समाचारं

१०० तः अधिकाः भारतीयाः श्रमिकाः गृहीताः, सैमसंग कारखाना हड़तालः "मेड इन इण्डिया" इत्यस्य छायाम् अयच्छत्।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटरस्य अनुसारं १६ सितम्बर् दिनाङ्के दक्षिणभारतस्य तमिलनाडुराज्ये सैमसंग इलेक्ट्रॉनिक्सकारखाने कार्यं कुर्वन्तः शताधिकाः भारतीयाः श्रमिकाः गृहीताः इति पुलिसैः उक्तं यत् ते अनुज्ञापत्रं विना हड़तालं प्रदर्शनं च कुर्वन्ति। भारतीयपुलिसस्य कार्यवाही सैमसंग-कर्मचारिणां हड़तालस्य वृद्धिं दर्शयति।

समाचारानुसारं स्थानीयमन्दिरे पुलिसैः अस्थायीरूपेण शताधिकाः श्रमिकाः निरुद्धाः आसन्, परन्तु हड़तालस्य आयोजनं कृतवन्तः संघनेतारः अद्यापि अन्यत्र निरुद्धाः आसन्। श्रमिकाः अवदन् यत् भारते अधुना घरेलुमूल्यानि तीव्रगत्या वर्धितानि, परन्तु कारखानस्य लाभः न वर्धितः, येन पारिवारिकव्ययस्य सन्तुलनार्थं आयः अपर्याप्तः अस्ति।

९ सितम्बर् दिनाङ्कात् आरभ्य तमिलनाडुराजधानी चेन्नैनगरस्य समीपे सैमसंग इलेक्ट्रॉनिक्स् कारखाने श्रमिकाः हड़तालं कृतवन्तः। अयं कारखानः २००७ तमे वर्षे स्थापितः, मुख्यतया धूपपात्राणि, रेफ्रिजरेटर्, टीवी इत्यादीनि गृहोपकरणानाम् उत्पादनं कुर्वन्ति, ये सम्पूर्णे भारते विक्रीयन्ते । सम्प्रति अस्मिन् कारखाने प्रतिवर्षं ३ अरब डॉलरात् अधिकं मूल्यस्य उत्पादानाम् उत्पादनं भवति, यत् सैमसंग इण्डिया इत्यस्य कुलराजस्वस्य ३०% भागं भवति ।

समाचारानुसारं अस्मिन् कारखाने प्रायः १८०० कर्मचारीः सन्ति, येषु प्रायः ५०० जनाः हड़ताले भागं गृहीतवन्तः, ८०० तः अधिकाः जनाः हड़तालस्य समर्थने वक्तव्ये हस्ताक्षरं कृतवन्तः सैमसंग-कारखाने शीघ्रमेव हड़तालीनां स्थाने अन्यैः श्रमिकैः सह स्थापनं कृतम्, परन्तु वर्तमानकारखानस्य उत्पादनं सामान्यस्य २५% एव अस्ति । भारतस्य "मिण्ट्"-रिपोर्ट्-अनुसारं भारतस्य "अवकाश-ऋतुः" अक्टोबर्-मासे एव एषा हड़तालः अभवत्, यत् गृह-उपकरण-विक्रयणस्य चरम-कालः अस्ति अतः अस्य हड़तालस्य प्रभावः सैमसंग इलेक्ट्रॉनिक्स इण्डिया इत्यस्य कार्यप्रदर्शने अधिकः भविष्यति इति अपेक्षा अस्ति।

हड़तालीनां मुख्यौ आग्रहौ स्तः। प्रथमं वेतनवृद्धिः इति हड़तालीप्रतिनिधयः अवदन् यत् कारखाने वेतनं चिरकालात् समानोद्योगेषु श्रमिकानाम् अपेक्षया न्यूनम् अस्ति। हड़तालकाराः आग्रहं कृतवन्तः यत् सैमसंग इलेक्ट्रॉनिक्स इत्यनेन श्रमिकानाम् औसतमासिकवेतनं २५,००० भारतीयरूप्यकात् (१०,००० भारतीयरूप्यकाणि, प्रायः ८४७ युआन्) ३०,००० भारतीयरूप्यकाणि यावत् वर्धयितव्यम्, तथैव अतिरिक्तसमयघण्टाः न्यूनीकर्तुं शक्यते। अन्यत् आग्रहं यत् सैमसंग-संस्थायाः श्रमिकाणां संघनिर्माणस्य अनुमतिः, भारतीयव्यापारसङ्घस्य केन्द्रेण (citu) सह सम्पर्कः स्थापयितुं च अनुमतिः अस्ति । पूर्वं सैमसंग-इलेक्ट्रॉनिक्स-संस्थायाः श्रमिकाणां कृते एतादृशानां संघानां निर्माणं न कृतम् आसीत् ।