समाचारं

अन्येषां उद्धाराय स्वप्राणान् बलिदानं कृतवान् हॉट्पोट्-रेस्टोरन्ट्-स्वामिना लुआन् लिउवेइ-इत्यस्य नाम शहीदः अभवत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के शाण्डोङ्गप्रान्तीयसर्वकारस्य जालपुटे "लुआनलिउवेइ इत्यस्य शहीदरूपेण मूल्याङ्कनविषये शाण्डोङ्गप्रान्तीयजनसर्वकारस्य उत्तरम्" "शहीदानां प्रशंसाविषये नियमानाम्" प्रासंगिकप्रावधानानाम् अनुसारं लुआन् लिउवेई विशेषतया आसीत् शहीदत्वेन मूल्याङ्कितः, तस्य बन्धुजनाः च शहीदानां चिकित्सां भुङ्क्ते स्म ।

१९ अगस्त दिनाङ्के हेबेई-प्रान्तस्य लाङ्गफाङ्ग-नगरस्य गुआन्-मण्डलस्य योङ्गडिङ्ग्-नद्याः तटे ताइआन्-नगरस्य निङ्गयाङ्ग-मण्डलस्य लुआन्-लिउवेइ-सहिताः षट् जनाः जले पतितानां त्रीणां बालकानां उद्धाराय अग्रे गतवन्तः दुर्भाग्येन सः मग्नः भूत्वा मृतः ।

वीरतया जनान् उद्धारयन् लुआन् लिउवेइ ताइआन्-नगरस्य निङ्ग्याङ्ग-मण्डलस्य आसीत्, सः अन्येषां साहाय्यं कर्तुं सर्वदा इच्छुकः आसीत् ।

सार्वजनिकसमाचारानुसारं ४१ वर्षीयः लुआन् लिउवेई एकः साधारणः शाण्डोङ्ग-नगरस्य पुरुषः अस्ति यस्य गृहनगरं लिआङ्गकुन्, डन्चेङ्ग-नगरं, निङ्गयाङ्ग-मण्डलं, ताइआन्-नगरम् अस्ति सः प्रारम्भिकवर्षेषु स्वगृहनगरं त्यक्त्वा स्वपत्न्या सह बीजिंग-नगरे एकं हॉट्-पोट्-भोजनागारं चालयति स्म । ग्रीष्मकालस्य अवकाशे तौ कन्याद्वयं स्वमातापितृभिः सह पुनः मिलितुं बीजिंग-नगरम् आगतवन्तौ ।

१० अगस्तदिनाङ्के प्रातःकाले लुआन् लिउवेई स्वपुत्रीद्वयं हेबेई-प्रान्तस्य लाङ्गफाङ्ग-नगरं नीतवान्, तस्य पत्नी तु व्यापारस्य पालनाय हॉट्-पोट्-भोजनागारस्य मध्ये स्थितवती

१० अगस्तदिनाङ्के अपराह्णे प्रायः १ वादने लुआन् लिउवेइ इत्यस्य पत्नी ज़्यू किआओयन् एकस्मिन् हॉटपोट् रेस्टोरन्टे कार्यं कर्तुं व्यस्ता आसीत् यदा तस्याः पुत्रीयाः आक्रोशः दूरभाषस्य परतः आगतः यत्, “पिता न लब्धः! जनान् तारयितुं जलं गतः अद्यापि उपरि आगच्छतु..."

तस्मिन् दिने योङ्गडिङ्ग्-नद्याः उपरि आकाशः नीलः, मेघाः च लघुः, वायुः च मृदुः इति लाइव्-वीडियो-मध्ये दृश्यते स्म तथापि नदीयाः अन्तः एकः रोमाञ्चकारी दृश्यः भवति स्म : मध्याह्ने गहने जलक्षेत्रे एकः पुरुषः तथा च त्रयः बालकाः जले निराशाः संघर्षं कुर्वन्ति स्म, एकः महिला च सः तीरे साहाय्यार्थं उद्घोषयन् घटनास्थले जनान् उत्सुकतया पृष्टवान् "यदि कोऽपि तरणं जानाति" इति।

नदीतीरे स्वपुत्र्या सह क्रीडन् लुआन् लिउवेई कस्यचित् साहाय्यस्य आह्वानं श्रुतवान् सः तत्क्षणमेव गभीरे जले त्वरितम् आगत्य जले पतितान् बालकान् एकैकशः अतल्लीनजले धक्कायितवान् तीरे उत्साही जनाः।

लुआन् लिउवेई पुनः परिवर्त्य तस्य पुरुषस्य उद्धाराय गहनजलक्षेत्रं प्रति प्रत्यागतवान् फलतः तौ क्लान्ततायाः कारणेन जले डुबतः । घटनायाः दिवसः लुआन् लिउवेइ इत्यस्य द्वितीयकन्यायाः तृतीयः जन्मदिवसः आसीत् यत् सः स्वसन्ततिं क्रीडितुं उत्सवं च कर्तुं बहिः नीतवान् ।