समाचारं

विश्वे सप्तमः "चिकित्सितः" अस्ति, अद्यापि मानवता एड्स-रोगस्य चिकित्सायाः कियत् दूरम् अस्ति ?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ccr5 रिसेप्टर् इत्यस्य संकेतकस्य जीनस्य उत्परिवर्तनेन एच.आई.वी.(नीलवर्णः) प्रतिरक्षाकोशिकासु प्रवेशः न भवति । चित्रस्य स्रोतः : राष्ट्रीयस्वास्थ्यसंस्थाः

लेनाकापाविर् शीघ्रमेव निवारकौषधरूपेण उपलभ्यते । चित्रस्रोतः : "प्रकृति" जालपुटम्

संवाददाता लियू ज़िया

अस्मिन् वर्षे जुलैमासे वैज्ञानिकाः विश्वस्य सप्तमः “चिकित्सितः” एड्सरोगी इति निवेदितवन्तः ।

एड्सः अधिग्रहीतप्रतिरक्षाविहीनता लक्षणम् अस्ति, यत् मानवप्रतिरक्षाविहीनतावायरसस्य (एच.आई.वी.) संक्रमणस्य कारणेन भवति । १९८१ तमे वर्षे विश्वस्य प्रथमः एड्सरोगी अमेरिकादेशे आविष्कृतः । तदनन्तरं असंख्यवैज्ञानिकाः मनुष्याणां एड्स-रोगस्य च घोरयुद्धे समर्पिताः, तथा च विविधानि "तीक्ष्ण-उपकरणाः" - काकटेल्-चिकित्सा, स्टेम-सेल्-प्रत्यारोपणम्, टीका-निवारणम् इत्यादीनि निर्मातुं बहु परिश्रमं कृतवन्तः, येन निवारणस्य चिकित्सायाश्च ठोस-आधारः स्थापितः रोगः।

ब्रिटिश-"नेचर"-जालस्थले अद्यतन-रिपोर्ट्-अनुसारं यद्यपि एड्स-चिकित्साक्षेत्रे नित्यं शुभसमाचारः भवति तथापि अधिकांशः उपचाराः केवलं मानवशरीरे एच.आई.वी स्वस्य जीनोमं गृहस्थस्य dna मध्ये स्थापयति। एड्स-रोगस्य यथार्थतया चिकित्सां कर्तुं मानवतायाः अद्यापि बहु दूरं गन्तव्यम् अस्ति ।

स्टेम सेल् प्रत्यारोपणं सार्वत्रिकरूपेण प्रयोक्तुं कठिनम् अस्ति

एच.आई.वी. परन्तु अस्याः चिकित्सायाः अनेके गुप्ताः खतराणि अपि सन्ति : एच.आई.वी उच्च इत्यादि ।

एड्स-रोगस्य चिकित्सायाः स्वप्नस्य साकारीकरणाय वैज्ञानिकाः विविधाः रणनीतयः विकसितवन्तः । तेषु स्टेम सेल् थेरेपी इत्यनेन बहु ध्यानं आकृष्टम् अस्ति ।

अस्मिन् वर्षे जुलैमासे आयोजिते २५ तमे विश्वे एड्स-सम्मेलने जर्मनीदेशस्य चैरिटे-विश्वविद्यालय-अस्पतालस्य अन्यसंस्थानां च वैज्ञानिकाः अवदन् यत् एच.आई.वी ६ वर्षाणि यावत् तस्य शरीरे ज्ञातः, सः "चिकित्सितः" इति पुष्टिः अभवत् । वैज्ञानिकाः पूर्वं ६ एड्स-रोगिणः "चिकित्सिताः" इति ज्ञातवन्तः ।

एते सप्त रोगिणः सर्वे अस्थिमज्जा काण्डकोशिकाप्रत्यारोपणद्वारा समानचिकित्साप्रभावं प्राप्तवन्तः । तेषां प्राप्तेषु कोशिकासु एकः उत्परिवर्तनः आसीत् यः ccr5 इत्यस्य अभिव्यक्तिं निवारयति स्म । ccr5 इति प्रोटीनम् अस्ति यस्य उपयोगं एच.आइ.वी.

