समाचारं

३० मासान् यावत् मुक्तक्षेत्रे अपशिष्टानि अदृश्यानि, एकः व्यक्तिः निष्कासितः च

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के "चीन अनुशासननिरीक्षणं पर्यवेक्षणसमाचारश्च" "राज्यस्वामित्वयुक्तानां सम्पत्तिपर्यवेक्षणदायित्वस्य कार्यान्वयनस्य उपरि दृष्टिः स्थापनं, प्रबन्धनस्य अभावानाम् पूरणं प्रवर्धयन् "सुप्त" सम्पत्तिं जागृत्य" इति लेखः प्रकाशितः, यस्मिन् अनेकेषां प्रकरणानाम् विश्लेषणं कृतम् अनुशासननिरीक्षणसंस्थाभिः निबद्धानि च अन्तिमेषु वर्षेषु राज्यस्वामित्वयुक्ताः सम्पत्तिः निष्क्रियः, अपव्ययः, महतीं हानिः च अभवत् ।

तेषु प्रतिवेदने एकस्य प्रकरणस्य उल्लेखः कृतः यस्मिन् हुबेई-प्रान्तस्य क्षियाङ्गयाङ्ग-नगरस्य एकस्य राज्यस्वामित्वस्य उद्यमस्य प्रबन्धकाः स्वकर्तव्यस्य उपेक्षां कृतवन्तः, यस्य परिणामेण अपशिष्टसामग्री निष्क्रियतां त्यक्त्वा नष्टा अभवत्, येन दुष्प्रभावाः अभवन्

प्रतिवेदनानुसारं "शानः राज्यस्वामित्वस्य उद्यमस्य व्यावसायिकप्रबन्धकत्वेन स्वस्य न्यस्तं प्रबन्धनदायित्वं निर्वहति स्म, परन्तु सः अपशिष्टसामग्रीणां अवहेलनां कृतवान्, येन कम्पनीयाः राज्यस्वामित्वस्य सम्पत्तिः नष्टा अभवत् , hanjiang state-owned enterprise in xiangyang city, hubei province capital investment group co., ltd.("hanjiang state investment" इति उल्लिखितं) इत्यस्य प्रकरणसञ्चालकानां गभीराः स्मृतयः सन्ति तथा च मन्यन्ते यत् एषः द्वारा कर्तव्यस्य परित्यागस्य विशिष्टः प्रकरणः अस्ति राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रबन्धकाः।

२०१८ तमे वर्षे क्षियाङ्गयाङ्ग-नगरेण "शहरी-केन्द्रीय-तापन-परियोजना" नगरपालिकासर्वकारस्य "दश-व्यावहारिक-वस्तूनाम्" अन्तर्भवति स्म, तथा च हान्जियाङ्ग-राज्य-निवेश-निगमः निर्माणस्य संचालनस्य च उत्तरदायी आसीत् तस्मिन् वर्षे सितम्बरमासे यदा हान्जियाङ्गराज्यनिवेशनिगमस्य सहायककम्पनी क्षियाङ्गटौ ऊर्जा १६ समुदायानाम् तापननवीनीकरणस्य उत्तरदायी आसीत् तदा तया विच्छिन्न इस्पातपाइप्स्, वाल्व, रेडिएटर् इत्यादीनां अपशिष्टसामग्रीणां ढेरः हुआन्शान् मार्गस्य समीपे स्वस्य रिक्तभूमिषु कृतः .

