समाचारं

“यदि हरितशक्तिः दौडः स्यात् तर्हि चीनदेशः अमेरिकीदेशात् दूरं पुरतः स्यात्।”

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

"ऊर्जासंक्रमणात् पूर्वं 'वैश्विक' इति शब्दं योजयितुं वस्तुतः भ्रान्तिकं वचनम् अस्ति। वस्तुतः सम्पूर्णस्य ऊर्जासंक्रमणस्य विकासस्य नेतृत्वं कुर्वन् केवलं एकः एव देशः अस्ति - चीनदेशः, यः जलवायुपरिवर्तनविषयेषु केन्द्रितः अस्ति स्तम्भकारः डेविड् वालेस् -वेल्सः वैश्विक ऊर्जासंक्रमणे चीनस्य उत्कृष्टं योगदानं दर्शयितुं १६ तमे दिनाङ्के प्रकाशितस्य स्वस्य टिप्पण्यां अस्य अंशस्य उद्धरणं कृतवान्।

तस्य वर्णने चीनदेशः पश्चिमे तथाकथितस्य "जलवायु खलनायकस्य" "जलवायु त्राता" इति परिणमति । हस्तगतरूपेण वैश्विकहरितपरिवर्तनप्रक्रियायाः पूर्णतया पुनर्लेखनम्।

अस्मात् दृष्ट्या लेखः दर्शयति यत् यथा चीनदेशः हरितप्रौद्योगिक्यां बृहत्परिमाणेन निवेशं कृत्वा आश्चर्यजनकं सफलतां प्राप्नोति तथा अमेरिकादेशः महङ्गानि न्यूनीकरणकानूनादिषु हरितप्रौद्योगिक्याः शुल्कयुद्धेषु दावं कृत्वा भित्तिं निर्मातुं प्रयतते संरक्षणवादेन सह । अस्य अपि अर्थः अस्ति यत् यदि हरित ऊर्जासंक्रमणं स्पर्धा अस्ति तर्हि अमेरिकादेशः चीनदेशेन सर्वेषु पक्षेषु पराजितः अस्ति।

अमेरिकीशुल्कनीतिं "अतिक्षमतासिद्धान्तं" च खण्डयन् डेविड् अधिकं चिन्तितः आसीत् यत् "यदि चीनदेशः विश्वं उद्धारयितुं न प्रयतते तर्हि तदा किं भविष्यति" इति तस्य दृष्ट्या ऊर्जापरिवर्तनस्य प्रगतिः प्रायः " इति प्रशंसिता भवति सफलतायाः वैश्विकः "स्वभावः", परन्तु वस्तुतः यदि वयं चीनस्य उपलब्धीनां अवहेलनां कुर्मः तर्हि वैश्विकप्रगतिः वस्तुतः आशावादी नास्ति इति निर्विवादः यत् चीनदेशः हरितपरिवर्तनविषये प्रमुखस्थानं धारयति।

“चीनदेशात् बहिः पश्यन् तानि आश्चर्यजनकाः वैश्विक ऊर्जासंक्रमणवक्राणि महत्त्वपूर्णतया मन्दं भविष्यन्ति: ते अद्यापि सम्यक् दिशि गच्छन्ति, परन्तु बहु मन्दगत्या।”.

चीनेन "अकल्पनीयं यथार्थं" कथं कृतम्, डेविड् लेखस्य बृहत् भागं चीनेन अन्तिमेषु वर्षेषु हरितप्रौद्योगिकीप्रतियोगितायां कृतानां गौरवपूर्णानां उपलब्धीनां श्रृङ्खलां परिचययन् व्यतीतवान्

प्रथमं सौरक्षेत्रं पश्यामः । लेखे उद्धृतं यत् २०२३ तमे वर्षे चीनसहितं विश्वस्य नवस्थापिता प्रकाशविद्युत्क्षमता प्रायः ४२५gw भविष्यति चीनं (२६३gw) बहिष्कृत्य एषः आँकडा १६२gw यावत् तीव्ररूपेण न्यूनीभूता अस्ति, अमेरिकादेशः केवलं ३३gw यावत् भवति

२०१९ तमे वर्षे एव चीनस्य नूतना प्रकाशविद्युत् स्थापिता क्षमता विश्वस्य एकचतुर्थांशं भवति स्म गतवर्षपर्यन्तं कुलनवीनवैश्विकस्थापनानाम् अपेक्षया एतत् आकङ्कणं ६२% अधिकम् आसीत् । यदि वयं विगतपञ्चवर्षेभ्यः उदाहरणरूपेण गृह्णामः तर्हि चीनदेशस्य नवस्थापिता प्रकाशविद्युत्क्षमता अष्टगुणाधिका वर्धिता, चीनदेशात् बहिः वृद्धिः द्विगुणा अपि न अभवत्