ऑस्ट्रेलियादेशस्य पीटर डोहर्टी इन्स्टिट्यूट् आफ् इन्फेक्शन् एण्ड् इम्युनिटी इत्यस्य निदेशिका शेरोन् लेविन् इत्यनेन दर्शितं यत् यद्यपि एच.आई.वी. सम्प्रति सप्तजनानाम् एव एषः चिकित्सा प्रभावी भवति, येषु सर्वेषु कर्करोगः आसीत् यस्य अस्थि मज्जा प्रत्यारोपणस्य आवश्यकता आसीत् । तदतिरिक्तं एषः चिकित्सा आक्रामकः भवति, जटिलतां जनयितुं शक्नोति ।

अन्तर्राष्ट्रीय एड्स-सङ्घस्य अध्यक्षा शेरोन् लेविन् इत्यनेन अपि पूर्वं उक्तं यत् एतेषां "चिकित्सितानां" प्रकरणानाम् प्रत्यक्षं नैदानिकं महत्त्वं नास्ति, परन्तु तत्सम्बद्धाः प्रकरणाः अन्येषां सम्भाव्यचिकित्सामार्गाणां अन्वेषणार्थं सन्दर्भं दातुं शक्नुवन्ति

लक्षितचिकित्साविधिषु अद्यापि परीक्षणं क्रियते

"प्रकृति" इत्यनेन ज्ञापितं यत् यद्यपि उपरि उल्लिखिता स्टेम सेल् चिकित्सा एड्सरोगिणां विशालबहुमतं "निराशं" करोति तथापि तस्याः सफलतायाः कारणात् ccr5 लक्ष्यं कृत्वा जीनचिकित्सायाः निर्माणं जातम् एच.आई.वी.

ब्रिटिशसाप्ताहिकपत्रिकायाः ​​न्यू साइंटिस्ट् इति मार्चमासे ज्ञापितं यत् नेदरलैण्ड्देशस्य एम्स्टर्डमविश्वविद्यालयस्य वैज्ञानिकाः संक्रमितकोशिकाभ्यः एच.आइ.वी.

तदतिरिक्तं वैज्ञानिकाः अन्ये उपचारविकल्पाः प्रस्तावितवन्तः, यथा एच.आई.वी.-जलाशयानाम् प्रभावीरूपेण नियन्त्रणं वा उन्मूलनं वा । अयं जलाशयः एच.आइ.वी.-संक्रमितकोशिकाभिः पूरितः अस्ति । परन्तु एताः कोशिका: वायरल-कणान् न उत्पादयन्ति, येन रोगप्रतिरोधकशक्ति: तेषां प्रति "नेत्रं अन्धं करोति" । परन्तु रोगी एआरटी-उपचारं त्यक्त्वा एताः कोशिका: पुनः जागरिताः भवन्ति । अस्य जलाशयस्य लक्ष्यीकरणस्य उपायाः सन्ति यथा रोगी प्रतिरक्षाप्रतिक्रियां वर्धयितुं, तस्य अन्तः सुप्तसंक्रमितकोशिकानां जागरणं, आक्रमणं च । एकदा सन याट्-सेन् विश्वविद्यालयस्य प्राध्यापकः सन कैजुन् इत्यनेन "सर्पस्य छिद्रात् बहिः स्नेहनं कृत्वा ततः वायरसस्य वधः", अथवा तस्य अन्तः विषाणुः स्थायिरूपेण सुप्तः करणीयः इति सजीवरूपेण उक्तम्

लेविन् इत्यनेन उक्तं यत् उपर्युक्ताः अधिकांशः चिकित्साविधयः अद्यापि प्रथमचरणस्य द्वितीयचरणस्य वा चिकित्सापरीक्षां न उत्तीर्णाः, "ते प्रभाविणः सन्ति वा इति वक्तुं अतीव प्राक् अस्ति" इति

