समाचारं

चीनदेशस्य विषये जर्मनीदेशस्य नवीनतमः वृत्तिः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​अनुसारं १७ सितम्बर् दिनाङ्के जर्मनीदेशस्य संघीयकुलपतिः अर्थशास्त्रस्य जलवायुसंरक्षणमन्त्री च हबेक् चीनदेशस्य अधिकारिभिः सह मिलित्वा एकं वक्तव्यं प्रकाशितवान् यत्र विद्युत्वाहनशुल्कविषये यूरोपीयसङ्घस्य चीनस्य च विवादस्य राजनैतिकसमाधानस्य आह्वानं कृतवान्

जर्मनीदेशः चीनदेशेन सह स्पर्धां कर्तुं न लज्जयिष्यति इति हबेक् स्पष्टं कृतवान् । "तस्य स्थाने वयं स्पर्धां आलिंगयामः, परन्तु केवलं 'निष्पक्ष' परिस्थितिषु एव।"

"वयं व्यापारविग्रहं परिहरितुम् इच्छामः यस्य परिणामेण शुल्कस्य वृद्धिः भवति, यत्र उभयपक्षः सर्वथा परस्परं क्षतिं कुर्वन्ति" इति सः अवदत्।

habeck (data map) जर्मन-सरकारस्य जालपुटम्

यूरोपीयआयोगेन जुलैमासे घोषितं यत् चीनदेशस्य विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयिष्यति। रायटर्-पत्रिकायाः ​​१० सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीय-आयोगेन गतमासे चीन-देशस्य विद्युत्-वाहनानां विरुद्धं स्वस्य अनुदान-विरोधी-अनुसन्धानस्य अन्तिम-मसौदे प्रकटितम् केचन कारकम्पनयः .

विषये परिचितजनानाम् अनुसारं चीनदेशात् आयातिते टेस्ला-उपरि कर-दरः मूल-९% तः ७.८% यावत् न्यूनीकृतः, जीली-इत्यनेन १९.३% तः १८.८% यावत् न्यूनीकृतः, byd-इत्यस्य कर-दरः च १७ इति अपरिवर्तितः अस्ति %, यदा तु saic इत्यादयः " ये कम्पनयः यूरोपीयसङ्घस्य अन्वेषणैः सह सहकार्यं न कुर्वन्ति तेषां कृते ३५.३% शीर्षकरदरः भविष्यति, यत् पूर्वस्य ३६.३% तः किञ्चित् न्यूनम् अस्ति