यदि वयं चीनदेशात् परं पश्यामः, यद्यपि वैश्विकनवीनप्रकाशविद्युत्स्थापितक्षमता वर्धिता अस्ति तथापि आँकडा कदापि प्रभावशालिनः न सन्ति: २०१९ तः पञ्चवर्षेषु ९०gw → ९३gw → १००gw → १३३gw → १६२gw।

एषा स्थितिः केवलं प्रकाशविद्युत्प्रवाहपर्यन्तं सीमितं नास्ति । लेखे नवीनतमस्य अनुमानप्रतिवेदनस्य उद्धृत्य उक्तं यत् अस्मिन् वर्षे वैश्विकरूपेण निर्मितानाम् सर्वेषां बृहत्-प्रमाणेन सौर-पवन-विद्युत्-संस्थानानां प्रायः द्वितीयतृतीयांशं चीनदेशे भविष्यति। चीनदेशेन प्रयुक्तस्य हरित ऊर्जायाः परिमाणं विश्वस्य अन्येभ्यः देशेभ्यः अष्टगुणाधिकम् अस्ति, तथा च जी-७-देशाः संयुक्तरूपेण चीनदेशस्य चतुर्थांशमात्रं भवन्ति

अन्तिम-उत्पादात् अपस्ट्रीम-तः हरित-प्रौद्योगिकी-आपूर्ति-शृङ्खलायां, शेष-विश्वस्य डिकार्बोनाइज्-करणाय सहायतायां चीन-देशस्य भूमिका अधिका उत्साहवर्धकम् अस्ति ।

२०२२ तमे वर्षे वैश्विकरूपेण उत्पादितानां सौरवेफरानाम्, सौरकोशिकानां च प्रायः ९०% भागः चीनदेशात् आगमिष्यति । गतवर्षे विश्वस्य ६०% अधिकानि पवनचक्राणि चीनदेशे निर्मिताः, वैश्विकविद्युत्वाहनविक्रयस्य ६०% भागः चीनदेशात् अभवत् ।

तस्मिन् एव काले अमेरिकादेशः "अधःप्रवणतायां" अस्ति ८०% पर्यन्तम् ।

लेखकः टिप्पणीं करोति यत् दशवर्षपूर्वं अमेरिकादेशः तस्य मित्रराष्ट्राणि च चीनदेशं डिकार्बनीकरणदौडं सम्मिलितुं आग्रहं कर्तुं यथाशक्ति प्रयतन्ते स्म, पाश्चात्यराजनयिकाः प्रायः आक्रोशन्ति स्म यत् यदि चीनदेशः वैश्विकविकार्बनीकरणस्य सहकार्यं न करोति तर्हि धनिकानां कृते कठिनं भविष्यति; देशाः परिणामं प्राप्तुं।

परन्तु वास्तविकता तस्य विपरीतमेव अस्ति। ऊर्जासंक्रमणस्य दृष्ट्या अमेरिकादेशः न केवलं यूरोपे समानदेशेभ्यः प्राकृतिकसहयोगेभ्यः च पृष्ठतः अस्ति, अपितु तस्य मुख्यभूराजनैतिकभूआर्थिकप्रतिद्वन्द्वी चीनदेशः अपि बहु पृष्ठतः अस्ति अमेरिकी नीतिनिर्मातारः अपि हरितप्रौद्योगिकीशुल्कं आरोपयन्ति, अमेरिकीस्वच्छ ऊर्जा-उद्योगस्य रक्षणार्थं व्यञ्जनात्मकरूपेण दावान् कुर्वन्ति; क्षणं, तत् अत्यन्तं विडम्बनात्मकं प्रतीयते।

"यदि एषा दौडः स्यात् तर्हि चीनदेशः दूरं अग्रे स्यात्। (यतोहि) मूल्यबिन्दुदृष्ट्या वयम् एतां दौडं हारितवन्तः; परिनियोजनवेगदृष्ट्या च वयं हारितवन्तः।

अवश्यं, अयं लेखः अद्यापि अनिवार्यतया एतत् तथ्यं दर्शयति यत् चीनदेशः कुलकार्बन-उत्सर्जनस्य बृहत्तमः देशः अस्ति तथा च चीनस्य प्रतिव्यक्तिं उत्सर्जनं अमेरिका-युरोपयोः अपेक्षया दूरं न्यूनम् इति तथ्यस्य उल्लेखं न करोति तथापि तत् अपि स्वीकुर्वति चीनस्य आर्थिकवृद्धिः मन्दं भवति तथा च वैश्विक “उच्च आय” स्तरं प्राप्तुं पूर्वं भविष्याय उदयमान ऊर्जाप्रौद्योगिकीषु विशालाः दावाः कृताः आसन्, तथा च देशः स्वस्य परिवर्तनस्य वेगस्य वैश्विकप्रतिबद्धतायाः अपेक्षया दूरं अधिकं साधितवान् आसीत्