तथापि विगतकेषु वर्षेषु दीर्घकालीनचिकित्सासु बहु प्रगतिः अभवत् । पूर्वं कतिपयेषु देशेषु नियामकसंस्थाः कैबोग्राविर्-रिल्पिविरिन्-योः संयोजनचिकित्सायाः "हरितप्रकाशं" दत्तवन्तः । चिकित्सां प्राप्यमाणाः रोगिणः प्रत्येकं मासद्वये इन्जेक्शनं प्राप्नुवन्ति येन विषाणुः नियन्त्रणे भवति । २०२२ तमे वर्षे नियामकसंस्थाभिः लेनकापाविर्-इत्यस्य अनुमोदनं कृतम्, यस्य केवलं प्रत्येकं ६ मासेषु इन्जेक्शनस्य आवश्यकता भवति, येन रोगिणां कृते अधिका सुविधा भवति ।

टीकाविकासे कष्टानां सामना भवति

अमेरिकादेशस्य एमोरी विश्वविद्यालयस्य प्रतिरक्षाविज्ञानी रामाराव अमरा इत्यनेन दर्शितं यत् वैज्ञानिकाः एतादृशं टीकं विकसितुं आशां कुर्वन्ति यत् एच.आई.वी. परन्तु एच.आई.वी.

एच.आई.वी.-टीकानां विकासः निरन्तरं प्रगतिशीलः अस्ति, महत्त्वपूर्णकार्यं च अस्ति यत् व्यापकरूपेण निष्प्रभावी प्रतिपिण्डान् प्रेरयितुं शक्नुवन्ति प्रतिरक्षाजनानाम् विकासः ३० अगस्तदिनाङ्के विज्ञानप्रतिरक्षाविज्ञाने प्रकाशितयोः पत्रयोः वैज्ञानिकाः अवदन् यत् प्रतिरक्षाजनः जीटी१.१ इति मकाक् वानरेषु एच.आई.वी. सम्प्रति वैज्ञानिकाः अस्य प्रतिरक्षाजननस्य प्रथमचरणस्य चिकित्सापरीक्षां कुर्वन्ति ।

अमेरिकादेशस्य स्क्रिप्स् रिसर्च इन्स्टिट्यूट् इत्यस्य वैज्ञानिकाः गतवर्षस्य एप्रिलमासे नेचर कम्युनिकेशन्स् इति पत्रिकायां एकं पत्रं प्रकाशितवन्तः यत् तेषां विकसितस्य नूतनस्य एच.आई.वी.

एच.आई.वी.-प्रसारं निवारयितुं पूर्व-संपर्क-निवारण-निवारणं (prep) महत्त्वपूर्णम् अस्ति । अध्ययनेन ज्ञायते यत् prep इत्यस्य मुखेन सेवनेन एच.आइ.वी.-संक्रमणस्य जोखिमः प्रायः ९९% न्यूनीकरोति । २०२१ तमे वर्षे अमेरिकी खाद्य-औषध-प्रशासनेन निवारक-उपयोगाय कैबोग्ग्राविर्-इत्यस्य अनुमोदनं कृतम् । लेनाकापाविर् शीघ्रमेव prep औषधरूपेण उपलभ्यते । जुलैमासे प्रकाशितेन अध्ययनेन ज्ञातं यत् अध्ययने भागं गृहीत्वा २००० तः अधिकाः युवतयः वर्षे द्विवारं लेनकापाविर् इत्यस्य इन्जेक्शनं कृत्वा एच.आई.वी.-संक्रमणं सफलतया निवारितवन्तः

मार्गे उत्थान-अवस्थायाः अभावेऽपि एड्स-रोगस्य चिकित्सां प्राप्नुयुः इति आशां कुर्वन्तः असंख्याकाः वैज्ञानिकाः अद्यापि अग्रे गच्छन्ति ।