२०२१ तमस्य वर्षस्य मार्चमासपर्यन्तं अपशिष्टसामग्रीनिष्कासनस्य आवश्यकतायाः कारणात् क्षियाङ्गटौ ऊर्जासङ्गठनेन नगरीयतापनपाइपलाइनानां निरीक्षणं कृत्वा सर्वाणि सामग्रीनि नष्टानि इति ज्ञातम्

अन्वेषणेन ज्ञातं यत् क्षियाङ्गटौ ऊर्जायाः पूर्वमुख्य-इञ्जिनीयरः (व्यावसायिकः प्रबन्धकः) शान्, सम्बन्धित-सामुदायिकतापन-नवीनीकरण-परियोजनायाः नेताररूपेण, अपशिष्ट-सामग्रीणां सम्यक् निष्कासनस्य प्रबन्धन-दायित्वं न कृतवान् यदा ३० मासानां कालखण्डे... सामग्रीः मुक्तवायुः सञ्चितः आसीत्, सः केवलं एकवारं तत् परीक्षितवान्, परन्तु तस्य प्रबन्धनार्थं कोऽपि नियुक्तः नासीत्। २०१९ तमस्य वर्षस्य अगस्तमासे क्षियाङ्गटौ ऊर्जायाः प्रबन्धकस्य कार्यालयस्य बैठकः अभवत्, यत्र अपशिष्टसामग्रीणां उचितवर्गीकरणस्य आवश्यकता आसीत् तथा च प्रबन्धनस्य सुदृढीकरणस्य आवश्यकता आसीत् शान् अद्यापि उत्तरदायित्वं ग्रहीतुं उपायान् न निर्मितवान् वा कर्मचारिणां व्यवस्थां न कृतवान्

न केवलं तत्, यदा कर्मचारिणः सामग्रीनां हानिम् अकुर्वन् तदा शानः न समये एव कम्पनीप्रभारी व्यक्तिं प्रति सूचितवान्, न च तस्य निवारणार्थं किमपि उपायं कृतवान् सः केवलं अर्धमासस्य अनन्तरं जाँचार्थं स्थलं गतः। आपूर्तिः नष्टा अभवत् ततः परं शानः स्वस्य वरिष्ठैः आग्रहं कृत्वा प्रकरणस्य सूचनां दातुं सार्वजनिकसुरक्षाअङ्गं गतः ।

२०२२ तमे वर्षे हन्जियाङ्ग-राज्यस्य अनुशासननिरीक्षण-आयोगेन (लोकपालस्य कार्यालयम्) गम्भीरतापूर्वकं अवैध-प्रकरणानाम् अन्वेषणं कृत्वा निबद्धम्, येषु शानः कार्य-आवश्यकतानां उल्लङ्घनं कृतवान्, स्वकर्तव्यस्य गलत्-निर्वाहं कृतवान्, राज्यस्वामित्वस्य सम्पत्ति-हानिम् अपि कृतवान् तस्मिन् एव वर्षे सेप्टेम्बरमासे शान् सर्वकारेण स्वपदात् निष्कासितः, तस्य रोजगारसम्बन्धः समाप्तः च ।

हन्जियाङ्ग राज्यनिवेशनिगमस्य (लोकपालस्य कार्यालयस्य) अनुशासननिरीक्षणआयोगस्य प्रभारी प्रासंगिकसहचराः मन्यन्ते यत् अस्य प्रकरणस्य पृष्ठतः उत्तरदायित्वस्य जागरूकतायाः अभावः, असत्यकार्यशैली, दुर्बलव्यवस्थायाः पर्यवेक्षणं, प्रबन्धनस्य विफलता च इत्यादीनि समस्यानि सन्ति।

प्रतिवेदने सूचितं यत् क्षियाङ्गटौ ऊर्जा, नवस्थापिता राज्यस्वामित्वयुक्ता तापननवीनीकरणकम्पनीरूपेण, व्यावसायिकतकनीकीप्रतिभानां तत्कालीनावश्यकता वर्तते शान् तापनविपण्यस्य विकासाय तथा च सुधारस्य उत्तरदायी भवितुं व्यावसायिकप्रबन्धकरूपेण परिचयः कृतः तापन अन्त्यग्राहकपरियोजनानां नवीनीकरणं। शानः एकस्य राज्यस्वामित्वस्य उद्यमस्य व्यावसायिकप्रबन्धकः अभवत् ततः परं सः वास्तवतः स्वं राज्यस्वामित्वस्य "संरक्षकः" अथवा "अभिभावकः" इति न मन्यते स्म सः जानाति स्म यत् मुक्तवायुसञ्चितसामग्रीषु जोखिमाः, खतराणि च सन्ति परन्तु तदपि तान् गच्छन्तु।

