समाचारं

श्रीमती ज़िन् झुई इत्यस्याः चिता पर्यटकस्य मोबाईलफोनेन आहतः? हुनान् संग्रहालयस्य प्रतिक्रिया

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः सामाजिकमञ्चेषु पोस्ट् कृतवन्तः यत् अगस्तमासस्य अन्ते हुनान्-सङ्ग्रहालयं गच्छन् एकस्य पर्यटकस्य मोबाईल-फोनः ऊर्ध्वतः पतितः, तस्मात् तस्य शङ्का आसीत् यत् सः श्रीमती ज़िन् झुई इत्यस्याः चितायां प्रहारं कृतवान्, येन नेटिजनानाम् ध्यानं जातम्। १८ दिनाङ्के प्रातःकाले अपस्ट्रीम न्यूज इत्यस्य एकः संवाददाता पर्यटकरूपेण हुनान् संग्रहालयेन सह सम्पर्कं कृतवान् । एकः कर्मचारी अवदत् यत् मोबाईलफोनः बहिः काचस्य उपरि आघातं कृतवान् तथा च चितायां क्षतिं न कृतवान् विशिष्टा स्थितिः अनन्तरं आधिकारिकघोषणानां अधीनः भविष्यति।

नेटिजन्स् इत्यनेन पोस्ट् कृतं यत् एकः मोबाईल-फोनः ऊर्ध्वतः पतित्वा श्रीमती ज़िन् झुई इत्यस्याः चितायां प्रहारं कृतवान् ।

अगस्तमासस्य २७ दिनाङ्के एकः नेटिजनः एकं भिडियो स्थापितवान् यत् यदा सः भ्रमणं कुर्वन् आसीत् तदा सः १७ मीटर् ऊर्ध्वतः, सोपानस्य पारं पतन्तं मोबाईल-फोनं दृष्टवान्, ततः २००० तः अधिकस्य इतिहासेन सह श्रीमती ज़िन् झुई इत्यस्याः चितायां अवतरत् वर्षाणि एकः लघुः गर्तः उद्भूतः, ऐक्रेलिक-स्थानस्य उपरि उच्छ्रितः च। तस्मिन् भिडियोमध्ये एकः वर्दीधारी कर्मचारी पातितस्य मोबाईलफोनस्य पुरतः स्थित्वा स्थितिं निवेदयितुं कालः कुर्वन् आसीत्। १८ दिनाङ्के प्रातः ११ वादनपर्यन्तं अस्य विडियोस्य २२०,००० तः अधिकाः पसन्दः, प्रायः २०,००० टिप्पण्याः च प्राप्ताः । अस्मिन् विषये नेटिजनाः टिप्पणीं कृतवन्तः यत् "कथं व्यक्तिः एतादृशं विशालं टोकरीं छूरेण मारयितुं शक्नोति?" m भयम् अहं जेलं गमिष्यामि ?”

उच्चस्थानात् शीन् झुईमहोदयायाः चिताम् अधः पश्यन् अत्रैव सेलफोनः पतितः ।

अन्येषु सामाजिकमञ्चेषु बहवः नेटिजनाः अवदन् यत् ते अपि तस्मिन् समये उपस्थिताः आसन्। केचन नेटिजनाः अवदन् यत् कर्मचारिणः शीघ्रमेव स्थलं निष्कास्य स्वामिने प्रसारणं कृत्वा मोबाईलफोनस्य दावान् कृतवन्तः। एकस्मिन् लघु-वीडियो-मञ्चे केचन नेटिजनाः अवदन् यत् पश्चात् तस्य दूरभाषस्य स्वामी कर्मचारिभिः अपहृतः।

१८ दिनाङ्के प्रातःकाले संवाददाता हुनान्-सङ्ग्रहालयेन दूरभाषेण सम्पर्कं कृतवान् । कर्मचारिणः अवदन् यत् चिता क्षतिग्रस्तः न अभवत्, परन्तु ते दूरभाषस्य स्रोतः, तस्य संचालनं कथं कृतम् इति विषये अस्पष्टाः आसन् "परिस्थितेः विषये वयं यत् जानीमः तत् अस्ति यत् केवलं काचः आहतः, चिता अपि क्षतिग्रस्तः न अभवत्। कृपया प्रतीक्ष्यताम्।" अस्माकं आधिकारिकवार्ता!"

नूतनेन हुनान्-सङ्ग्रहालयेन सिन् झुइ-इत्यस्य समाधिः १:१ अनुपातेन पुनर्स्थापितः अस्ति । चित्र स्रोत/चांगशा इवनिंग न्यूज

सार्वजनिकसूचनाः दर्शयन्ति यत् मावाङ्गडुइ-नगरस्य पाश्चात्य-हान-वंशस्य शीन्-झुई-महिलाशवस्य इतिहासः २००० वर्षाणाम् अधिकः अस्ति, तस्य शरीरं सम्पूर्णम् अस्ति, सम्पूर्णं शरीरं आर्द्रम् अस्ति, त्वचा पूर्णतया आच्छादिता अस्ति, केशाः च अद्यापि तत्रैव सन्ति, प्रायः नवशवसदृशम् । हुनान्-सङ्ग्रहालयस्य कर्मचारिणां मते “एतत् विश्वस्य सर्वोत्तमरूपेण संरक्षितं आर्द्रशवम् अस्ति ।”

अपस्ट्रीम न्यूज रिपोर्टर जिन् ज़िन्