समाचारं

मूल्यवृद्धेः पृष्ठतः प्रवृत्तयः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य लेखस्य लेखकः सिण्डा सिक्योरिटीजस्य मुख्यः मैक्रो विश्लेषकः शी युन्लियाङ्गः अस्ति)
1. ऋतुतः परं अस्थायीरूपेण खाद्यमूल्यानि वर्धन्ते
वयं पूर्वं दर्शितवन्तः यत् जुलैमासे भाकपा खाद्यमूल्यानां वृद्धिं न्यूनीकृतवती इति भासते यत् अगस्तमासे एषा प्रवृत्तिः निरन्तरं वर्तते, परन्तु मूल भाकपा मासे मासे वृद्धिः विगतदशके समानकालस्य न्यूनतमस्तरः अस्ति।
अगस्तमासे भाकपायां वृद्धिः फलशाकयोः अस्थायीवृद्धेः परिणामः आसीत् । अगस्तमासे मुख्यतया खाद्यमूल्यानां वर्धनस्य कारणेन भाकपा वर्षे वर्षे ०.६% इत्येव किञ्चित् वर्धितः, परन्तु अस्य अग्रे पुनरुत्थानस्य मुख्यकारणं शूकरचक्रं नासीत् यद्यपि समग्ररूपेण भाकपा मासे मासे तथा मासे मासे उपवस्तूनाम् २०१७ तः २०१९ पर्यन्तं ऋतुपरिवर्तनानां इव उत्तमाः न आसन् तथापि खाद्य, तम्बाकू, मद्यपदार्थेषु परिवर्तनं ऋतुवृद्धिं अतिक्रान्तवान् (चित्रम् ४) अगस्तमासे शूकरमांसस्य सीपीआई वर्षे वर्षे १६.१% आसीत्, यत् जुलैमासे वृद्धेः अपेक्षया न्यूनम् आसीत्, शूकरमांसस्य सीपीआई तथा उपभोक्तृवस्तूनाम् सीपीआई इत्यत्र भिन्नाः परिवर्तनाः सूचयन्ति यत् खाद्यमूल्यानां अधिकवृद्धिः शूकरचक्रं नास्ति। उच्चतापमानेन वर्षाणा च प्रभावितः ताजानां शाकानां मूल्यं सुपर-सीजनल्-रूपेण वर्धितम् अस्ति (चित्रम् २) अगस्तमासे सीपीआई-प्रवर्धनं कृतवान् मुख्यः कारकः उच्चतापमानस्य अत्यन्तं मौसमस्य च कारणेन फलशाकमूल्यानां अस्थायीवृद्धिः आसीत् .निरन्तरसमर्थनस्य निर्माणं अधिकं कठिनम् अस्ति।
भाकपायां अधिकवृद्धेः विपरीतम्, कोरभाकपा विगतदशके समानकालस्य न्यूनतमस्तरः अस्ति । वयं पूर्वप्रतिवेदने दर्शितवन्तः यत् अस्मिन् वर्षे जुलैमासे भाकपा वर्षे वर्षे अपेक्षितापेक्षया अधिकं वर्धिता, परन्तु तस्य मूलभाकपा अद्यापि दुर्बलतां प्राप्नोति। विगतत्रिमासेषु वर्षे वर्षे भाकपायां "वर्धनस्य" तथा वर्षे वर्षे कोरभाकपायां "क्षयस्य" प्रवृत्तिः अगस्तमासपर्यन्तं निरन्तरं वर्तते (चित्रम् ५) न केवलं सेवानां उपभोक्तृवस्तूनाम्, खाद्य-अखाद्यस्य च भाकपा अपि एतादृशी एव प्रवृत्तिः दर्शिता, यत् दर्शयति यत् वर्तमानस्य घरेलुमागधा तुल्यकालिकरूपेण दुर्बलः अस्ति। यतो हि चरममौसमस्य कारणेन अस्थायीवृद्धिः निरन्तरसमर्थनं निर्मातुं कठिनं भवति, अतः वयं मन्यामहे यत् अनन्तरं मूल-सीपीआई-वर्ष-वर्ष-दत्तांशः निम्नस्तरेन निरन्तरं चालितः भवितुम् अर्हति
