समाचारं

ब्रिटिशमाध्यमाः : "१५-मिनिट्-नगराणि" श्रेणी, उत्तर-अमेरिका-नगराणि अधः स्थानं प्राप्तवन्तः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] १६ तमे दिनाङ्के ब्रिटिश-"गार्डियन"-पत्रिकायाः ​​प्रतिवेदनानुसारं "नैचुरल सिटीज" इति पत्रिकायां प्रकाशितेन नवीनतमेन अध्ययनेन ज्ञातं यत् ९९.२% ज्यूरिच्-निवासिनः मूलभूत-चिकित्सा-शिक्षायाः १५-मिनिट्-पर्यन्तं पादयात्रायाः अन्तः एव निवसन्ति सेवासु सेवासुविधासु, तथा च अमेरिकादेशस्य टेक्सास्-नगरस्य सैन्-एण्टोनियो-नगरस्य २.५% निवासिनः एव एतत् कर्तुं शक्नुवन्ति ।
शोधकर्तारः सुपरमार्केट्, विद्यालयाः, चिकित्सालयाः इत्यादीनां मूलभूतसेवानां कृते निवासिनः पदातिना वा द्विचक्रिकायाः ​​वा औसतदूरस्य गणनां कृत्वा आवश्यकवस्तूनाम् सुलभतया प्रवेशं प्राप्यमाणानां निवासिनः अनुपातस्य गणनां कृतवन्तः परिणामेषु ज्ञायते यत् विश्वस्य १०,००० नगरेषु अल्पसंख्या एव "१५-निमेषात्मकानि नगराणि" इति गणयितुं शक्यन्ते । ५४ नगरानां विस्तृतसर्वक्षणानन्तरं शोधकर्तारः पश्यन्ति यत् ज्यूरिच्, मिलान, कोपेनहेगेन्, डब्लिन् इत्यादिषु मध्यमाकारेषु यूरोपीयनगरेषु ९५% तः अधिकाः निवासी १५ निमेषेषु यूरोपीयमहानगरेषु यथा बर्लिन तथा पेरिस्, ९०% तः अधिकाः निवासिनः एतादृशी जीवनस्थितिः भवितुम् अर्हन्ति । क्रमाङ्कनस्य अधः उत्तर-अमेरिका-देशस्य नगराणि सन्ति ये अधिकं कार-आश्रिताः सन्ति, यथा सैन् एण्टोनियो, डल्लास्, अटलाण्टा च ।
प्रतिवेदनानुसारं नगरनियोजकाः वैद्याः च जनानां स्वस्थं सुरक्षितं च जीवनं जीवितुं साहाय्यं कर्तुं कारस्य उपरि निर्भरतां न्यूनीकर्तुं प्रभावी उपायः इति दर्शयन्ति। परन्तु एतत् निवासिनः स्वकारं त्यक्तुं पर्याप्तं न भविष्यति इति शोधकर्तारः चेतयन्ति। नेदरलैण्ड्देशे यूरोपे सर्वोत्तमः सायकलयानस्य आधारभूतसंरचना अस्ति, परन्तु आयर्लैण्ड्, हङ्गरी इत्यादीनां देशानाम् अपेक्षया प्रतिव्यक्तिं अधिकानि काराः सन्ति । (लिन् शी) ९.
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया