समाचारं

जापानदेशस्य शताब्दीजनाः एकलक्षस्य समीपं गच्छन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य "योमिउरी शिम्बुन्" इति प्रतिवेदनानुसारं १७ दिनाङ्के जापानस्य स्वास्थ्य, श्रम, कल्याणमन्त्रालयेन तस्मिन् एव दिने घोषितं यत् अस्मिन् वर्षे १५ सितम्बर् दिनाङ्कपर्यन्तं जापानदेशे १०० वर्षाणि अपि च ततः अधिकवयस्काः ९५,००० तः अधिकाः वृद्धाः सन्ति, यत् गतवर्षात् २,९८० रुप्यकाणि । १०० वर्षाणि अपि च ततः अधिकवयसः जनानां मध्ये महिलानां संख्या प्रायः ९०% अथवा प्रायः ८४,०००, पुरुषाणां तु केवलं प्रायः ११,००० ।
समाचारानुसारं चिकित्सामानकानां नर्सिंगसेवानां च सुधारस्य कारणात् जापानदेशे प्रथमवारं १९९८ तमे वर्षे शताब्दीवर्षेभ्यः अपि च ततः अधिकानां जनानां संख्या १०,००० अतिक्रान्तवती, २०१२ तमे वर्षे च ५०,००० अतिक्रान्तवती जापानदेशस्य ज्येष्ठः वृद्धः ११६ वर्षीयः टोमिको इटोका इति कथ्यते, यः ह्योगो-प्रान्तस्य नर्सिंग्-गृहे निवसति । अस्मिन् वर्षे अगस्तमासे सा गिनीज वर्ल्ड रिकार्ड्स् इत्यनेन विश्वस्य प्राचीनतमा व्यक्तिः इति स्वीकृता । पूर्वाभिलेखधारका मारिया गतमासे स्पेनदेशे ११७ वर्षे मृता।
समाचारानुसारं जापानदेशे प्रति एकलक्षजनानाम् औसतेन प्रायः ७६ शताब्दीजनाः अपि च ततः अधिकाः सन्ति । यदि प्रान्तैः विभक्तं भवति तर्हि शिमाने-प्रान्ते १२ वर्षाणि यावत् शताब्दीजनानाम् अनुपातः अधिकः अस्ति, तदनन्तरं कोच्चि-प्रान्तः (१५४.२० जनाः) कागोशिमा-प्रान्ते (१३०.७३ जनाः) च सैतामाप्रान्ते १०० वर्षाणि अपि च ततः अधिकवयस्काः (४५.८१ जनाः) सर्वाधिकं न्यूनाः सन्ति । स्वास्थ्य-श्रम-कल्याण-मन्त्रालयस्य आँकडानुसारं २०२३ तमे वर्षे जापानी-महिलानां औसत-आयुः ८७.१४ वर्षाणि, पुरुषाणां च ८१.०९ वर्षाणि भविष्यति यद्यपि औसत आयुः दिने दिने वर्धमानः अस्ति तथापि जापानदेशस्य गम्भीरं वृद्धावस्थायाः समस्यां अपि प्रकाशयति । जापानी-सर्वकारेण जुलैमासे प्रकाशितानि आँकडानि दर्शयन्ति यत् ६५ वर्षाधिकानां जनसंख्यायाः अनुपातः ३०% समीपे अस्ति । (ली जिओ)▲#百家快播#
प्रतिवेदन/प्रतिक्रिया