समाचारं

चीनीयविशेषज्ञप्रतिनिधिमण्डलं रूसदेशं गच्छति : भूराजनैतिकप्रतिस्पर्धायाः दबावस्य संयुक्तरूपेण प्रतिक्रियां दातव्या

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

wechat सार्वजनिकलेखस्य "beijing dialogue beijing club" इत्यस्य अनुसारं १८ सितम्बर् दिनाङ्के ९ सितम्बर् तः १३ सितम्बर् पर्यन्तं चीनजनकूटनीतिसङ्घस्य अध्यक्षः वू हैलोङ्गः चीनीयविशेषज्ञानाम् एकेन प्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा मास्कोनगरं गत्वा तेषां सह संवादस्य आदानप्रदानस्य च श्रृङ्खलां कृतवान् रूसदेशः । फुडानविश्वविद्यालये अन्तर्राष्ट्रीयअध्ययनसंस्थायाः प्राध्यापकः झाओ हुआशेङ्गः, सिंघुआविश्वविद्यालये रूसीअध्ययनसंस्थायाः उपडीनः वु दाहुई, सिंघुआविश्वविद्यालये अन्तर्राष्ट्रीयसम्बन्धविभागस्य निदेशकः ताङ्ग्जिओयाङ्गः, रूसीदेशस्य निदेशकः जू बोलिंग् च चीनी सामाजिकविज्ञानस्य अकादमीयां रूसी, पूर्वीय-यूरोपीय-मध्य-एशिया-अध्ययन-संस्थायाः अर्थशास्त्रकार्यालयः, तथा च बीजिंग-संवादस्य सह-प्रायोजितः अध्यक्षः महासचिवः च हान हुआ इत्यादयः आयोजने उपस्थिताः आसन्

९ सेप्टेम्बर् दिनाङ्के प्रातःकाले रूसीसङ्घस्य सिनेटर् राजदूतः आन्द्रेई डेनिसोव् इत्यनेन सह प्रतिनिधिमण्डलं मिलितवान् । वु हैलोङ्ग इत्यनेन उक्तं यत् जटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीयस्थितेः सम्मुखे चीन-रूसयोः उच्चस्तरीयः सम्बन्धः अस्ति । चीन-रूस-देशयोः विविधक्षेत्रेषु नित्यं आदानप्रदानं भवति, तेषां सहकार्यं च निरन्तरं गभीरं भवति । द्वयोः देशयोः नेतारः मार्गदर्शनेन चीन-रूस-सम्बन्धः अवश्यमेव उच्चस्तरं प्राप्स्यति । चीनदेशः रूसदेशश्च अमेरिकादेशस्य नेतृत्वे पाश्चात्यदेशेभ्यः भूराजनीतिकप्रतिस्पर्धायाः दबावस्य सामनां कुर्वतः सन्ति एतस्याः स्थितिः निबद्धुं द्वयोः देशयोः मिलित्वा कार्यं कर्तव्यम्। चीन-रूस-देशयोः अन्तर्राष्ट्रीयमञ्चे महत्त्वपूर्णं बलं कर्तुं ब्रिक्स-सदस्यैः, शङ्घाई-सहकार-सङ्गठनस्य सदस्यैः, वैश्विक-दक्षिण-देशैः च सह सहकार्यं सुदृढं कर्तव्यम् |.

डेनिसोवः रूसस्य स्थितिविषये चीनस्य अवगमनं महत्त्वपूर्णम् इति बोधितवान् । अमेरिका-देशः, नाटो-देशाः च रूसस्य प्रासंगिककार्याणां विषये कृष्ण-श्वेत-वृत्तं धारयन्ति, रूस-देशः च आशास्ति यत् बहिः जगत् तस्य अन्तर्निहितकारणानि अवगमिष्यति इति रूस-युक्रेन-सङ्घर्षः, ब्रिक्स-नेतृणां कजान-शिखरसम्मेलनं, चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनं, अमेरिकी-राष्ट्रपतिनिर्वाचनस्य प्रसारप्रभावाः इत्यादिषु विषयेषु अपि पक्षद्वयेन विचारविनिमयः कृतः