समाचारं

इन्टेल् जर्मनी-पोलैण्ड्-देशयोः चिप्-कारखानानां निर्माणे विलम्बं करोति, येन यूरोपीय-चिप्-निर्माण-विकास-योजनासु प्रभावः भवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जर्मनीदेशे ग्लोबल टाइम्स् स्पेशल संवाददाता आओकी] "अमेजनस्य इन्टेल् अमेजनस्य कृते अनुकूलित एआइ (कृत्रिमबुद्धिः) चिप्स् उत्पादयिष्यति, येन जर्मनीदेशे एकस्य कारखानस्य निर्माणे विलम्बः भविष्यति, येन ब्लूमबर्ग् इत्यनेन एतत् शीर्षकं १६ तमे दिनाङ्के प्रकाशितम्। इन्टेल्-संस्थायाः जर्मन-कारखानस्य विलम्बः भवति इति वार्ता जर्मनी-देशे शीघ्रमेव आन्तरिकचिन्ता उत्पन्नवती । deutsche presse-agentur news agency इत्यनेन १७ दिनाङ्के प्रकाशितं यत् intel इत्यस्य मुख्यकार्यकारी pat gelsinger इत्यनेन सोमवासरे सायं घोषितं यत् कम्पनी जर्मनीदेशस्य saxony-anhalt, polandदेशस्य wroclaw इत्यत्र च स्वस्य चिप् कारखानानां निर्माणं आरभेत इति वर्षद्वयं विलम्बयित्वा स्पष्टं करिष्यति यत् एतत् अपेक्षितविपण्यमागधाधारितं अनुमानम् अस्ति। अनेके विदेशीयमाध्यमाः अवदन् यत् एतत् उपायं यूरोपस्य चिप् निर्माणविकासयोजनां प्रभावितं करिष्यति।
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ६ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य कैलिफोर्निया-देशस्य सैन् जोस्-नगरे इन्टेल्-चिह्नानि । (दृश्य चीन) २.
समाचारानुसारं इन्टेल् इत्यनेन गतवर्षे जर्मनीदेशस्य सैक्सोनी-अन्हाल्ट्-राज्यस्य राजधानी मैग्डेबर्ग्-नगरे चिप्-निर्माण-संस्थानद्वयस्य निर्माणस्य घोषणा कृता, येन स्थानीयतया प्रायः ३,००० कार्यस्थानानि सृज्यन्ते अस्मिन् वर्षे भूमिपूजनं निर्धारितम् अस्ति। गतवर्षे जर्मनी-सङ्घीयसर्वकारेण ९.९ अरब-यूरो-रूप्यकाणां राज्यसहायतायाः प्रतिज्ञा कृता, यस्य अनुमोदनं यूरोपीय-आयोगेन अद्यापि करणीयम् अस्ति । अपरपक्षे पोलिश-माध्यमानां समाचारानुसारं इन्टेल्-संस्थायाः पोलिश-सर्वकाराद् १.७ अर्ब-यूरो-रूप्यकाणां अनुदानं प्राप्स्यति स्म । गेल्सिङ्गर् इत्यनेन अपि उक्तं यत् इन्टेल् इत्यनेन मग्डेबर्ग्-संयंत्रे आधुनिकतमानां उत्पादनप्रक्रियाणां उपयोगेन प्रतियोगिनां सङ्गतिं कर्तुं आशास्ति ।
"यदि द्वयोः देशयोः बृहत् अनुदानं दत्तम् अपि तथापि तेषां अवशिष्टं धनं संग्रहणीयम् अस्ति" इति जर्मनीदेशस्य डाई ज़ेट् इति पत्रिकायाः ​​सूचना अस्ति यत् द्वयोः देशयोः कारखानानां निर्माणं स्थगयितुं कारणं यत् इन्टेल् आर्थिकसमस्यानां सामनां करोति। गतत्रिमासे एव इन्टेल्-संस्थायाः एकबिलियन-डॉलर्-रूप्यकाणां हानिः अभवत्, विश्लेषकाः च अधिकं हानिम् अपेक्षन्ते । जर्मनीदेशस्य "frankfurter allgemeine zeitung" इति पत्रिकायाः ​​कथनमस्ति यत् अधुना एव इन्टेल्-संस्थायाः शेयर-बजारे अपि तीव्र-अवमूल्यनं जातम् । अस्मिन् वर्षे अस्य स्टॉकस्य मूल्यं ५०% अधिकं न्यूनीकृतम् अस्ति । अगस्तमासे एव दुर्बलदत्तांशस्य, छंटनीयोजनायाः च घोषणायाः अनन्तरं एकस्मिन् दिने एव शेयरमूल्यं २६% न्यूनीकृतम् । ब्लूमबर्ग् इति वृत्तान्तः यत् वालस्ट्रीट्-संस्थायाः पूर्णविश्वासं पुनः