लेखे उक्तं यत् एषः आश्चर्यजनकः प्रभावः बहुविधपरिमाणात् मापनीयः अस्ति । यथा : अस्मिन् वर्षे चीनदेशः २०३० तमस्य वर्षस्य कुल नवीकरणीय ऊर्जा लक्ष्यं समयात् षड् वर्षाणि पूर्वं सम्पन्नवान् अस्मिन् क्षणे अमेरिकादेशः कृत्रिमबुद्धिक्षेत्रे अधिकं ध्यानं ददाति इति अन्तर्राष्ट्रीय ऊर्जा एजेन्सी (iea) इत्यस्य आँकडा अपि दर्शयति that china's new solar energy वार्षिकं परिहृतं उत्सर्जनं ६१९ मिलियन टन भवति, यत् अमेरिकादेशस्य षड्गुणं भवति । विश्वे अन्यत्र सर्वेषु पवनशक्ति-उत्पादनेन कार्बन-उत्सर्जनं ३४३ मिलियन-टन-पर्यन्तं न्यूनीकृतम्, केवलं चीन-देशेन ४८७ मिलियन-टन-पर्यन्तं उत्सर्जनं न्यूनीकृतम्, तदतिरिक्तं चीनदेशे सौर-विद्युत्-संस्थानानां निर्माणार्थं प्रयुक्तः भू-क्षेत्रः अमेरिका-देशस्य द्विगुणाधिकः अस्ति .. अतः असंख्यानि उदाहरणानि सन्ति।

लेखस्य अन्ते डेविड् इत्यस्य मतं यत् ऊर्जासंक्रमणं वस्तुतः बहुधा "चीनीपरियोजना" अस्ति, यतः विश्वे कृताप्रगतेः तुलने चीनस्य प्रमुखलाभः एतावत् अप्रतिमः यत् तस्य ईर्ष्या भवति the united states, यत्... स्वकीयः स्थितिः अस्ति, तस्य लक्ष्यं कर्तुं हरितप्रौद्योगिक्याः विरुद्धं व्यापारयुद्धं प्रारब्धवान् ।

सः चिन्तयति यत् अमेरिकादेशः तस्य मित्रराष्ट्राणि च "चीनसहायतायाः" तथाकथितविरोधस्य, "अतिक्षमतायाः" च बैनरेण हरितस्वच्छ ऊर्जायाः क्षेत्रे चीनं उन्मत्तरूपेण दमनं कुर्वन्ति एतेन चीनदेशः "निवृत्तः" भविष्यति, तस्य न्यूनीकरणं च करिष्यति हरित-उद्योगानाम् समर्थनं, यस्य परिणामः वैश्विकः हरितः भवति परिवर्तनस्य इञ्जिनं "निष्क्रियं" भविष्यति, विश्वं च विपत्तौ भविष्यति ।

वस्तुतः डेविड् इत्यस्य चिन्ता अनावश्यकी अस्ति यथा चीनदेशेन अगस्तमासस्य अन्ते प्रकाशितेन श्वेतपत्रेण उक्तं यत् चीनस्य कृते ऊर्जापरिवर्तनं एकमात्रं मार्गम् अस्ति। चीनदेशस्य ऊर्जापरिवर्तनस्य प्रचारः अन्ये अस्मान् कर्तुं न याचन्ते, अपितु अस्माभिः स्वयमेव कर्तव्यम् इति विषयः नास्ति, अपितु अस्माभिः कर्तव्यं किमपि। स्वच्छं सुन्दरं च विश्वं निर्मातुं अन्यैः देशैः सह हस्तं मिलित्वा चीनस्य दृढं स्थानं श्वेतपत्रे स्पष्टतया उक्तम् अस्ति । जलवायुपरिवर्तनस्य आव्हानानां निवारणं ऊर्जायाः स्थायिप्रयोगं च मानवकल्याणेन सह सम्बद्धम् अस्ति । चीनदेशः ऊर्जापरिवर्तने व्यावहारिकसहकार्यं संयुक्तरूपेण गभीरं कर्तुं अन्तर्राष्ट्रीयसमुदायेन सह कार्यं कर्तुं इच्छति।

राष्ट्रिय ऊर्जाप्रशासनस्य नवीन-नवीनीकरणीय-ऊर्जा-विभागस्य निदेशकः ली चुआङ्गजुन् अपि एकस्मिन् प्रासंगिके पत्रकारसम्मेलने बोधितवान् यत् चीनस्य “डबल-कार्बन”-लक्ष्यस्य प्रति प्रतिबद्धता अचञ्चला अस्ति, परन्तु एतत् प्राप्तुं मार्गः, विधिः च, लयः, तीव्रता च लक्ष्यं भिन्नम् अस्ति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।