घटनासमये क्षियाङ्गटौ ऊर्जा इदानीं एव स्थापिता आसीत्, नियमाः विनियमाः च अद्यापि पूर्णाः न आसन्, तथा च कार्मिकसंरचना तुल्यकालिकरूपेण युवा आसीत् यदा नूतनानां परिस्थितीनां नूतनानां समस्यानां च सम्मुखीभवति स्म तदा कदाचित् बहु समाधानं न भवति स्म, अतः कम्पनी स्वीकरोति स्म "कर्षण" इति रणनीतिः । प्रासंगिकनीतीनां अशुद्धग्रहणस्य कारणात् कम्पनीयाः सामग्रीप्रबन्धनव्यवस्था न प्रवर्तिता । उत्तमनिर्णयानां व्यवस्थानां च कार्यान्वयनसमये पर्यवेक्षणं केवलं सभारूपेण एव भवति स्म, तदनन्तरं पर्यवेक्षणं निरीक्षणं च न भवति स्म, यस्य परिणामेण उपरितः अधः यावत् दबावः प्रसारितः भवति स्म

हन्जियाङ्ग राज्यनिवेशनिगमस्य (लोकपालस्य कार्यालयम्) अनुशासननिरीक्षणआयोगेन राज्यस्वामित्वस्य सम्पत्तिहानिप्रकरणस्य गहनविश्लेषणं कृत्वा सुधारस्य प्रवर्धनार्थं प्रकरणस्य उपयोगे उत्तमं कार्यं कृतम्। हन्जियाङ्ग राज्यनिवेशेन सम्पत्तिविनियोगस्य पट्टेदानस्य च सर्वेषां पक्षानाम् व्यापकरूपेण मानकीकरणं, शक्तिं, जनान्, कार्याणि च प्रबन्धयितुं प्रणालीनां उपयोगः, विवेकाधीनशक्तिं च मानकीकृत्य "सम्पत्त्याः निपटानप्रबन्धनपरिपाटाः" "संपत्तिपट्टेदानप्रबन्धनपरिपाटाः" च निर्मिताः सन्ति शान-प्रकरणस्य प्रतिक्रियारूपेण यत् अपूर्ण-संपत्ति-प्रबन्धन-व्यवस्थाः, केषाञ्चन सहायक-कम्पनीनां अपर्याप्त-कार्यन्वयनं च उजागरितवान्, हन्जियाङ्ग-राज्य-निवेशेन स्वस्य सहायक-कम्पनीभ्यः आग्रहः कृतः यत् ते स्वस्य सम्पत्ति-उपयोगं, प्रबन्धनं, निष्कासन-प्रणालीं च सुधारयितुम्, एकां प्रणालीं च निर्मातुम् अर्हति, या पूर्णा, व्यावहारिका, प्रभावी च भवति

हन्जियाङ्ग राज्यनिवेशेन स्वस्य सम्पत्तिप्रबन्धनसङ्गठनस्य संरचनायां सुधारः कृतः, सम्पत्तिसञ्चालनस्य प्रबन्धनस्य च उत्तरदायीत्वेन निर्दिष्टकर्मचारिणः निर्दिष्टाः, श्रेणीबद्धदायित्वस्य, बन्द-पाशसञ्चालनस्य च सह पर्यवेक्षणशृङ्खलायाः निर्माणं कृतम् सम्पत्तिप्रबन्धनलेजरं सुधारयितुम्, स्मार्टप्रबन्धनपद्धतिषु अवलम्ब्य, राज्यस्वामित्वयुक्तानां सम्पत्तिनां उपयोगस्य प्रबन्धनस्य च स्थितिः जिज्ञासां अनुसरणं च सुदृढं कुर्वन्तु।