प्राप्तुं इन्टेल्-संस्थायाः अद्यापि दीर्घः मार्गः अस्ति । वर्षाणां यावत् प्रतिद्वन्द्वीनां कृते भूमिं त्यक्त्वा स्वस्य प्रौद्योगिकी-धारं हारयित्वा, सिलिकन-उपत्यकायाः ​​अग्रणीः अधुना ९० अरब-डॉलर्-तः न्यूनं मूल्यं धारयति, अधुना सः शीर्ष-१० चिप्-कम्पनीषु नास्ति यथा यथा विक्रयः संकुचितः, हानिः च सञ्चितः अभवत्, तथैव गेल्सिङ्गर् इत्यनेन अगस्तमासस्य आरम्भे घोषितं यत् सः प्रायः १५,००० जनान् परित्यक्ष्यति, यत् तस्य कुलकर्मचारिणां प्रायः १५% भागः भवति सः आगामिवर्षे १० अरब अमेरिकीडॉलर् अधिकं न्यूनीकर्तुं आशास्ति, सम्प्रति विस्तारयोजनानि अधिकं नियन्त्रयति।
परन्तु यूरोपे बहुविधकारखानानां निर्माणे विलम्बं कुर्वन् गेल्सिङ्गर् इत्यनेन एरिजोना, न्यू मेक्सिको, ओरेगन, ओहायो च देशेषु अमेरिकादेशे विस्तारं कर्तुं प्रतिबद्धः इति पुष्टिः कृता अमेरिकादेशे अपि इन्टेल्-संस्थायाः कोटि-कोटि-रूप्यकाणां अनुदानं प्राप्यते । गेल्सिङ्गर् इत्यनेन घोषितं यत् इन्टेल् अमेजनस्य क्लाउड् यूनिट् इत्यस्य कृते आर्टिफिशियल इन्टेलिजेन्स् चिप्स् विकसितं करिष्यति, निर्माणं च करिष्यति।
यूरोपे अनेकेषां कारखानानां निर्माणं स्थगयितुं निर्णयस्य विषये एजेन्सी फ्रांस्-प्रेस् इत्यनेन जर्मनी-पोलिश-सर्वकारयोः कृते एषः महती आघातः इति ज्ञापितं यत् एतेभ्यः परियोजनाभ्यः एतयोः देशयोः महतीं अनुदानं प्रदत्तं भवति, तेषां विकासाय च प्रवर्धयिष्यते इति उक्तम् तेषां घरेलु उद्योगाः। महामारी, रूस-युक्रेनयोः मध्ये द्वन्द्वः च आपूर्तिशृङ्खलायां अतिनिर्भरतायाः जोखिमं अधिकाधिकं स्पष्टं कृतवान्, यूरोपीयसङ्घस्य देशाः अर्धचालकस्य उत्पादनं वर्धयितुं उपायान् अन्विषन्ति यूरोपीयमाध्यमेन "euractiv" इत्यनेन उक्तं यत् एतेन यूरोपीयसङ्घस्य चिप् निर्माणक्षमतासु सुधारं कर्तुं प्रयत्नानाम् आघातः अभवत् । पूर्वं यूरोपीयसङ्घस्य चिप्-अधिनियमः २०२३ तमस्य वर्षस्य सितम्बरमासे प्रभावी अभवत्, यस्य उद्देश्यं २०३० तमे वर्षे वैश्विक-अर्धचालक-निर्माणे यूरोपस्य भागं २०% यावत् दुगुणं कर्तुं आसीत् । विलम्बिता परियोजना अर्धचालक-उद्योगं अधिकं लचीलं स्वतन्त्रं च कर्तुं यूरोपीयसङ्घस्य धक्कायाः ​​प्रमुखः भागः अस्ति ।
"जर्मनीदेशस्य कृते एषा दुर्वार्ता अस्ति!"जर्मनीदेशस्य "बिल्ड्" इत्यनेन टिप्पणी कृता यत्, "एषा जर्मन-अर्थव्यवस्थायाः पुनः सजीवीकरणस्य उद्देश्यं भवति" इति । अगस्तमासे यदा सः यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् च जर्मनीदेशस्य ड्रेस्डेन्-नगरे टीएसएमसी-संस्थायाः नूतनचिप्-कारखानस्य भूमिपूजनसमारोहे भागं गृहीतवान् तदा तेषां कथनमस्ति यत् ते क्षेत्रीय-अर्धचालक-उत्पादनस्य प्रवर्धनार्थं स्वस्य प्रतिबद्धतां दुगुणं करिष्यन्ति इति श्कोल्ज् इत्यनेन पूर्वं उक्तं यत् "अहं बहु प्रसन्नः अस्मि यत् इन्टेल् शीघ्रमेव अस्माकं कृते अत्यन्तं उन्नतानि अर्धचालकानि उत्पादयिष्यति। एतत् जर्मनीदेशस्य कृते प्रौद्योगिकीकेन्द्रत्वेन अतीव शुभसमाचारः अस्ति तथापि एतत् चिप् स्वप्नं विरामस्य बटन् इत्यत्र दबाधितम् अस्ति।
प्रतिवेदन/प्रतिक्रिया