्दीजोखिमानां मध्ये फेडः अन्येभ्यः केन्द्रीयबैङ्केभ्यः अधिकं व्याजदरेषु कटौतीं कर्तुं शक्नोति, (डॉलरस्य) उपजलाभं अधिकं क्षीणं करोति तथा च डॉलरं दुर्बलं त्यजति।