समाचारं

चीनस्य वियतनामस्य च “मानवतावादीसम्बन्धस्य” अनुभवाय मध्यशरदमहोत्सवस्य समये वियतनामस्य वीथिषु गमनम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हो ची मिन्ह-नगरम्, वियतनाम, सितम्बर् १८ दिनाङ्कः : चीन-वियतनामयोः "मानवतावादीसम्बन्धस्य" अनुभवार्थं मध्यशरदमहोत्सवस्य समये वियतनामस्य सड़केषु गच्छन्
लेखक राव यानलिंग
पारम्परिकः मध्यशरदमहोत्सवः प्रतिवर्षं अष्टमचन्द्रमासस्य १५ तमे दिनाङ्के पतति । चीनदेशे सुखस्य सुखस्य च प्रतिनिधित्वं कुर्वन् अयं उत्सवः वियतनामी-परिवार-पुनर्मिलनस्य, बाल-कल्याणस्य च उत्सवः अपि अस्ति ।
अजगरस्य वर्षस्य मध्यशरदमहोत्सवे (१७ सितम्बर्) वियतनामदेशस्य होची मिन्-नगरस्य वीथिषु संवाददातारः गच्छन्ति स्म, सर्वत्र चीन-वियतनाम-योः सांस्कृतिकसापेक्षतां अनुभवितुं शक्नुवन्ति स्म
प्रातःकाले हो ची मिन्-नगरस्य गुलाबी-चर्चस्य समीपे प्रसिद्धतमः स्थानीयः चन्द्रमाकेक-दुकानः जनानां कृते चञ्चलः अस्ति पेस्ट् । एते पारम्परिकाः वियतनामीचन्द्रकेक्स् उत्तमप्रतिमानैः मुद्रिताः सन्ति, येषु "अजगरः" सर्वाधिकं प्रचलितः अस्ति ।
चित्रे वियतनामदेशस्य हो ची मिन्-नगरस्य नागरिकाः मध्यशरदस्य चन्द्रकेकं क्रीणन्तः दृश्यन्ते । राव यानलिंग द्वारा चित्रित
प्राचीनकालात् चीन-वियतनाम-देशयोः जनाः पार्श्वे पार्श्वे निवसन्ति, सांस्कृतिकविनिमयस्य च दीर्घः इतिहासः अस्ति । वियतनामीजनाः स्वयमेव "अजगरस्य वंशजाः" इति वदन्ति, यत् चीनदेशस्य जनानां सदृशं भवति ये स्वयमेव "अजगरस्य वंशजाः" इति वदन्ति ।
वियतनामी न्गुयेन् किम लाङ्गः चन्द्रमाकं क्रेतुं मोटरसाइकिलं चालितवान् सः विशेषतया कुक्कुटस्वादयुक्तानि चन्द्रमाकानि चिनोति स्म, येषु "अहं अजगरः" इति प्रतिमानं मुद्रितम् आसीत् ।
चीनी-वियतनामी-संस्कृतौ वर्षस्य प्रतिनिधित्वार्थं "द्वादश-राशि-पशवः" उपयुज्यन्ते । किञ्चित् अन्तरं चतुर्थे राशिचक्रे अस्ति : चीनदेशे शशः वियतनामदेशे बिडालः च ।
हो ची मिन्-नगरे मध्यशरदमहोत्सवस्य समये न केवलं चन्द्रकेक्स-दुकानानि कोलाहलपूर्णानि सन्ति, अपितु लालटेन-वीथिः अपि कोलाहलपूर्णानि भवन्ति । अस्मिन् वीथिस्थानि दुकानानि तारा-कार्प-शश-आकारैः शतशः लालटेनैः, तथैव कागद-मास्क-एकशृङ्ग-शिरः, ढोल-आकारैः क्रीडनकैः पूरितानि सन्ति
चित्रे वियतनामदेशस्य होची मिन्-नगरे नागरिकाः लालटेनक्रीडापदार्थान् चयनं कुर्वन्तः दृश्यन्ते । राव यानलिंग द्वारा चित्रित
चीनीयमध्यशरदमहोत्सवस्य तुलने वियतनामीमध्यशरदमहोत्सवस्य महत्त्वपूर्णं वैशिष्ट्यं अस्ति यत् अस्मिन् "बालदिवसस्य" स्वादः अस्ति सायंकाले विविधकुटुम्बानां बालकाः जकार्डदीपैः क्रीडितुं बहिः आगच्छन्ति, ते च रात्रौ यावत् समूहरूपेण क्रीडन्ति ।
