समाचारं

अमेरिकीमाध्यमेषु इजरायलस्य पेजरबमप्रहारस्य विवरणं प्रकाशितम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के स्थानीयसमये लेबनानदेशे हस्तगतेन पेजरस्य विस्फोटः जातः इति लेबनानदेशस्य जनस्वास्थ्यमन्त्री उक्तवान् यत् अस्मिन् विस्फोटे ९ जनाः मृताः, प्रायः २८०० जनाः घातिताः च, येषु प्रायः २०० जनानां स्थितिः गम्भीरा अस्ति। अस्मिन् विषये न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​सूत्राणां उद्धृत्य उक्तं यत् इजरायल्-देशः लेबनान-हिजबुल-सशस्त्रसेनानां कृते विक्रीत-पेजर-मध्ये विस्फोटक-वस्तूनि स्थापयित्वा १७ दिनाङ्के आक्रमणं कृतवान्

विस्फोटितः पेजर चित्र स्रोतः : cctv news client

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​इजरायल-कार्यक्रमेण परिचितानाम् अमेरिका-देशस्य अन्येषां च देशानाम् अधिकारिणां उद्धृत्य उक्तं यत् हिज्बुल-सङ्घस्य सशस्त्रसेनाचीनदेशस्य ताइवाननगरस्य गोल्डन् अपोलो कम्पनीतः पेजर्-समूहस्य आदेशः दत्तः, येषु अधिकांशः कम्पनीद्वारा निर्मिताः एपी९२४ पेजर्-इत्येतत् सन्ति । लेबनानदेशं आगमनात् पूर्वं पेजर्-इत्यस्य परिवर्तनं कृतम् । प्रत्येकस्य पेजरस्य बैटरी-पार्श्वे प्रायः एकतः द्वौ औंसपर्यन्तं भारस्य अल्पमात्रायां विस्फोटकाः प्रत्यारोपिताः, दूरनियन्त्रणयन्त्रं च प्रत्यारोपितं यत् विस्फोटकं दूरतः प्रवर्तयितुं शक्नोति इति द्वौ अधिकारिणौ अवदताम्१७ दिनाङ्के लेबनानसमये अपराह्णे ३:३० वादने एतेषां पेजर्-जनानाम् एकः सन्देशः प्राप्तः यः हिज्बुल-सङ्घस्य नेतृत्वात् आगतः इव आसीत्, परन्तु तस्मिन् सन्देशे विस्फोटकाः विस्फोटिताः

अन्ये त्रयः अधिकारिणः न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समीपे अवदन् यत् दूरनियन्त्रित-यन्त्राणि निर्दिष्टानि सूचनानि प्राप्य कतिपयानि सेकेण्ड्-पर्यन्तं बीप्-इत्येतत् ततः विस्फोटं कुर्वन्ति