समाचारं

रूसनिर्मितक्षेपणास्त्रभारयुक्ता रेलयाना युक्रेनदेशे प्रविष्टा, ततः रूसीसैन्यसङ्घः सहसा तस्य पृष्ठं छूरेण प्रहारं कृत्वा पश्चिमस्य बाहुयुग्मे क्षिप्तवान्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलतः तत् कः चिन्तितवान् स्यात्लोहवस्त्रधारी इव सैन्यसङ्घः रात्रौ एव एतावत् भंगुरः अभवत् ।तत् उक्त्वा अद्यतनस्य अन्तर्राष्ट्रीयराजनैतिकक्षेत्रे एतादृशं कार्यं न सर्वथा असम्भवम्।

अग्रे विना, रूस-युक्रेन-युद्धे विस्फोटक-घटनायां ध्यानं दद्मः : यः देशः रूस-देशेन सह सैन्य-गठबन्धनं कृतवान् सः वस्तुतः युक्रेन-देशं प्रति क्षेपणानि प्रेषयति स्म, तानि च प्रामाणिकाः रूस-निर्मितानि क्षेपणास्त्राणि आसन्! किं प्रचलति ?

प्रथमं पृष्ठभूमिं पश्यामः ।सामूहिकसुरक्षासन्धिसङ्गठनम् (csto) रूसीनेतृत्वेन सैन्यगठबन्धनम् अस्ति यस्य आर्मेनियादेशः सदस्यः अस्ति. सैद्धान्तिकरूपेण इत्यर्थः ।आर्मेनिया रूसस्य मृतकठिनमित्रं भवेत्. तथापि किञ्चित् सैन्यज्ञानं यस्य सः तत् जानातिअधुना आर्मेनियादेशेन तस्य विपरीतम् एव कृतं, रूसनिर्मितानि विमानविरोधीक्षेपणानि च गुप्तरूपेण युक्रेनदेशं प्रति प्रेषितानि सन्ति ।

क्षेपणास्त्रस्य एषः समूहः कोऽपि लघुः विषयः नास्ति, यत्र एस-३००, डोयल् चलक्षेत्रवायुरक्षाक्षेपणाः, सैम ८ गेको क्षेत्रवायुरक्षाक्षेपणास्त्रप्रक्षेपकाः, बुक एम१ क्षेत्रवायुरक्षाक्षेपणास्त्राः इत्यादयः बृहत्हत्याराः सन्ति

बल्गेरियादेशस्य सैन्यविशेषज्ञस्य बोयको निकोलोवस्य मतेएतानि क्षेपणास्त्राणि यथा युक्रेनदेशं प्रति प्रेषितानि आसन् तत् अतीव गुप्तम् आसीत् : ते काकेशस् मार्गेण युक्रेनदेशं प्रविष्टवन्तः ।अतः अपि आश्चर्यं यत् अस्य पृष्ठे अमेरिकादेशस्य छाया निगूढा अस्ति इति कथ्यते यत् अमेरिकादेशेन एतानि क्षेपणास्त्राणि टङ्कगोलानि च क्रेतुं युक्रेनदेशस्य समर्थनार्थं २१ कोटि यूरो निवेशः कृतः।