लालटेनस्य चकाचौंधं जनयति समुद्रे चीनदेशात् आयाताः बहवः लालटेनाः सन्ति । यथा "रुयी", "शुभभाग्यम्", "आशीर्वादः" "आकस्मात् धनम्" इत्यादयः चीनीभाषायाः शब्दाः सन्ति, तथैव "अहं बाल्यकाले चन्द्रं न जानामि स्म, अहं च तत् आहूतवान्" इत्यादयः a white jade plate. नीलमेघेषु उड्डीयमानं याओ मेजदर्पणम् अपि मया शङ्कितं।" "आशासे जनाः सदा जीविष्यन्ति, वयं चन्द्रस्य सौन्दर्यं साझां कुर्मः" इत्यादीनि चीनीयकाव्यानि।
मध्याह्ने वियतनामी महिला ले थि न्गोक् हिएन् स्वपुत्रीं लालटेन चयनार्थं नीतवती । तस्याः पुत्री शशस्य प्रतिमानं कृत्वा एकं लालटेनं चिनोति स्म, तथा च ले थि न्गोक् हियन् विशेषतया चीनीयकाव्यं युक्तं लालटेनं क्रीतवन् आसीत् “अधुना अधिकाधिकाः चीनीयकम्पनयः हो ची मिन्-नगरे निवेशं कुर्वन्ति अहं मम पुत्रीयाः रुचिं संवर्धयितुम् इच्छामि in chinese and chinese culture , यत् तस्याः भविष्यस्य वृद्ध्यर्थं विकासाय च लाभप्रदं भविष्यति।”
वियतनामदेशे चीनीभाषाशिक्षणं अधिकाधिकं सुविधाजनकं भवति हो ची मिन्हनगरे "इण्टरनेट् सेलिब्रिटी बिल्डिंग्" इति कॉफी अपार्टमेण्टस्य प्रथमतलस्य पुस्तकालयः अस्ति find suitable chinese teaching aids.the bookstore also वियतनामीभाषायां "the romance of the three kingdoms" तथा "jurney to the west" इत्यादीनि चीनीयशास्त्रीयग्रन्थानि सन्ति, येषां उपयोगेन चीनीयसंस्कृतेः अवगमनं कर्तुं शक्यते।
वियतनामदेशस्य भ्रमणमार्गदर्शिका चेन् लिनिङ्गः स्वस्य कार्यविरामस्य लाभं गृहीत्वा पुस्तकालये चीनीयशिक्षणसामग्रीणां चयनं कृतवती । सा अवदत् यत् चीनदेशः वियतनामस्य पर्यटन-उद्योगस्य मुख्य-स्रोत-देशेषु अन्यतमः अस्ति तस्मिन् एव काले चीनदेशः क्रमेण वियतनाम-देशस्य जनानां कृते विदेशयात्रायै लोकप्रियः विकल्पः अभवत् ।
चीनदेशः वियतनामदेशश्च पर्वतैः, नद्यैः च सम्बद्धौ स्तः, तेषां सांस्कृतिकसम्बन्धः निकटः अस्ति । अन्तिमेषु वर्षेषु चीन-वियतनाम-देशयोः आर्थिकव्यापार-आदान-प्रदानं निरन्तरं प्रफुल्लितम् अस्ति, द्वयोः देशयोः विपणयः परस्परं मुक्ताः सन्ति चीनदेशः सम्प्रति वियतनामस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, चीनस्य वियतनामस्य च द्विपक्षीयव्यापारस्य परिमाणं त्रयः वर्षाणि यावत् क्रमशः २०० अरब अमेरिकीडॉलर् अतिक्रान्तम् अस्ति ।
रात्रिः पतति पुष्पाणि पूर्णपुष्पाणि चन्द्रः पूर्णः। चीन-वियतनाम-देशयोः जनाः चन्द्रस्य केकं खादन्ति, लालटेनस्य आनन्दं लभन्ते, पूर्णचन्द्रं च मिलित्वा पश्यन्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया