समाचारं

कथितं यत् पेजरः इजरायल्-देशेन अवरुद्धः, विस्फोटकैः रोपितः ततः...

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेजर-विस्फोटस्य प्रतिक्रियारूपेण लेबनान-देशस्य हिजबुल-सङ्घः १७ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् इजरायल्-देशः "पूर्ण-दायित्वं" वहति, प्रतिकार-कार्याणि कर्तुं च प्रतिज्ञां कृतवान् परन्तु तस्मिन् एव दिने सायं यावत् इजरायल्-देशेन अद्यापि एतस्य घटनायाः आधिकारिकप्रतिक्रिया न दत्ता आसीत् ।

कथं एषः विस्फोटः प्रवृत्तः स्यात् ? सम्भाव्यप्रभावाः के सन्ति ? जेरुसलेमनगरस्य एकेन सीसीटीवी-सम्वादकेन पुनः प्रेषितं अवलोकनप्रतिवेदनं अवलोकयामः ।

सीसीटीवी संवाददाता झाओ बिङ्गः : १.आक्रमणस्य पद्धतेः विषये इजरायलस्य सार्वजनिकप्रसारणनिगमः, चैनल् १२ इत्यादयः बहवः माध्यमाः प्रासंगिकव्यावसायिकानां विश्लेषणस्य उल्लेखं कृत्वा विश्वासं कृतवन्तः यत् विस्फोटः द्विधा प्रवर्तयितुं शक्यते इति ।

  • एकं तु हैकर्-माध्यमेन सहस्राणि पेजर्-इत्येतत् एकस्मिन् समये बृहत्-प्रमाणेन जाल-आक्रमणं करणीयम्, येन तेषां लिथियम-बैटरी-इत्येतत् शॉर्ट-सर्किटं वा अतिभारं वा भवति, येन विस्फोटाः भवन्ति
  • अन्यत् पूर्वं पेजरे विस्फोटकं रोपयितुं भवति।

सीसीटीवी-सञ्चारकः झाओ बिङ्गः : कतारस्य अलजजीरा-संस्थायाः लेबनान-सुरक्षाविभागस्य स्रोतः उद्धृत्य उक्तं यत्,अस्मिन् समये यः पेजर-समूहः विस्फोटितवान्, सः पञ्चमासपूर्वं लेबनान-हिजबुल-सङ्घस्य कृते वितरितुं पूर्वं इजरायल-गुप्तचर-गुप्तसेवा-संस्थायाः (मोसाद्) अवरुद्धः, पेजर्-अन्तर्गत-२० ग्रामात् न्यूनं ट्रेस-विस्फोटकं च स्थापितंपरन्तु अधुना उपर्युक्तवार्तायाः पूर्णतया पुष्टिः कठिना अस्ति ।

सीसीटीवीमुख्यालयस्य संवाददाता झाओ बिङ्गः : १.ज्ञातव्यं यत् एषः आक्रमणः संवेदनशील-नोड्-मध्ये तदा अभवत् यदा इजरायल्-देशेन लेबनान-हिजबुल-सङ्घस्य कृते व्यापकं धमकी दत्ता आसीत् तथा च इजरायल्-लेबनान-सङ्घर्षे प्रमुखः वृद्धिः भवितुम् अर्हति १६ दिनाङ्के रात्रौ विलम्बेन इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सर्वकारीयसुरक्षामन्त्रिमण्डलसभायाः अध्यक्षता कृता, इजरायलसर्वकारस्य चतुर्थं सैन्यलक्ष्यत्वेन "उत्तरइजरायलदेशे निष्कासितानां जनान् स्वगृहं प्रति प्रत्यागन्तुं" इति निर्णयः कृतः अस्य अपि अर्थः अस्ति यत् इजरायल्-देशेन लेबनान-देशे हिज्बुल-सङ्घस्य उपरि स्वस्य सैन्य-आक्रमणं आधिकारिकतया स्वस्य सैन्य-रणनीत्यां समावेशितम् यत् प्रायः एकवर्षं यावत् चलति, सक्रियरूपेण च संघर्षं वर्धयिष्यति |.

इजरायल-माध्यमाः : लेबनान-देशस्य विरुद्धं पूर्व-कार्याणि न निराकरोतु

सीसीटीवीमुख्यालयस्य संवाददाता झाओ बिङ्गः : १.इजरायलस्य मीडियाविश्लेषणस्य मतं यत् अस्मिन् सन्दर्भे यदि इजरायल् इत्यनेन एतत् आक्रमणं कृतम् तर्हि तस्य उद्देश्यं भवितुम् अर्हति यत् :

  • प्रथमं हिजबुल-सङ्घं प्रति स्पष्टं संकेतं प्रेषयन्तु यत् इजरायल्-देशः तस्य उपरि आक्रमणार्थं यत्किमपि सम्भाव्यं साधनं प्रयोक्ष्यति, दबावं च वर्धयिष्यति;
  • द्वितीयं, इजरायल्-देशे हिज्बुल-सङ्घस्य सम्भाव्य-आक्रमणानि निवारयितुं, बाधितुं च;
  • तृतीयम्, यदा लेबनान-हिजबुल-सङ्घः अराजकतायां भवति अथवा आंशिकरूपेण लकवाग्रस्तः भवति तदा तस्य विरुद्धं बृहत्-प्रमाणेन सैन्य-कार्यक्रमं कर्तुं अवसरस्य लाभं गृह्यताम् |.

सीसीटीवीमुख्यालयस्य संवाददाता झाओ बिङ्गः : १.परन्तु मीडिया इदमपि मन्यते यत् बृहत्-प्रमाणेन सैन्य-कार्यक्रमेण उत्तर-इजरायल-देशस्य स्थितिः सुरक्षां पुनः न स्थास्यति, अपितु द्वन्द्वं अधिकं तीव्रं करिष्यति, सम्पूर्णं क्षेत्रं दीर्घकालीन-युद्धस्य दलदले निमज्जयिष्यति |. स्थानीयमाध्यमेन ज्ञातं यत् लेबनानस्य हिजबुल-सङ्घस्य सम्भाव्य-आक्रमणानां प्रतिक्रियारूपेण इजरायलस्य हाइफा-बन्दरगाहः, बेन् गुरियन-अन्तर्राष्ट्रीयविमानस्थानकं, अन्ये च महत्त्वपूर्णाः आधारभूतसंरचना आकस्मिकयोजनानि सक्रियीकरणाय सज्जाः सन्ति। एयर फ्रांस्, लुफ्थान्सा इत्यादीनां बहवः बृहत्विमानसंस्थाः इजरायल्-देशं प्रति मूलतः १९ दिनाङ्के निर्धारितानां सर्वेषां विमानयानानां रद्दीकरणस्य घोषणां कृतवन्तः ।

※सम्पादक: झोउ झोउ※समीक्षक: चेन वेन्कियाङ्ग तथा चेन ज़ियांगवांग

※स्रोतः सीसीटीवी न्यूज

बिन्दुतथा बिन्दु

भवन्तः भवन्तु

↓↓↓