सम्पूर्णं वर्षं दृष्ट्वा वयं मन्यामहे यत् २०२४ तमे वर्षे सञ्चित-सीपीआइ अद्यापि ०.६% परिमितः भवितुम् अर्हति ।
2. आर्थिकसंरचनात्मकसमस्यानां नक्शाङ्कनं पीपीआईमूल्येषु भवति
अर्थव्यवस्थायाः संरचनात्मकसमस्याः पीपीआई मूल्येषु प्रतिबिम्बिताः सन्ति ।अगस्तमासस्य पीएमआई अर्थव्यवस्थायां बहुविधाः संरचनात्मकाः समस्याः दर्शिताः प्रथमं विनिर्माण-उद्योगस्य समृद्धिः न्यूनीभूता अस्ति, यदा तु गैर-निर्माण-उद्योगस्य समृद्धिः पुनः उत्थापिता अस्ति द्वितीयं, सेवा-उद्योगस्य समृद्धौ सुधारः अभवत्, परन्तु... निर्माण उद्योगस्य क्षयः अभवत् तृतीयम्, मूलभूतकच्चामाल-उद्योगस्य समृद्धिः दुर्बलः अभवत् , उपकरणानां समृद्धिः उच्च-प्रौद्योगिकी-निर्माण-उद्योगः च सुधरति, नवीन-आदेशाः मन्दाः अभवन्, नूतन-निर्यात-आदेशाः च शनैः शनैः वर्धिताः सन्तिअगस्तमासे पीपीआई-रूप्यकस्य पतनं मूलभूतकच्चामाल-उद्योगस्य (अर्थात् उच्च-ऊर्जा-उपभोक्तृ-उद्योगस्य) दुर्बल-समृद्धेः प्रतिबिम्बं भवितुम् अर्हति ।अगस्तमासे पीपीआई वर्षे वर्षे -१.८% आसीत् अगस्तमासे औद्योगिकपदार्थेषु निरन्तरं न्यूनता मुख्यतया उत्पादनसामग्रीणां मूल्ये न्यूनतायाः कारणेन अधः कर्षिता आसीत्
वर्षे पीपीआई सकारात्मकं भवितुं प्रतिरोधः महतीं वर्धितः अस्ति। विनिर्माण उपवस्तुषु मूल्यप्रदर्शने न्यूनता सर्वाधिकं स्पष्टा आसीत् मुख्यकच्चामालस्य क्रयमूल्यसूचकाङ्के ६.७ प्रतिशताङ्केन न्यूनता अभवत्, तथा च कारखानापूर्वमूल्यसूचकाङ्के जुलाईमासात् महती न्यूनता अभवत् , तथा च नान्हुआ औद्योगिक उत्पादमूल्यसूचकाङ्कस्य प्रदर्शनं सुसंगतं भवति। अगस्तमासे समग्रतया विपण्यमूल्यसूचकाङ्कः पतितः, तस्मिन् मासे पीपीआई-इत्येतत् सूचयन्तः नूतनाः मूल्यवृद्धिकारकाः अगस्तमासे महतीं न्यूनतां प्राप्तवन्तः ।यद्यपि मार्केट् इत्यनेन पीपीआई इत्यस्य न्यूनतायाः अपेक्षा अस्ति तथापि अगस्तमासे पीपीआई इत्यस्य वर्षे वर्षे प्रदर्शनं अद्यापि मार्केट् इत्यस्य अपेक्षाभ्यः न्यूनम् आसीत्, यत् प्रतिबिम्बयति यत् वर्षे पीपीआई इत्यस्य सकारात्मकं भवितुं प्रतिरोधः महतीं वर्धितः अस्ति।
अर्थव्यवस्थायाः वर्तमानसंरचनात्मकलक्षणाः अद्यापि विद्यन्ते, मुख्यसमर्थनं च मुख्यतया बाह्यमाङ्गल्याः नूतनोत्पादकतायाश्च भवति यथा मूलभूतकच्चामाल-उद्योगः) अद्यापि आव्हानानां सामनां कुर्वन्ति अपर्याप्तप्रभाविणी माङ्गल्याः समस्या।
जोखिमकारकाः भूराजनीतिकजोखिमाः, अन्तर्राष्ट्रीयतैलमूल्यानां अपेक्षितापेक्षया अधिकवृद्धिः इत्यादयः।
अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति ।
प्रतिवेदन/प्रतिक्रिया