समाचारं

किङ्ग् डेविड् होटेल्-आक्रमणस्य वंशजाः पुनः आतङ्कवादीनां आक्रमणानां स्वाभाविकं क्षमताम् प्रदर्शितवन्तः ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. पेजर-संशोधनं एकः विशिष्टः आपूर्ति-शृङ्खला-प्रदूषण-समस्या अस्ति, अतः इलेक्ट्रॉनिक-उत्पादानाम् अस्याः श्रृङ्खलायाः अधिक-कठोर-सुरक्षा-लेखापरीक्षायाः आवश्यकता वर्तते तथा च विशिष्ट-अनुप्रयोग-क्षेत्रेभ्यः सख्यं बहिष्कृताः सन्ति तथाकथितः स्वयमेव अपराधः, जीवनस्य वंचना, आपूर्तिशृङ्खलायाः दूषणं, विस्फोटकयन्त्राणां रोपणं, उपभोक्तृविद्युत्सामग्रीणां सैन्यबूबीजालेषु परिवर्तनं, ततः अविवेकीरूपेण वधः, एते सूचकाः एकं देशं सूचयन्ति यः अशर्तरूपेण रक्षितः अस्ति संयुक्तराज्यसंस्था, यत् अवश्यं जनयति स्तब्धाः आसन्, परन्तु तस्मिन् एव काले आश्चर्यं न कृतवन्तः। अन्ततः जनाः अवगन्तुं शक्नुवन्ति यत् अमेरिका सर्वदा किमर्थं मन्यते यत् हुवावे असुरक्षिताः सन्ति तथा च चीनदेशः एतत् करोति तथा च स्वसहयोगिनां रक्षणं करोति व्यापकसुरक्षालेखापरीक्षणदृष्ट्या अमेरिकादेशः तस्य शङ्किताः उत्पादाः च प्रत्यक्षतया उत्पादिताः अस्मिन् आक्रमणे सम्बद्धेषु देशेषु वा क्षेत्रेषु वा निर्मातृणां तथा च समानसंशोधनसंभावनाभिः अधिककठोर आपूर्तिशृङ्खलासुरक्षासमीक्षा कर्तव्या, अथवा यावत् तेषां निर्दोषतां सिद्धयितुं प्रभावीपद्धतीनां उपयोगः न भवति तावत् यावत् विपण्यतः बहिष्कृताः भवेयुः

2. स्वभावात् न्याय्यं चेत्, एषः किङ्ग् डेविड् होटेल् इत्यस्य आक्रमणस्य, ज़ायोनिस्ट्-जनानाम् हानिकारक-साक्ष्याणां विनाशस्य च समानप्रकृतेः आतङ्कवादी-आक्रमणम् अस्ति ज़ायोनिस्ट्-द्वारा समर्थिताः ते बलाः बोधयिष्यन्ति यत् ज़ायोनिस्ट् डेविड् दीर्घाः बाहून् सन्ति तथा च विशिष्टलक्ष्याणां विक्रयजालं प्रविष्टवान्, एतत् सुनिश्चितं करोति यत् यः कोऽपि एतत् पेजरं क्रीणाति सः लक्ष्यं भवति यत् ते मारणीयाः इति चिनोति तथापि तेषां पेजर-बूबी-जालस्य विस्फोटस्य मार्गः निर्धारितः यत् ते "संपार्श्विकक्षतिः" नियन्त्रयितुं कोऽपि प्रभावी उपायः न कृतवन्तः, अपि च नागरिकान् हिजबुल-सशस्त्रसेनानां समर्थनं निरन्तरं न कर्तुं नागरिकान् निवारयितुं भयभीतान् कर्तुं च स्पष्टं प्रेरणाम् अपि दर्शितवन्तः अधिकं स्पष्टतया वक्तुं शक्यते यत् विस्फोटकाः उपयोगी दैनिकवस्तूनाम् वेषं धारयन्ति, बूबीजालं निर्मान्ति, ततः लक्ष्यक्षेत्रे विस्फोटयन्ति, जापानविरोधीयुद्धकाले जापानदेशेन प्रयुक्तानि न वक्तव्यानि, अमेरिकादेशः वियतनामयुद्धे तान् प्रयुक्तवान् तथा च the soviet union in the afghanistan war यथा गुरिल्लाभिः आक्रान्ताः इति शङ्कितेषु क्षेत्रेषु समयस्य विलम्बः भवति बालकान् तत् उद्धर्तुं, पुनः ग्रहीतुं, ततः boooooom कर्तुं च प्रोत्साहयन्तु।