समाचारं

अमेजन कर्मचारिणः कार्यालयं प्रति प्रत्यागन्तुं वदति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेजनः स्वस्य लचीलकार्यनीतिं समाप्तं करिष्यति तथा च सप्ताहे पञ्चदिनानि कार्यालये कार्यं कर्तुं कर्मचारिणः अपेक्षिताः भविष्यन्ति।
अमेजनस्य मुख्यकार्यकारी अधिकारी (सीईओ) एण्डी जैसी इत्यनेन कर्मचारिभ्यः लिखिते पत्रे उक्तं यत् तस्य विश्वासः अस्ति यत् एतत् कदमः कर्मचारिभ्यः "उत्तमतया नवीनतां कर्तुं, सहकार्यं कर्तुं, परस्परं च सम्बद्धं कर्तुं" सहायकः भविष्यति तथा च परिवर्तनं २०२५ तमे वर्षे अस्मिन् वर्षे जनवरीमासे प्रभावीरूपेण कार्यान्वितं भविष्यति। जस्सी इत्यनेन उक्तं यत् नूतना कार्यं प्रति प्रत्यागमनयोजना विशेषपरिस्थितिषु अपवादं करिष्यति यत्र प्रबन्धनेन दूरस्थकार्यस्य अनुमोदनं कृतम् अस्ति, अन्येषां कर्मचारिणां कृते अपि सज्जतायै कतिपयानि मासानि भविष्यन्ति।
ब्रिटिश-प्रसारण-निगमस्य (bbc) अनुसारं जैसी १६ दिनाङ्के स्वभाषणे अवदत् यत् अमेजनस्य निगम-संस्कृतिः लचील-कार्य-विधि-अति-नौकरशाही-इत्यनेन दुर्बलतां प्राप्स्यति इति चिन्तितः अस्ति सः अवदत् यत् कम्पनी कर्मचारिणां शिकायतुं "नौकरशाहीविषयाणां मेलबॉक्सं" स्थापितवती अस्ति। तदतिरिक्तं कम्पनी प्रबन्धनस्य पुनर्गठनं अपि आवश्यकं भवति येन प्रबन्धनस्य पर्यवेक्षणं न्यायपूर्णं तर्कसंगतं च भवितुम् अर्हति । सप्ताहे पञ्चदिनानि कार्यालये कार्यं कुर्वन्तः कर्मचारिणः पुनः आरभ्यत इति अतिरिक्तं, कम्पनी अमेरिकीमुख्यालयसहितं बहुषु निर्दिष्टस्थानेषु "निर्दिष्टडेस्कव्यवस्थां पुनः स्थापयिष्यति"
ब्लूमबर्ग्-संस्थायाः अनुसारं अमेजन-संस्थायां विश्वे प्रायः १५ लक्षं जनाः कार्यरताः सन्ति । नूतनकोरोनावायरसस्य प्रकोपानन्तरं कम्पनयः कार्यालयकर्मचारिणः गृहात् कार्यं कर्तुं अनुमतिं दातुं आरब्धवन्तः, येन सैन्फ्रांसिस्को, सिएटल इत्यादिषु नगरेषु कार्यालयानि प्रायः रिक्तानि अभवन् परन्तु अधुना कोरोना-वायरसस्य नियन्त्रणे स्थित्वा अमेजन-संस्थायाः अनेकेषां प्रतिद्वन्द्वीनां अपेक्षया कठोरतरं वृत्तं स्वीकृत्य कर्मचारिणः कार्यालये अधिकं समयं व्यतीतुं प्रवृत्ताः सन्ति ।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं अमेजन-कर्मचारिणः नवीनतम-परिवर्तनानां विषये असन्तुष्टिं प्रकटितवन्तः, केचन कम्पनीयाः आन्तरिक-सञ्चार-सॉफ्टवेयर्-इत्यत्र अपि अवदन् यत् "समग्र-स्थितिः अतीव कुण्ठितः अस्ति, तेषां मनसि कार्यं कर्तुं प्रेरणा नष्टा इति ते अपि प्रश्नं कृतवन्तः यत् परिवर्तनं अमेजनस्य "पृथिव्याः सर्वोत्तमः नियोक्ता" इति उक्तस्य मिशनस्य अनुरूपः अस्ति वा इति । वस्तुतः अमेजन-संस्थायाः कार्य-प्रतिरूप-विषयाणां कारणेन आन्तरिक-असहमतिः, कर्मचारिणां असन्तुष्टिः, द्वन्द्वः अपि अभवत् इति प्रथमवारं न भवति २०२३ तमे वर्षे अमेजन-संस्थायाः महामारी-काले कार्यान्वितं दूरस्थ-कार्य-भत्तां कठिनं कृत्वा सर्वेषां कर्मचारिणां सप्ताहे त्रयः दिवसाः कार्यालयं प्रति प्रत्यागन्तुं बाध्यं कृतम् अमेजन इत्यनेन अस्य घटनायाः किञ्चित्कालानन्तरं विरोधायोजकं निष्कासितम्, येन केचन कर्मचारीः कम्पनीयाः प्रतिकारस्य आरोपं कृतवन्तः ।
सर्वेक्षणस्य आँकडानि दर्शयन्ति यत् अस्मिन् ग्रीष्मर्तौ अमेरिकादेशे प्रायः १२% पूर्णकालिककर्मचारिणः दूरस्थरूपेण कार्यं कुर्वन्ति, अन्ये २७% कर्मचारी च संकरकार्यप्रतिरूपं कार्यान्वन्ति परन्तु अनेके उद्योगप्रतिनिधिः दूरस्थकार्यस्य आलोचकाः अभवन् । समाचारानुसारं युनाइटेड् पार्सल् सर्विस (ups), डेल् च कर्मचारिणः कार्यालयं प्रति प्रत्यागन्तुं आग्रहं कर्तुं अग्रणीः अभवन् । सम्प्रति माइक्रोसॉफ्ट, गूगल, मेटा, एप्पल् इत्यादीनि बृहत्-टेक्-कम्पनयः अपि इच्छन्ति यत् सप्ताहे द्वौ त्रयो वा दिवसौ कार्यालये कर्मचारिणः कार्यं कुर्वन्तु ।
कर्मचारिणः "कार्यं प्रति प्रत्यागन्तुं" बाध्यं कुर्वन्ति कम्पनीनां विषये केचन श्रमविशेषज्ञाः अवदन् यत् कम्पनीभिः दूरस्थकार्यस्य रद्दीकरणेन कर्मचारिणां हानिः भवितुम् अर्हति कोविड-१९ महामारी प्रारम्भात् आरभ्य अनेके कर्मचारिणः गृहात् कार्यं कर्तुं सुविधायाः उपरि अवलम्बनं कर्तुं आगताः सन्ति। (झोउ यांग)▲#百家快播#
प्रतिवेदन/प्रतिक्रिया